________________
अहा
॥२६॥
स्ति, अतोऽत्र जरतकारिते चैत्ये आदिजिनं नमस्कर्तुमावयोरागमनमनूत. एवं कथयंत्यो व्या स्तयोमंत्री नवाच-अमुना सूर्ययशसा नृपेण सह युवयोः संगमः श्रेष्टो यतोऽसौ झपन्नवामिनः पौत्रो नरतचक्रिणः पुत्रः सर्वकलासंपूर्णः सौम्यः सद्गुणवान बलवांश्च अस्ति. तस्मानिश्चितं षन्नस्वामी युवयोस्तुष्टो यदुत अकस्मात्सूर्ययशा वरः प्राप्तः। मंत्रिणि एवं वदति सति ते तमूचतुः, आवां दि स्वाधीनं पति मुक्त्वान्यं पति नैवाश्रयावहे. ततोऽमात्यो । नृपाझया ते इत्यवोचत्, युवयोर्वाचमन्यथा कुर्वन्नृपतिर्मया निषेध्यः, मंत्रिया एवमुक्ते सति तदैव श्रीयुगादीशसमकं तेषां पाणिग्रहोत्सवः संजातस्ततस्तयोः प्रीतिरसाकृष्टो नूपतिः संसारे तनोगमेव सारं मन्यमानोऽहर्निशं तान्यां सह विविधान् नोगान भुंजानो विस्मृतान्यकृत्यः सुखेन कालं निनाय ॥ . एकदा संध्यासमये तान्यां पत्नीच्यां युतः सूर्ययशा नृपो गवाई ययौ, तदा नो लो- ॥६॥ काः श्वोऽष्टमीपर्व नावि, ततस्तदाराधने सादरै व्यमिति पटहोद्घोषणां तान्यां कपटस्त्रीन्यां श्रुत्वा ततोऽवसरं विज्ञाय रंनाऽजानतीव नृपतिप्रति सादरा सती जनावादनकारण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org