________________
॥३
॥
अहा है अथ हे स्वामिन् ! यदि पर्वघ्नंगं न कर्ता, तर्हि मत्पुरतो युगादीशप्रासादं पातय ? - व्या
ति तच्चनश्रवणमात्रेणैव नृपो वजाहत श्व मूर्ती प्राप्य गतचैतन्यो भुवि पपात. तदैव मंत्रिण आदेशादाकुलैस्तत्परिकरजनैः शीतलजलादिसंसेकान्नृपो लब्धचैतन्यो विहितः । अश्र सूर्ययशा नृपः स्वपुरःस्थितां तां स्त्रियं दृष्ट्वा कुपितो जगाद, रे अधमे! अयं तवाचारो वाक्या मत्पुरः स्वकुलाधमतां विकिरति, यत नजारवदाहारो नवेत, त्वं विद्याधरपुत्री न, किं तु चांझालपुत्री दृश्यसे, मया मणिभ्रमेणैव काचखंमादरश्चक्रे, यो देवस्त्रैलोक्यनाथस्त्रैलोक्यवंदितस्तत्प्रासादनंगकृत कोऽपि कथं नवेत् ? तस्मात् हे स्त्रि! स्वयं स्ववचसा बई मामनृणं कर्तुं धर्मलोपं विनाऽन्यद्याचस्व ? पर्वलोपं चैत्यध्वंसं चादं सर्वथा न करोमि. तच्छुत्वा सापि पछिहस्य पुनस्तमुवाच, हे नाथ! अन्यदन्यदिति च त्वच्चो दूरतो याति, यदीदं त्वं IN नांगीकर्ता, तर्हि त्वं स्वयं स्वपुत्रस्य शिरश्वित्वा सद्यो मह्यं देहि ? अथ राजा विमृश्य. व- ॥३॥ दतिस्म, हे सुलोचने! मत्सुतो मनोऽनवत, तस्मान्मम शिरस्तव करतलस्थमस्तु, इत्युक्त्वा नृपः करेण खमं गृहीत्वा यावत् स्वशिरश्छेदार्थमुद्यतो नवति, तावदेव सा तस्य खनधारां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org