SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ व्या प्रठा बबंध, न पुनस्तस्य सत्वस्य. ततो राजा खन्धाराबंधनाहिलकः सन् कंगनालविम्बकं नवं नवं खळं गृहीतवान् , यदासौ नूपतिर्मनागपि सत्वान्न चचाल तदा ते स्त्रियौ स्वकीयं रूपं Ta प्रादःकृत्याऽत्यादराजयजयेत्यूचतुः, पुनश्च जय त्वं वृषन्नस्वामि-कुलसागगरचंश्माः ॥ जय सत्ववतां धुर्यः। जय चक्रीशनंदनः ॥१॥ . अहो! तव धैर्य! अहो! ते मनसो निश्चयः! यत्स्वस्य विनाशेऽपि मनाक् स्वव्रतं न त्यक्तवान्. देवेंः स्वःसन्नायां देवानां पुरस्तवातुलं सत्त्वं विशेषतः प्रशशंस, हे राजन! आ वान्यां अश्रक्षनान्यां स्वर्गादागत्य स्वनिश्चयात्त्वं दोन्नयितुमारब्धः, परं त्वां दोन्नयितुं कोHOSपि न समर्थः. हे जगत्प्रभुकुलावतंस! हे वीर! त्वयैव श्यं पृथ्वी रत्नसूरिति सत्यं नाम बिन्नति. इत्थं तयोः स्तुवत्योस्तत्र देवेंश नपागमत्. जयशब्दमुच्चरन् पुष्पवृष्टिं च कृतवान्. तदा प्रतिज्ञाभ्रष्टा नर्वशी इंण सोपहासं निरीक्षिता सती तत्पुरतो नृपगुणान् जगौ. इंशेऽपि तस्मै वरमुकुटकुंमलांगदहारान दत्वा च तान्यां सह स्वर्ग ययौ, सूर्ययशा अपि स Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600210
Book TitleParyushanadyashtahnika Vyakhyanam
Original Sutra AuthorKshamakalyanak
Author
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages40
LanguageSanskrit
ClassificationManuscript & Paryushan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy