________________
अष्ठा अज्ञश्च विद्यते, किं बहुना ते केऽपि जगति गुणा न संति येऽलयकुमारे निवासं न कृतवंतः, व्या
इत्थं मंत्रिवचनादन्नयकुमारगुणान् श्रुत्वाकुमारः पितुराज्ञां समादाय मंत्रिणं प्रत्युवाच, ॥?णा मामनापृच्य त्वं स्वदेशं मायासीः, तत्र गवता त्वयाऽनयंप्रति स्नेहडमबीजतुल्यं मचः
श्रोतव्यमिति, ततो मंत्र्यपि तचनमंगीकृत्य राझा विसृष्टः सन् वेत्रिणा दर्शितं निवासस्थानं ययौ, अथान्यदाईकनृपः प्रवरमौक्तिकादीनि प्रानृतान्यर्पयित्वा स्वपुरुषं तं मंत्रिणं च श्रेणिकपार्थे प्रैषीत्, तदाईकुमारोऽपि तस्यैव मंत्रियो हस्तेऽनयकुमारनिमिनं विधुममौक्तिकादीन्यनुपमवस्तूनि प्रेषितवान, अथ स पुमान मंत्रिणा साई राजगृहपुरं गत्वा श्रेणिकाय अन्नयाय च प्रानृतान्यर्पयामास, तथा नृपपुत्र आईकुमारस्त्वया सह मैत्र्यं कर्तुमि| बतीत्यत्नयाय मंत्री संदेशमुवाच । तदा जिनशासने कुशलोऽनयः स्वचेतसि इत्यचिंतयत् । निश्चितं स कुमारो विराधितश्रामण्यत्वादनार्येषु जातोऽस्ति, परं स राजपुत्रो महात्मा नि- ॥१०॥ यमादासननव्योऽस्ति, यतोऽनव्यदूरनव्यानां तु कदापि मया सह मैत्र्यनिलाषो न नवेत्, तस्मात्केनाप्युपायेन तं जिनधर्मानुरक्तं विधाय धर्ममार्गे प्रवर्नयामि, तत्र चायमुपायोऽस्ति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org