SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ व्याप अठा रोप्यं, कंठे वा हृदये वान्यत्र कुत्रचिदारोप्यं, क्वापीदं दृष्टपूर्वमिव मा प्रतिनासते, परं स्मृ- तिपथं नायाति, चमत्यर्थं चिंतयत आईकुमारस्य जातिस्मरणजनिकी मूर्ग समजनिष्ट, ॥१शा तत नत्पन्नजातिस्मरणः स कुमारः संप्राप्तचेतनः सन् स्वयमेव एवं निजपूर्वन्नवकयां चिं तयामास, तथादि इतो नवात्तृतीये नवे मगधदेशे वसंतपुरेऽहं सामठिको नाम कुटुंबी अनूवं, मम बंधुमती नार्यानूत, एकदा सुस्थिताचार्यसमीपे तया सह अहमईधर्ममश्रौषं, ततः सन्नार्योऽपि अहं प्रतिबुझो गृहवासविरक्तः सन् तत्पार्श्वे प्रव्रज्यां गृहीतवान्, क्रमेण गुरुणा सह विदरन एकस्मिन् पत्तने गां, बंधुमती साध्यपि अपरसाध्वीसंगता तत्रागात, एकस्मिन्नह्नि तां पश्यन् पूर्वनोगान् स्मरन् अहं तस्यामनुरक्तोऽनूवं, तच्चान्यसाधवे आख्यां, सोऽपि प्रवर्त्तिन्यै आचख्यौ, सा पुनर्बधुमत्यै आचख्यौ, तदा बंधुमती विषमा सती प्रवर्तिनी प्रोवा- च, एष गीतार्थोऽपि यदि मर्यादां लंघेत तदा का गतिः, असौ मां देशांतरं गतामपि याव* ड्रोष्यति तावन्मोदप्रनावान्मयि रागं न त्यहति, तस्मात् दे नगवति! अहं निश्चितं मर ॥१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600210
Book TitleParyushanadyashtahnika Vyakhyanam
Original Sutra AuthorKshamakalyanak
Author
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages40
LanguageSanskrit
ClassificationManuscript & Paryushan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy