________________
व्या
अष्ठानान्यवर्षत, श्रीमती गर्जिताजीता तस्य मुनेः पादेऽलगत, स मुनिः कणमात्रं स्थित्वाचिं-
तयत, इह तस्थुषो ममानुकुल नपसर्गोऽनूत, अतोऽत्र न स्थेयमिति विचिंत्य सोऽन्यत्रा॥१६॥ गात्. तदा अस्वामिकं धनं राज्ञ एवेति निश्चयं कृत्वा तानि रत्नान्यादातुं राजा तत्राजगाम,
जो राजपुरुषास्तव्यस्थानं नागसंकुलं ददृशुः, देवतया चोक्तं एतव्यमस्यै कन्यायै मया 5 वरके प्रदत्तमस्ति, इति श्रुत्वा नृपो विलकः सन् स्वस्थानं ययौ, ततस्तत्सर्वं धनं श्रीमती
पिता श्रेष्टी जग्राह, अथ कियताकालेन श्रीमती परिणेतुं बहवो वरा अढौकंत, तत्स्वरूपं. पित्रा पुत्र्यै नक्तं, तदा श्रीमती जगाद हे तात यो महर्षिर्मया वृतः स एव मम वरः, तधरणे देवता यद्य मदात् तद् व्यं गृह्णता त्वयापि तदनुमतमेव, ततस्तस्मै मां कल्पयित्वान्यस्मै दातुं नाईसि, नक्तं च
सकृजल्पंति राजानः । सकऊल्पंति साधवः॥
सकृत्कन्याः प्रदीयते । त्रिष्येतानि सकृत् सकृत् ॥१॥ एतत् श्रुत्वा श्रेष्ट्यूचे, स तु भ्रमर श्व एकत्र नावतिष्टतेऽतः कथं प्राप्यते, पुनरत्राया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org