SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ व्या अठा स्यति न वा, आयातोऽपि कथं ज्ञायते ? किं तस्यानिशानं ? तदा श्रीमत्या नक्तं हे तात! मया तदिने गर्जितनीतया तच्चरणे विलग्नयानिज्ञानं दृष्टमस्ति, तस्मादतःपरं तथा कुरु य||१७|| था प्रतिदिनं यात आयातश्च सर्वानपि साधून पश्यामि, श्रेष्टयुवाच इह पत्तने ये केऽपि म हर्षयः समायांति तेन्यस्त्वं प्रत्यहं वयं निहां देहि, येन सर्वेषां दर्शनं स्यात्, ततः सापि प्रत्यहं तथैव चक्रे, तल्लकणं दीक्षमाणा च मुनीनां चरणानवंदत; अथ हादशे वर्षे स महामुनिर्दिग्मूढः सन् तत्रागतस्तलकणदर्शनात्तयोपलक्षितश्च, तदा श्रीमती तमृषिमुवाच हे नाथ ! तत्र देवकुले तदा यो मया वृतः स मम वरस्त्वमेवासि, मन्त्राग्यैरेवाधुनागतोऽसि, अथ मां मुग्धां त्यक्त्वा व यास्यसि, यदा त्वं दृष्टनष्टोऽनूत् तद्दिनादारन्य मम हा दुःखेन कालोऽगमत, तस्मात्प्रसादं विधाय मामंगीकुरु, एवं स्थितेऽपि यदि मामवमन्यसे तर्हि अग्निप्र* वेशं कृत्वा तुभ्यं स्त्रीहत्यापातकं दास्ये, तदान्यैरपि तत्पित्रादिन्निर्मदाजनैर्विवाहाय अन्न्याEि तः स साधुव्रतारंननिषेधकं तद्देवोवचनं सस्मार, ततस्तन्नोग्यकर्मोदयादृणमोक्षमिव कर्तुं तां श्रीमती पर्यणैषीत् । अथ श्रीमत्या सह चिरं नोगान भुंजानस्य तस्य क्रमेण पुत्रः संजा ॥१ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600210
Book TitleParyushanadyashtahnika Vyakhyanam
Original Sutra AuthorKshamakalyanak
Author
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages40
LanguageSanskrit
ClassificationManuscript & Paryushan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy