SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ व्या अठ्ठाक्तमतः का गति, नविष्यति ? इदानीमपि प्रव्रज्यां गृहीत्वा तपसा आत्मानं शोधयामि, इति विचिंत्य प्रातःकाले श्रीमती पत्नी स्वसुतं च संनाष्य तदनुमतिं च लात्वा साधुलिंग ॥रणा समादाय निर्ममत्वो गृहानिर्ययो; अथ राजगृहं व्रजन अंतराले चौर्यवृनिं कुर्वाणां स्वसाम तपंचशतीं ददर्श, तैरप्युपलक्ष्य नक्त्या वंदितः, स साधुस्तानवादीत् युष्मानिर्मदापापहेतुरेषाजीविका किमाता? तैरुक्तं हे प्रत्नो! अस्मान् वंचयित्वा यदा त्वं पलायिष्टस्तदादितो। बजया नूपतेर्मुखं न दर्शयामः, तवैवान्वेषणे लग्नाः पृथ्वी भ्रमंतश्चौर्यवृत्त्यैव जीवामः, मुनिरुवाच अयुक्ता वृत्तिवनिराहता, केनापि पुण्ययोगेनेदं मानुष्यकं प्राप्य स्वर्गापवर्गप्रदो धर्म एव सेव्यो हिंसाऽसत्यचौर्याब्रह्मपरिग्रहपरित्यागः कर्त्तव्यः, हे नज्ञ यूयं स्वामिन्नक्ताः स्थ, प्राग्वदहं युष्माकं स्वामी अतो ममैव मार्ग प्रपद्यध्वं, ततस्ते प्रोचुः पूर्वं त्वमस्माकं स्वाम्येवानूः, सांप्रतं तु गुरुरप्यसि यतस्त्वयास्मन्न्यं धर्मो ज्ञापितोऽयास्मान दीक्षयानुगृहा- ण, तत आईकुमारस्तान प्रव्राज्य तैः सहितः श्रीमहावीरं वंदितुं राजगृहानिमुखं ययौ, मार्गे गतस्तस्य गोशालोऽनिमुखो मिलितो विदादं कर्तुं प्रवृतः, नूचराः खेचराश्चापि स || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600210
Book TitleParyushanadyashtahnika Vyakhyanam
Original Sutra AuthorKshamakalyanak
Author
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages40
LanguageSanskrit
ClassificationManuscript & Paryushan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy