________________
अठा ___
व्या
कर्मपरिपाकात् त्वं वरो वृतस्तेनावयोः संसारसौख्य शीलं च सर्वमकस्माजतं, यदि स्वा- धीनस्त्रियोर्योगी वेत् तदा सांसारिक सुखं स्यात्, अन्यथा रात्रिदिवसयोगवलिंबनमेव. हे स्वामिन् ! पुरा नान्नेय जिनाग्रे त्वया तु मशक्यकरणमंगीकृतमेव, अहमेकदा त्वत्परीकार्थ त्वत्तस्तद्याचितवती, त्वं तु दहा स्वल्पेन कार्येण क्रोधवशं गतः, हे नाथ! अहं शीलादपि सुखादपि उन्नयस्मात्रष्टा, तस्मान्मम चित्नाग्निसेवनमेव श्रेयः शरणमस्तु. इति त
चः श्रुत्वा तन्मनमानसो नृपः स्ववाक्यं स्मरन जगाद, हे प्रिये! ताततातेन यदुक्तं तातेन च यत्कृतं तत्पर्वणो नाशं तत्पुत्रोऽहं कथं कुर्वे ? हे हरिणादि मम सकलां पृथ्वी को|शं गजाश्वादींश्च सर्वान् त्वं स्वयं गृहाण, परं येन न सौख्यं, न च धर्मस्तदकृत्यं मां मा कारय ? ततः सापि ईषधिहस्य कोमलवाण्या प्रोवाच, हे राजन! नवादृशां सत्यवचनमेव । सवृत्तं, यतो येन पापिना स्वांगीकृतविघातः कृतः सोऽशुचिस्तस्य नारात्पृथिवी अतिषीद- ति. हे नाथ यदि त्वया इदमपि कार्यं न सिध्यति तदा राज्यादिदातृत्वं कथं सेत्स्यति? त्वदर्थ मया पितुर्विद्याधरैश्वर्यं त्यक्तमौतशज्यादिना किं कुर्वे ?
॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org