SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अठा ॥श्॥ मपृच्छत् । नृपतिरुवाच हे रंने श्रुणु ? अस्माकं तातेनोक्तं चतुर्दश्यष्टमीरूपं पर्वास्ति. यथा- व्या मावास्या पौर्णमासी अष्टाहिकाध्यं चतुर्मासीत्रयं पर्युषणाख्यं वार्षिकं च पर्व, एतानि अन्यान्यपि पर्वाफ्युक्तानि संति; ज्ञानाराधनार्थ पंचमी च प्रोक्तास्ति । एतेषु पर्वदिनेषु विहितं पुण्यं स्वर्गमोक्षसुखप्रदं नवेत, तस्माच्चतुःपामखिलं गृहव्यापारं परित्यज्य शुनं कर्म विधेय; पुनश्चतुःपयाँ मानस्त्रीसंगकलहद्यूतक्रीमापरदास्यमात्सर्यक्रोधादिकायसंगप्रमादादि न किमपि कर्त्तव्यं, प्रियेष्वपि ममता न विधेया परमेष्टिस्मरणादिशुनध्यानवता नाव्यं, सामायिकं पौषधं च षष्टाष्टमप्रमुखं तपश्च कर्त्तव्यं, जिनपूजाश्च विधेयाः, श्वमेतानि पर्वाण्याराधयन् जनः पुण्यान्यर्जयति, ततः क्रमेण कर्माणि कपयित्वा मुक्तिं याति, अतो हे कांते an सप्तम्यां त्रयोदश्यां च लोकप्रबोधाय अयं पटहोघोषो मदादेशात्मजायते, अयोर्वशी एतन्नृपवचः श्रुत्वा तनिश्चयचमत्कृतापि मायावचनप्रपंचेन जगाद, हे नाथ! इदं मनुष्यत्वमिदं रूपमिदं राज्यं सर्व तपाक्लेशादिनिस्त्वया कथं विमव्यते ? यत्रेनं सुखानि लुक्व ? पुनर्मानको जवः क्व ? राजसनोगाश्च क्व ? ॐ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600210
Book TitleParyushanadyashtahnika Vyakhyanam
Original Sutra AuthorKshamakalyanak
Author
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages40
LanguageSanskrit
ClassificationManuscript & Paryushan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy