________________
अठा
व्याप
॥१॥
तथा, तस्मात्तत्रदयं न युक्तं बहुपापसनावात, तदा च ते मिथ्याधर्मनिष्टास्तपस्विनो मार- गणार्य एक महामतंगज बबंधुः, यत्र शृंखलाबद्धः स गज आसीत्नेनैव मार्गेण करुणानिधिः
स महर्षिर्जगाम, तदा स हस्ती मुनिपंचशतीयुतं बहुन्निर्जनैवैद्यमानं तं महर्षि दृष्ट्वा लघुकर्मत्वादित्यचिंतयत, अहमप्येनं मुनि वंदेयं यदि बक्षे न नवेयं, बस्तु किं करवाणि? एवं चिंतयतस्तस्य महर्षेर्दर्शनात्सद्योऽयःशृंखला व्यशीर्यत, अथ स हस्ती निरर्गलः सन् तं मुनि वंदितुमन्यागात, तदा लोका एष मुनिहतो हत इति ब्रुवाणाः पलायं चक्रिरे, मुनिस्तु तथैव तस्थौ, गजोऽपि नम्रीकृतकुंनस्थलः सन् तं मुनि नमतिस्म, शुंमाद प्रसार्य मुनिपादौ स्पृष्ट्वा स्पृष्ट्वा परमं सुखं प्राप, ततः स गजः समुत्राय नक्त्या मुनि पश्यन अव्याकुलः सन अरण्यानी प्रविवेश, तदात्यनुतं तत्पन्नावं दृष्ट्वाऽतिकोपं प्राप्तास्ते तापसा अपि आईकुमारसाधुना प्रत्यबोध्यंत, ततस्तत्प्रेषिताश्चैते श्रीवीरसमवसरणे गत्वा दीक्षां जगृहुः ॥
अथ श्रेणिकराजापि तथा गजमोक्षणं तापसप्रतिबोधं च श्रुत्वाऽनयकुमारयुक्तस्तत्रा* गात, मुनिर्भक्त्या वंदमानं राजानं धर्मलानाशिषं ददौ, अथ शुजूतले आसीनं मुनि रा
॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org