SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ व्या अठातः , स च क्रमेण वईमानो राजशुक श्व वक्तुमुलसीहोऽन्नवत्, तावति पुत्र संजाते स- तिस आईकुमारो दर्षितः सन् श्रीमती प्रोवाच, अतः परं ते पुत्रः सदायोऽस्तु, अहं प्रव॥णा जामि, तदा बुझिनिधिः श्रीमती सुतं प्रत्यवसरं झापयितुं तूलपूणिकासहितं तर्कुमादाय स मुपाविशत्, तदा तूलकर्त्तनक्रियां कुर्वाणां तां विलोक्य स बालकः पप्रन, हे अंब! एतत्पामरलोकोचितं कर्म किं प्रारब्धं ? सा प्रोचे हे पुत्र! तव पिता त्वां मां च त्यक्त्वा प्रव्रज्यार्थ गंतुमनो वर्तते, गते चास्मिन् पतिहीनाया मे तर्कुरेव शरणं, तदा वालको बाल्यान्मन्मनाकरैरुवाच अहं बध्वा धारयिष्यामि कथं मे पिता यास्यति ? आईकुमारोऽपि तन्मधुरं | बालवचोद श्रुत्वा सुतस्नेहादेवमुवाच, हे पुत्र! यावन्निस्तंतुनि पादौ बौ तावंति वर्षा-2 णि पुनर्गुदे स्थास्यामि, गणयित्वा बंधनानि गेटय? ततो गणिता ादशबंधा अन्नवन, तेन स हादश वर्षाणि पुनर्गृहे स्थास्ये इत्युक्त्वाऽवाहयत् ॥ अथ प्रतिज्ञापूर्णीनवनानंतरं स वैराग्यपूर्णमानसो रात्रेः पश्चिमे प्रहरे इत्यचिंतयत्, मया प्राग्नवे मनसैव व्रतं नग्नं तेनाहमनार्यत्वं, प्राप्तोऽस्मि, अत्र नवे पुनव्रतं गृहीत्वा मु ॥१७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600210
Book TitleParyushanadyashtahnika Vyakhyanam
Original Sutra AuthorKshamakalyanak
Author
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages40
LanguageSanskrit
ClassificationManuscript & Paryushan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy