________________
अठा व अयोध्यायां नगर्या सूर्ययशा नृप आसीत्, स च त्रिखंझनूमिस्वामी नीतिवित् अखं-- व्या
महासनो दुष्टान वैरिणः स्ववशे नीतवान, ३३णोपढौकित मुकुटं शिरसि धृतवान्, तस्य ॥३३॥ मुकुटस्यैव माहात्म्याच स नृपः सुरसेव्योऽप्यनूत, तस्य राज्ञो राधावेधपणात प्राप्ता क
नकविद्याधरपुत्री जयश्री मपट्टराज्ञी बनूव, अन्यान्यपि तस्य. बहूनि कलत्राणि आसन्. स राजा चतुःपर्वी विशेषेणाष्टमी चतुर्दशी च प्रत्याख्यानपौषधादितपसा आराधयति स्म जीवितादरवत्पर्वादरोऽस्य चेतसि प्रतिवद्धन्नोऽस्ति, तेनासी जीवितादपि पर्वाणि रक्षति. अप्रैकदा सौधर्मैः सुधर्मासन्नामाश्रितो ज्ञानातन्निश्चयं ज्ञात्वा चमत्कृति प्राप, तदोर्वशी देवी विश्ववशीकरणसामर्थ्य बिभ्राणाऽकस्मात्सुरेशशिरःकंपं दृष्ट्वा प्रोवाच. स्वामिन सांप्रतं शिरकंपनकारणं तु न किमपि दृश्यते ततः किं निमिनं तुष्टेन नाघेन शिरःकंपः कृतस्तदा सुरेश नवाच मयाधुना ज्ञानदृष्टया जरतक्षेत्रे रुपनस्वामिनः पौत्रो नरतचक्रिणः पुत्रोऽयो- ॥३|| ध्याधिपः सूर्ययशा नाम राजा सात्विकानां शिरोमणिदृष्टः, स चाष्टमीचतुर्दशीपर्वणोस्तपसः कृतबदुयत्नैः सुरैरपि चालयितुं न शक्यते, यदि सूर्यः पूर्वदिशमतिक्रम्य पश्चिमायाम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org