________________
व्या
अठायिकजिनपूजातपांसि तेषां विधानं करणं, तदादीनि तत्प्रनृतीनि कृत्यानि कार्याणि तेषु । तत्परैरित्यर्थः, एतावतात्र पर्वणि सुश्रावकैः सामायिक कार्य, सामायिकस्वरूपं चेदं
समता सर्वनूतेषु । संयमः शुन्नन्नावना ॥
आर्जरीपरित्याग-स्तहि सामायिकं व्रतं ॥१॥ दिवसे दिवसे लकं । देश सुवमस्स खमियं एगो ॥
एगो पुण सामाश्यं । करे न पहुप्पए तस्स ॥ २ ॥ आदिपदास्पौषधं कार्य, पौषधफलमिदंपोसहि य सुहे नावे । असुहाई खवेश नवि संदेहो ।।
बिंद निरितिरियगा । पोसहं विहे अप्पमनेणं ॥ १ ॥ तत्करणसामर्थ्यानावेऽस्मिन् पर्वणि सुश्रावकैर्यथाशक्ति जिनानां इव्यपूजा नावपूजा च कर्तव्या, पूजाफलमिदं
सयं पमऊणे पुन्न । सहस्सं च विलेवणे ।।
॥७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org