SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ व्या अठायिकजिनपूजातपांसि तेषां विधानं करणं, तदादीनि तत्प्रनृतीनि कृत्यानि कार्याणि तेषु । तत्परैरित्यर्थः, एतावतात्र पर्वणि सुश्रावकैः सामायिक कार्य, सामायिकस्वरूपं चेदं समता सर्वनूतेषु । संयमः शुन्नन्नावना ॥ आर्जरीपरित्याग-स्तहि सामायिकं व्रतं ॥१॥ दिवसे दिवसे लकं । देश सुवमस्स खमियं एगो ॥ एगो पुण सामाश्यं । करे न पहुप्पए तस्स ॥ २ ॥ आदिपदास्पौषधं कार्य, पौषधफलमिदंपोसहि य सुहे नावे । असुहाई खवेश नवि संदेहो ।। बिंद निरितिरियगा । पोसहं विहे अप्पमनेणं ॥ १ ॥ तत्करणसामर्थ्यानावेऽस्मिन् पर्वणि सुश्रावकैर्यथाशक्ति जिनानां इव्यपूजा नावपूजा च कर्तव्या, पूजाफलमिदं सयं पमऊणे पुन्न । सहस्सं च विलेवणे ।। ॥७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600210
Book TitleParyushanadyashtahnika Vyakhyanam
Original Sutra AuthorKshamakalyanak
Author
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages40
LanguageSanskrit
ClassificationManuscript & Paryushan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy