________________
व्या
अष्ठा प्रानृतबलेन यदि तत्राईत्प्रतिमां प्रेषयामि, तद्दर्शनाच यदि तस्य जातिस्मरणशानमुत्पद्यते
तदेष्टसिद्धिः स्यादित्युपायं विचिंत्य उन्नसिंहासनादिप्रातिहार्यविराजितां रत्नमयी प्रश्रमजि॥११॥ नेप्रतिमां पेटीमध्ये धृत्वा तदग्रे सकलानि धूपघटिकादिदेवपूजोपकरणानि मुमोच, ततस्त
हारे तालकं दत्वाऽनयो निजमुश्या तां मंजूषां मुश्यामास. - अथ कियनिर्वासरैः श्रेणिको नृपस्तमाईकेशपुरुषं प्रियालापपूर्वकं प्रनूतैः प्रातृतैः सह । विससर्ज, अन्नयोऽपि तां पेटां तस्य हस्ते समर्प्य तं सत्कृत्य अमृततुल्यवाण्या इत्युवाच, एषा पेटा आईकुमारस्य पुरस्ताउपढौक्यतां, तथा तस्य मधोरिदं वक्तव्यं, त्वया एकांतप्रदेशे एकाकिना स्थित्वा श्यं पेटा स्वयमुद्घाट्य तदंतर्गतं वस्तु स्वयं दृष्टव्यं, अन्यस्य कस्यचिन्न दर्शनीय, ततोऽनयोक्तं वचोंगीकृत्य स पुमान स्वपुरं ययौ, तानि च प्रानृतानि स्वस्वामिने स्वामिपुत्राय चार्पयामास, तथाकुमारायानयोक्तसंदेशमाचख्यौ, ततः कुमा-
र एकांते स्थित्वा तां पेटामुद्घाव्य तन्मध्यस्थां तमस्युद्योतकारिणी तां श्रीशषन्नस्वामिप्रअतिमां दृष्ट्वा स्वचिने चिंतयामास, किमिदं किंचिदुत्तमं देहानरणमस्ति, तत् किं मूर्ध्नि आ
॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org