SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अट्टा ॥श्शा जा पप्रल, दे जगवन ! हस्तिमोक्षणान्मम महदाश्चर्य समजनि । मुनिरूचे हे राजन! ह- व्या स्तिमोक्षणं न दुष्करं, किं तु आमतंतुपाशमोक्षणं मां दुष्करं प्रतिन्नासते । राज्ञा पृष्टं स्वामिन तत्कथं ? तदा स मुनिः सकलामपि स्वां कयां कथयामास । तत प्राईकुमारोऽनयं प्रत्यनाषत त्वं मम निष्कारणोपकारी धर्मबांधवोऽनूत, दे मित्र ! त्वत्प्रेषिताईत्प्रतिमादर्शनाददं जातिस्मरणं प्राप्य जिनधर्मानुरक्तोऽनूवं, ईदृशोपायं विना मम जैनधर्मप्राप्तिः कुतः? अनार्यत्वमहापंके निमनोऽहं त्वयोवृतस्त्वत्प्रसादादेव च मे चारित्रावाप्तिर्जाता, ततः श्रेणिकानयकुमारादयः सर्वेऽपि लोकास्तमृर्षि वंदित्वा तुष्टमनसः स्वस्थानं ययुः, ततो मुनी रा जगृहपुरान्यणे समवसृतं श्रीवीरस्वामिनमन्निवंद्य तच्चरणकमलसेवया स्वकीयं जन्म स। फलीकृत्य क्रमेणायुःकये शिवं प्राप ॥ इति श्रीजिनदर्शनमाहात्म्ये आईकुमारदृष्टांतः ॥ पुनः अत्र पर्वणि यत्कर्नव्यं तदाद-तपोविधानादि, यथाशक्ति तपसि यत्रो विधेयः, च-8॥२॥ तुर्थषष्टाष्टमादितपः कार्यमित्यर्थः, तत्र यदि कश्चित् स्नेहवशाननिषेधं करोति तथापि तल्लोपनि धार्या श्रीनरतपुत्रसूर्ययशोनृपवत्, तत्कथा चेयं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600210
Book TitleParyushanadyashtahnika Vyakhyanam
Original Sutra AuthorKshamakalyanak
Author
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages40
LanguageSanskrit
ClassificationManuscript & Paryushan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy