Page #1
--------------------------------------------------------------------------
________________ vIra saMvat 2478 vikrama saMvat 2008 --==== maIm AcAryazrImadvijayadAna sUrIzvarajI - jainapranthamAlAyAH paJcacatvAriMzaM ratnam siripauma caMdasU risIsa viraiya vikama seNacariyantaMggaya pAiakAsaMga | prakAzayitrI - AcArya zrImadvijayadAnamUrIzvarajI jaina granthamAlA - gopIpurA-surata. sampAdaka-saMzodhako siddhAntamahodadhi AcAryazrImadvijayapremasUrIzvarapaTTaprabhAvaka vyAkhyAnavAcaspati AcArya zrImadvijayarAmacandrasUrIzvara ziSyo paM. zrImAnavijayaH paM. zrIkAntivijayazca paNyam - rUyakadvayam idaM pustakaM bhAvanagarapuryA mahodayamudraNAlaye gulAbacandra lallubhAI dvArA mudrApayitvA prakAzitam / krAiSTa sana 195 pratayaH 500
Page #2
--------------------------------------------------------------------------
________________ % A paaiakhaasNghe| pRSTham patrakam A 2/2 zuddhipatrakam bhazuddhaH riddhi citiUna rayaNavaI vihaSa 'vukkhiyamaNA 8/2 - 16/2 veaNA 25 as.xis...* zuddhaH 'ridi ciMtiUNa rayaNavaIvizva dukkhiyamaNA cemaNA ANissai kaMpi pattAI dhuradhavalo nidiyakamma sesaM (sesAI) yAinAso bahupavaNa egAgirNi ANi( hari )ssA kapi pucAI 'dhUradhavalo nidiya kamma sesaM (1) 'yAi nAso baTuM pavaNa' eyAgiNiM 31/2 34/1 39/1 41/2 42/1 43/2 44/1 45/2 CHHA dharaH
Page #3
--------------------------------------------------------------------------
________________ 1 2 3 4. 5 6 7 8 9 10 11 12 anukramaNikA dAnaviSaye dhanadeva ghanadattakathA samyaktvaprabhAve dhanazreSThikathA dAnaviSaye caMDagovAlakathA kRpaNazreSThikathA zIlaprabhAve jayalakSmIdevIkathA sundarIdevIkathA 35 23 navakAraphale saubhAgyasundarakathA tapoviSaye mRgAGkarekhAkathA aghaTakathA 23 bhAvanAprabhAve dharmadattakathA bahubuddhikathA 32 anityatAviSaye samudradattakathA pR4 ARREARRRA " " " " 1 6/1 8/2 11/2 14/2 18/2 21/2 25/2 29/2 33 / 2 37/1 41/1 %%%
Page #4
--------------------------------------------------------------------------
________________ prakAzakIya nivedana paaiakhaasNghe| & prakAzakIya PI nivedana % % *% % amane jaNAvatAM atiharSa thAya che ke-sadarahu saMsthA taraphathI atyAra sudhImA 44nI saMkhyAmAM nAnA moTA grantho tathA pratio prakAzita karavAmAM Avela che. jemAMnA keTalAka to amudrita hatA. tevI rIte atyAra sudhI kadi nahi prakAzita thayela AcArya siripaumacaMdamUrisIsaviraiyasirivikkamaseNacariya prAkRta kathAnakanI antargata, dAna-zIyala-tapa-bhAvanA-samyaktva-navakAra tathA anityatA vagere upara darzAvela cauda kathAo paikI maLela bAra kathAono saMgraha karI pAiakahAsaMgaha nAmano A grantha siddhAntamahodadhi AcArya zrImadvijayapremasUrIzvarajI mahArAjanA paTTaprabhAvaka-vyAkhyAnavAcaspati AcArya zrImadvijayarAmacandrasUrIzvarajInA vidvAn ziSyo pUjya paMnyAsajI zrImAnavijayajI mahArAja tathA pUjya paMnyAsajI zrIkAntivijayajI mahArAje sampAdita tathA saMzodhita karI Apela che. tene A saMsthAnA 45 mA pranyAMka tarIke vAcakajanonA karakamalamAM raju karavA Aje ame bhAgyazAlI thayA chIe. zrA pranthanI mahattA aMgeno khyAla sampAdakIya vaktavyamAM Apela hovAthI amAre te saMbaMdhI kai paNa lakhavArnu rahetuM nathI. A grantha chapAvavAmAM koInI paNa sahAya maLela nathI. AdhI A anya taiyAra karavAmAM je kharca thayela che, te pramANamAMja kiMmata IRI|| 2 // % %94 % %% AE% A %
Page #5
--------------------------------------------------------------------------
________________ rAsvavAmAM bAvela che. yA saMsthAno uddeza potAnA koI paNa prakAzanamAthI nako nahi levAno hovAthI paDatara kiMmata rAkhavA chatAM paNa lejara kAgala tathA sArI chapAInA aMge kharca vadhu AvavAthI, rAkhavAmAM bAvelI kiMmata vAcakajanone kadAca vadhu lAge to kSantavya gaNaze ema ame AzA rAkhIye chIye. ___sadarahu granthanA sampAdaka tathA saMzodhana- kArya banne pUjya paMnyAsajI mahArAjAoe karI ApI jJAnapracAranA amArA A kAryamA je madada karI che te badala A saMsthA teozrIno ghaNo AbhAra mAne che ane emanA taraphathI AvI madada amArI saMsthAne vadhune vadhu maLe ema ame icchIe chIe, ____ gopIpurA-surata. li. zrI vijayadAnasUrIzvarajI jaina granthamAlA vi. saM. 2018 jyeSTha suda 2 ) vyavasthApaka-mAstara hIrAlAla raNachoDamAI %%%%ASE
Page #6
--------------------------------------------------------------------------
________________ pAia kahA saMgahe / // 3 // 1924-36 sampAdakIya - vaktavya 11 pAiakahA saMgaha nAmanA adyAvadhi apragaTa A granthamAM zrIpadma candrasUriziSyaviracita vikramasenacaritranI aMdara mAvatI cauda kathAo paikI cAra kathAono saMgraha che. zakya tapAsa karavA chatAM paNa saMpUrNa vikramasenacaritra prApta na thavAthI je bAra kathAo maLI te upayogI ane bhAvavAhI lAgavAthI saMgrahita karI A mantharUpe mudrita karAvI che. grantha paricaya - A pranthamAM saMgrahita kathAo vikramasenacaritranI che. te parizramAM anyAnyaviSayanI cauda kathAo che, je nIce ApalA loko uparathI jANI zakAze " tisalAkucchisarovara kalahaMsaM vIrajiNavaraM namiuM / dujaya aMtarariuvijayapattaM sivaramaNI sokhamaraM / / 1 / / X X X X zyaNattayajuttANaM gurUNaM [ siri ] paumacaMdasUrINa | maMdamaI vi pasAeNa kiM pi jaMpemi uvaesaM // 5 // X X X X aha vikkama seNanarAhivassa pabhaNemi cariyamiNaM / sammattalAha u saGghaTTavimANagamanaMtaM / / 20 / / iha puDhaM sammatte cariyaM dharNa siTTiNo samakkhAyaM / aha dANe ghaNadevo dhaNadatto bhAuNo doni // 21 // sampAdakIya vaktavya // 3 //
Page #7
--------------------------------------------------------------------------
________________ nAmeNa mayaNaseNo vesAmayaNo ti kuMmayAro ya / caMDo govAlo ciya kiMviNo dANaMmi cattAri // 22 // sImi ya jayacchI devI taha suMdarI duve ittha / khayarI mayaMkarehA aghaDenivo donni tavammi // 23 // siTTI ya dharmadatto bahubuddhI nAma maMtiNo putto / ee duni vi kahiyA ditA bhAvaNAvisa | 24 // navakAraphale bhaNio nivaI sohaggasuMdaro nAma / kahio aNiccayAe samudaidatto vaNiyavRtta / / 25 / / niyamassa phale maNiyo kamalo nAmaNa siTTiNo putto / caudama kahANayAI neyAI samAsao kamaso // 26 // [ pATaNanA saMghavInA pADAnA tADapatrabhaMDAranA DA. naM. 65 / 4 nI naMbara 1 naM prati uparathI ] 19 A lokomAM jaNAveLI cauda kathAo paikI bAra ja kathAo amane maLI zakI che. je anyatra ApalI anukramaNikA uparathI joI zakAze. granthakAra paricaya - upara prantha paricayamAM jagAvelA pAMcamA zloka uparathI A manthanA karttA zrI candrasUrinA ziSya che eTalaM ja jANavA maLe che, parantu temanA nAma vagereM saMbaMdhI bIjI kazI ja hakIkata zakya tapAsa karavA chatAM mI zakI nathI. pratiparicaya - A manthanA sampAdanamAM ame traNa tADapatranI prationo upayoga karyo che, tenI A B C etrI saMjJA rAkhI che. A saMjJaka prati-A prati pATaNanA saMghavInA pADAnA bhaMDAranI che. teno tatratya jUno DA naM. 295 ane nabo DA. naM. 65 / 4 che ane patra saMkhyA 78 che. A pratimAM zaruAtagAM lagabhaga sATha uparAMta loka vikramasenacaritrane aMge ApelA che. emAM pahelI kathA samyaktva upara dhanazreSThinI che tathA chehI caudamI kathA niyamanA phala upara kamala nAmanA zreSThaputranI che. zaruAtanA
Page #8
--------------------------------------------------------------------------
________________ paaiakhaasNghe| RORSCA sampAdakIya vaktavya % A zlokomAMdhI 1-5 ane 20 thI 26 sudhInA ema kula naba zloko atre ame A vaktavyamA eTalA ja mATe ApyA che ke enA AdhAre pranyanuM nAma, pranthakAranA gurunu nAma ane granthanI vastu sau koInA khyAlamA AvI zake. A prati apUrNa hovAthI cauda kathAo paikI aghaTakumAra sudhInI ATha ja kathAo AmA che. kramasara gaNatAM aghaTakumAranI kathA navamI thAya che. parantu A pratimA trIjI madanasenanI kathA nathI. eTale ATha ja kathAo che. B ane saMjJaka pratiomAM paNa A madanasenanI kathA maLI zakI nathI. tevI rIte caudamI zreSThiputra kamalanI kathA paNa traNe pratiomAthI eke pratimA maLI nathI. eTale A be kathAo ame ApI zakyA nathI. A prati sArI hAlatamA che. puSpikA Adi kAI paNa',emAM nathI. BsaMjJaka prati-A prati paNa uparyukta bhaMDAranI ja che. teno tatratya jUno hA naM. 48 ane navo DA.naM. 157/1 che. patra saMkhyA 154 che. A pratine aneka sthaLe udheie jarjarita karI kSata-prahata karI nAMkhI che. patra 53 thI 57 sudhInA pAMca patromA to jamaNI vAjuno lagabhaga eka SaSThAMza bhAga to alaga thaI gayelo hovAthI khovAi gayelo che. e bhAga granthapAlanI binakALajIthI ke upayoga karanArA paikI koInI bedarakArIthI khovAyo che tenI amane mAhitI nathI. parantu Aq to keTalIe mahAmUlI pratio mATe vanyu haze te to jyAre bhaMDAronI pratyeka pratio bArIkAithI tapAsavAmAM Ave tyAre ja prAmANikapaNe kahI zakAya. A pratinA DAmaDA upara dvAdaza kathA eva' nAma ApeluM che ane temAM patra 1 thI 141 sudhImAM A granthamA saMpAdana karelI bAre kathAo vikramasena caritramAthI uddhAra karIne lakhela che ane tenI pachI patra 141 thI 154 upara amaracandramarikata vibhaktivicAra prakaraNa che. jenuM saMpAdana ame vikrama saMvata 2006 mA kayu che. A pratimAM paNa puSpikA Adi koI ja nathI. 5 %
Page #9
--------------------------------------------------------------------------
________________ NE X T9***449 saMkSaka prati-A prati pATaNanA tapAgacchIya tADapatra bhaMDAranI che. eno tatratya DA. naM. 2. che. A pratimA mAtra eka dhanadeva-dhanadattanI kathAja che. je patra 200 thI 208 upara che. A pratinA aMtamA nIce pramANe ullekha che. saMvat 1398 varSe poSa sudi 7 some kathAdvayaM likhitamiti grantha racanAkALa-A saMjJaka prati apUrNa che, eTale tenA uparathI pranthanI racanA kyAre thaI teno nirNaya thaI zake tema nathI. B saMjJaka pratimAM kathAono phakta utAro ja karavAmAM Avelo che, eTale temA AdhAre paNa racanAkAla maLI zake tema nathI. tema tenI ante puSpikA paNa nathI ke jethI koI paNa jAtarnu anumAna thaI zake. trIjI saMjJA pratinA ante puSpikA che, je jotAM te prati 1398 mAM lakhAyelI che, eTale mUla grantha vikramasenacaritranI racanA te pahelAnI hovI joIe e nizcita che. chatA keTalA vakhata pahelAnI te racanA che te nizcita kahI zakAya nahi. parantu prantha ghaNo prAcIna che e to nirvivAda che. RNasvIkAra-A sampAdanamA amane saMghavInA pADAnI ke pratio paTavA sevantilAla taraphathI ane tapAgacchIya bhaMDAranI prati pUjya munirAja zrI jazavijayajI mahArAjanI preraNAthI tenA kAryavAhaka taraphathI maLI che. tethI amArA A kAryamAMsahAya karavA badala te darekano AbhAra mAnIye chIe. A prantha chapAyA bAda svAdhyAyarasika pUjyapAda paMnyAsajI mahArAja zrImAna muktivijayajI gaNivara dhyAnapUrvaka vAMcI gayA che ane keTalIka azuddhio tarapha amAjhaM dhyAna doyu che, te badala teozrIno atyanta upakAra mAnIe chIe. upasaMhAra-A granthamA traNa prationo upayoga karavA chatAM mukhyatA B saMjJaka pratinI rAkhI che. Ama chatAM jyAM bIjI pratino pATha tenA karatAM vadhu saMgata lAgyo che tyAM tene mukhya karI bAkInI pratinA pAThane phuTanoTamA pAThAntara tarIke mUkyo che. jyAM AAAAAAAAAC +% ,
Page #10
--------------------------------------------------------------------------
________________ pAia sampAdakIya vaktavya khaasNghe| akSaro kapAI gayelA che tyAM ame navA mUkelA akSaro[ ] AvA kauMsamA mUkyA che, ane je akSaro amArA khyAlamAM AvI zakyA nathI tyAM teTalA akSaronI A pramANe+++++ jagyA khAlI rAkhI che. jyAM koI pATha azuddha lAgyo che tyAM ( ) AvA kaoNsamAM amane zuddha jaNAyelo pATha mUkyo che. jyAM koI navo akSara vadhAravAnI jarura lAgI che tyAM [ ] AvA kauMsamAM teTalA akSaro mUkyA che, ane vyAM amane arthano khyAla nathI Avyo tyAM (?) Aq ciha kayu che. kathAono krama je vikramasena caritramA che te dvAdaza kathAnI pratimA nathI, jyAre A pranthamA bannethI bhinnakrame kathAo goThavavAmAM AvI che je anukramaNikA uparathI joI zakAze. prAnte jaNAvavAnuM ke zakya kALajI rAkhavA chatAM cakSudoSathI, matimAndyathI ke presadoSathI je koI azuddhio rahI gayelI che tenuM zuddhipatraka aa sAthe dAkhala karavAmAM Avyu che, chatAM te uparAMta koI azuddhi jaNAya to tene kSamya gaNI vidvAno sudhArIne vAMcaze ane amane jaNAvaze evI amArI namra vijJapti che. mAnavijaya tathA kAntivijaya.
Page #11
--------------------------------------------------------------------------
________________ namaH zrIvarddhamAnasvAmine / sakalAgama rahasya vedi -AcArya zrImadvijayadAnasUrIzvarebhyo namaH / siripaumacaMda risIsa virazyavikama seNacariyantaggaya pAiakahAsaMgaha | dAnaviSaye dhanadevadhanadattakathAnakam - jo dANaM mattIe viyaraha so pAvara viulariddhiM / dhaNadevo ghaNadatto sahoya itthaditA // 1 // siMhaladIvo dIvo naranAho siMhalesaro tattha / majA siMhalanAmA siMhalasIho suo tANaM // 2 // siMhalasIho patto vasaMtasamayaMmi bAhirujANe / hAhArakhaM tahiM so nisuNeI kannasalaM va // 3 // kiM 1 kiM 1 kiM ? ti bhaNato gao jAtA soniyaI / evaM kannaM mayagalakarasaMnihiyaM vilavamANi // 4 // na hu tAya ! rakkhasi tumaM jaNaNi ! tumaM pi hu karesi no karuNaM / kuladevayAu ! tumhe vi iha samae kattha vi gayAo 1 / / 5 / / kiM asthi koi puriso karuNAuvayArasAhasasameo 1 / jo maM rakkhai sigdhaM eyAo karikayaMtAoM // 6 // taM picchia so ciMtaha dINassa karer3a jo na uvayAraM / so kiM neva vilINo jaNaNIe uyaramajjhami // 7 // uktaM ca- kiM tANaM jammeNa vi jaNaNIe pasavadukkhajaNageNa / 1 tumhi vi AB
Page #12
--------------------------------------------------------------------------
________________ pAia kahA saMga | // 1 // parauvayAraguNo khalu na jANa hiyayami viSphuradda || 8 || uvayAro kito guNAvaho hoi appaNo caitra / bhUsaMtaM nayaNesuM kaJjalamavi sahai itthINaM || 9 || iya ciMtiUNa kumaro kariNo purao paDaM khiMveUNa / AyaDiUNa tatto jaNayANaM appae kan // 10 // naranAho suNiUNaM vRttaMta harisaninbharo kahavi / ciMta kumarassa guNe ghIrimauvayAra karuNAo // 11 // ghaNaghaNasirI u dhaNatraIkanaM gahiUNa kumaragayacicaM / siMhalasIhassa parovayAriNo diti nivasakkha // / 12 / / siTThidhUyA kumareNa pANiggahaNaM kareha naranAho / niyavizvasAraviyaraNa adaridaM kuNai sayalajaNaM // 13 // parimamaha jattha kumaro asuhayasiromaNI guNAvAso / sayalo vi ramaNivaggo na tassa puTThi cayaha kahavi // 14 // samarthami jaMmi kumaro kIlA payAi vImi / samayaMmi taMmi taruNINa huMti vivihAu ceTThAo / / 15 / / hAraM baMdha caraNe gIvAra neuraM masIhA / vireyai lalAGabaTTe tilayaM nayaNesu khalu kA vi / / 16 / / kA vi ussuyamaNA suotti kuNiuM kaDIe maJjaraM / maggami jAi sigdhaM jaNehiM nihuaM hasiaMtI // 17 // kA vihu vediaMtI vAyasaniyareNa hatthaThikavalA / kara kara kara tti (1) suNirI laJjai sayameva loe / / 18 / / kA vi sakotrA pabhaNai ile ! hale ! suNasu vayaNa majjhamiNaM / ruddho sayalo vi paho tujjha niyaMtreNa 'ciuleNa / / 19 / / patraNuDDia dUragayaM na mugai uttariyaaMsurya kA vi / kumaraM avaloyaMtI detI taruNANa pariosaM / / 20 / / kA vi paryapaha bur3e ! niratthayaM kaha paho tara ruddho 1 / dhammassa esa C6 bhaiUsuyamaNA B C 1 parovayAraguNo vi huna C 7 cuNirI C 8 pihuleNa C | 2 khaveUna C 3 soU BC 4 calaNe C 5 viara6 A viyara dAnaviSaye dhanadeva dhanadattakathAnakam / // 1 //
Page #13
--------------------------------------------------------------------------
________________ PRESHARINCRECRUECALCCADA samao taruNANa paloyaNe na uNo / 21 / / appANaM ramaNIo tisi chuhiyaM 4 no viANati / AgacchaMti sagehe kumare pattaMmi ghavalahare // 22 // annadiNe siTThijaNo nivaI vinavaha deva ! annAo / na gihe dIsaha ramaNIloo kumare pahibhamaMte // 23 / / sohaggarUvaguNagaNasaMjamio iva caei na kumAraM / ramaNijaNo tA taM taha kuNasu jahA ThAi niyagehe // 24 // Ama ti pamaNiUNaM kayasammANaM visajjae loyaM / kiMkAyavimUDho rAyA ciMtAuro jAo // 25 // hakkAriUNa maNio mA hiMDasu kumara ! nayaramajhami / jhijaha tuha lAyaNNaM pijaMtaM taruNinayaNehiM // 26 // ahimANadhaNo muNiuM cittaM nivaissa ciMtae kumaro / niyaguNagaNo vi majjhaM saMjAo sattuvaggasamo / / 27 // dhiddhI maha jammo vi hu loyANaM dukkhakAraNa jeNa / tA jaha suhio loo havei taM ciya lahu karissaM // 28 // iya so visannacitto kahakahamavi gamai jAva saiyaladiNaM / tA muNimANasA piyayamA vi taM pucchai sadukkhaM // 29 // majjha savaheNa dhippasi sacca ciya kahasu tujjha kiM dukkhaM / kumaro visAyakAraNamaha kahiuM taM payaMpeha // 30 // kAyavaM anja mae gamaNaM desaMtaraMmi dUraMmi / tA daie! mAyagihe ciTTha tuma kaivayadiNAI // 31 // sA paDibhaNei piyayama ! juttaM vuttaM tae imaM vayaNaM / chAya va tujjha pAsaM na uNo caiuM ahaM sakkA // 32 // tA muNiAbhippAo gahiUNaM dhaNavaI rayaNimajhe / vAsabhavaNAu kumaro viNiggao taha ya nayarAo // 33 // gacchaMto saMpatto samuddakUle kameNa so kumaro / Aruhai jANavattaM piyAe sahio to tattha / / 34 / paDikUlamArueNaM phuTuM taM dhaNabaI vi divvavasA / lahiUNa phalahakhaMDaM saMpattA tIrabhAyammi // 35 / / saMpattaphalahakhaMDo pio vi jai jIvio kahavi hojA / 1 kumaraM C / 2 iyamAryA A B pratyonAsti / 3 divasamiNaM CI 4 tAyagihe CI CREDICAECRECAUSA
Page #14
--------------------------------------------------------------------------
________________ pAia kahAsaMga | // 2 // iya AsAe tIe cattaM na hu jIviyaM tattha / / 36 / / uktaM ca-- vallahavirahe loo jaM na maraha jalaNadAhatule vi / taM tassa puNavi saMgama AsA amieNa saMkaMto // 37 // gacchaMtI vasimeNaM kusumapuraM ghaNavaI vi saMpattA / piyamelayaMmi titthe tavar3a tavaM tattha sA dusahaM // 38 // siMhalasIhavioe abhiggahaM giNhae imaM bAlA / jaha daiyaM picchissaM tA moNavayaM paricasaM / / 39 / siMhalasIho vi tarhi patteNekeNa phalahakhaMDeNa / tariUNaM jalarAsiM rayaNauraM puravaraM patto // 40 // tattha naitIradese nisuNiya dusahaM jaNassa akaMdaM / puccha evaM purisaM kimeyamaha so payaMpei // 41 // iha rayaNapaho rAyA pANapiyA rayaNasuMdarI tassa / rayaNavaI tANa suyA bhuyageNaM aja sA DasiyA / / 42 / / gAruDiehiM vimukkA muya tti kAUNa to ciyAmajyo / pakkhittA jalaNo vi hu pauNo teNesa akaMdo // 43 // aha bhaNai tassa samuhaM kumaro daMsesu taM nivaikanaM / jara puNa jIvadda kahamavi esA maha maMtajaMtehiM // 44 // suNiUNa tassa vayaNaM puriso taM neha nivaipAsaMmi / bhaNai a eso kumariM jIvAvissara kuNaha dihaM // 45 // daMseha nivo kumariM ciMdhANi muNittu citae kumaro / jIvai esA ajavi tA sartti kaMpi payaDemi / / 46 / / dAUNa aMtarapaDe cauddisiM pavaramaMtajogehiM / pauNIkayA kumArI to sayalaM harisiyaM nayaraM // 47 // rAyA nayare dhUyApahiyajuo pavisae vibhUIe / teNa samaM kannAe kuNei vArijayaM jjhati // 48 // bhUmIe suai kumaro bhaM pAle ghaNavaivioe / rayaNavaie puTTho kaha na tumaM suyasi palleke 1 / / 49 / / jai kahiyaha saccaM ciya IsArosaM kuNeha tA esA / iya ciMtiUNa kumaro samaucciya uttaraM deI // 50 // desAvaloaNatthaM NiggacchaMtassa maha ii painnA / baMbha bhUmIsayaNaM jA niyajaNae na pecchemi / / 51 / / rayaNavaI taM pabhaNai dhanno so nAha ! jIvalogaMmi / kuladevayaM va dAnaviSaye dhanadeva dhanadatta kathAnakam / // 2 //
Page #15
--------------------------------------------------------------------------
________________ RADHAAR jaNae jo ArAhei aNavasyaM // 52 // kumarassa guNe dahraNa ahiNave naravaI vi puccheda / ko si tuma ? katto va ti ? | sAhae so tao saI // 53 // to harisaparo rAyA rayaNavaI vihavasaMjuyaM kumaraM / dinAmaccasahAyaM siMhaladIvaMmi pesei // 54 // gacchaMtANaM tANaM jalanihimajjheNa jANavatteNa / rayaNavaIe luddho maMtI agaNiyakulakalaMkaM / / 55 // vakkhittamaNaM kumaraM jalanihimachami khivai so maMtI / taM nAuM duhiyamaNA akaMdaM kuNai rayaNavaI // 56 // to rudanAmamaMtI pabhaNai dAso sayA vi tujjha ahaM / taM hosu majjha majA aha'nahA marasi sigdhaM pi // 57 // iya bhaNiyA sA ciMtai nikaruNo esa kuNai eyaM pi / rakkhAmi niyaM sIla kiM pi hu iha uttaraM dAuM // 58 // mayakiccaM tassa ahaM kuNemi no jAva tA na battatvaM / jaM kiM pi tuma bhaNihisi tao paraM taM ciya karissaM // 59 // matI vi bhaNai evaM habau tao jati tAI vahaNaM pi / sahasa tti | duhAjAyaM ruTuM piva ruddamaMtimmi // 60 // sA laddhaphalahakhaMDA uttariUNaM payAi kusumpure| rayaNavaI piyavirahe pattA piyamelae titthe // 61 // virahAnalataviaMgI jIvaMto ei majjha jai nAho / tA moNaM mottavaM iya ciMtatI tavaM kuNai // 62 // maMtI vi macchapiDhi lahiuM ullaMghiUNa jalarAsiM / saMpatto kusumapure olaggaha taM mahInAhaM // 63 / / kusumasareNaM dinnaM puhaInAheNa tassa maMtipayaM / rajammi tami ruddo pahANabhAvaM samAvanno // 64 // kumaro vi hu nivaDato uppADeUNa AsamapayaMmi / keNa vi mukko paNamai savimhao tAvasaM tattha // 65 // tAvasabaI vidaI tassa sarIraMmi rAyaciMdhAI / rUvavaI nivakannaM vivAhiuM hatthamoyaNae / 66 / kathaM khuDiyaM kharTsa appai a kahei dei TaMkasayaM / nicaM paDhamA duiyA u jAi maNavaMchie ThANe / / 67 // 1 pabhaNai C / 2 kusumaure C / 3 puhavInAheNa C / 4 samaNupatto C / 5 niyakannaM BCI COLOCALCRECAUR ANGAROO
Page #16
--------------------------------------------------------------------------
________________ paaiakhaasNghe| CRICROCRACKS dAnaviSaye dhndevdhndttkthaankm| taM kulavaI nameuM bhAjuo caDiya khuDiyakhaTTAe / ciMtai hiyae gacchasu jattha piyA dhaNabaI majjha // 68 // AgAseNaM sA vi hu kusumapure jAva cAhirujANe / saMpattA tAva tao rUvabaI taM payaMper3a // 69 // tisiyA haM nAha ! tuma salilaM ANesu kaha va ThANAo / kathaM khaTuM bhaja muttUNa jalassa gahaNatthaM / / 70 / / kurvami so kumAro patto sappaM niei tatthegaM / ma kasu tti maNiraM eyAo purisamAsAe / / 71 / / kumaro niyamucariyaM muyai aho tattha laggae nAgo / kaDA vattheNa samaM so kumaraM Dasai karakamale / / 72 // kumaro visappahAvA saMjAo vAmaNo kurUvo a / so taM bhaNai sako paDi ughayAro ko ucio / / 73 / / paDiuvayAro nUgaM eso ciya tujjha jANihI kumro!| aisaMkaDaMmi paDio khujaya ! sumaresu ma jjhatti / / 74 / / iya bhaNiUNaM nAgo paco aIsaNaM tao kumaro / harisavisAyasameo gahiya jalaM calai sahasa tti / / 75 / / rUvavaIe sagAsaM AgaMtUrNa bhaNei vaamnno| pANapie! piyasu tuma aisarasaM sIyalaM salilaM // 76 / / annapuriso tti kAuMsA vi hu vegeNa jAi annattha / joai sarva pi diNa niyadaiyaM na uNa picchei / / 77 // piyamelayaMmi titthe tabai tavaM sA vi piyymvioe| tiNi vi tuhikAo mIliyanayaNAo tiNNe vi / / 78 / / uktaM ca-ekAe paumiNIe neho salahijae jae nUNa | pANappiaravivirahe jA anaM picchae neva // 79 / / tattha ThiyANa tANaM AhAraM dei dhammio loo| vigaIe viNA kuNiUNa bhoyaNaM niti diyahAI // 8 // naranAho kusumasaro vucataM muNiya tANa loyaao| ciMtai hohI kiM pi hu mahaMtamiha kAraNaM ettha / / 8 / / koUhaleNa rAyA tatthAgacchei priynnsmeo| nayaNavayaNANa ciTuM nahu tANaM pikkhae kahavi / / 82 // to paDahasaddapurva rAyA suja A C / 2 suNiya C3 vayaNanayaNANa CI A
Page #17
--------------------------------------------------------------------------
________________ paNe jo u eyAo / bhAseha tassa sigdhaM kusumavaI demi niyadhUyaM // 83 // aha avagaNio tIe aiduhio citae maNe kumaro / divaMmi parAhutte maNicchiaM hoi na kayAvi || 84 // bhamamANo so patto titthe tattheva niyai tAo vi / tini vi maha bhajjAo na uNo lakkhati maM khujaM / / 85 / / bahudukkha bhariyahiyao jA ciMtai tANa saMgamovAyaM / vAitaM paDahaM tA nisuNai chivaha taM khujo // 86 // aha viMTaNeNa veDhiya phalahaM kakkhAe khivia so tattha / uvavisai nivasamakkha tANa sayA saMmi harisaparo / / 87 / / ussAriya viMTaNayaM phalahaM itthaMmi kuNiya pabhaNei / jo duhijaNehiM jAo so picchaD akkharAI ihaM (1) // 88 / / airamma akkharAI lihiyAI ittha keNa phalahiMmi / aniyaMto vi hu rAyA vakkhANai lajjasaMjutto // 89 // vAeUNaM khujo vakkhANai tANa vimhayaM dito / niyacariyaM vittharao loo vi hu suNai vakkhANaM ||10|| siMhaladIve siMhalasIho mottu vairkrikraao| kuNiuM ghaNavai bhajaM caDiuM vahaNe paDai jalahiM // 91 // anaM kahemi kalle iya bhaNiuM tthayaM pibNdhe| to ghaNavaI muNeuM niyapiyacariyaM imaM savaM // 92 // caNaM moNatrayaM taM pucchai tassa tattha kiM jAyeM ? / so vi puNo puNa uTThai puNo puNo pucchara sA vi / / 93 / / to bhaNai phalahakhaMDaM lahiuM jalahiM taritu rayaNaure / rayaNavaI jIvAvia pariNiya patto muddami || 94 || so saciveNaM jala hiMmi ghallio eva kahiya uTThei / kalle annaM savaM kahissamaha muNia niyacariyaM || 95|| raNava taM puccha kiM jAyaM tassa ? kahai vAmaNao nivaDato uppADiya keNa vi jalahIu so nIo || 96 || kammi vi tAtrasauDave rUtravahaM tattha pariNiuM kannaM / khaTTAkaMthAjutto kusumapure ittha so patto // 97 // rUvavaIe bhaNio jalamANeuM jalAsae 1 phalami C 2 karivarakarAo C 3 caDio vahaNe C 4 suniya C 5 saMpattI BC
Page #18
--------------------------------------------------------------------------
________________ paaiakhaasNghe| SARAKASH ptto| to Dasio sappeNaM iya kahiu~ uTThae khujo // 98 // kalle kahissamannaM niyapiyacariyaM muNittu rUvavaI / kiM saMjAyaM tassa ? | dAnaviSaye tti sAyaraM pucchae khujaM // 99|| tinni vi vayaNaparAo tinni vi tassaMmuhaM niaNtiio| khujayapudi tinni vi tAo na cayaMti dhanadevajubaIo // 100 // avaganniUNa tAo nivaI maggei kusumavaikannaM / muNiUNa niapaiNNaM vIvAhaM kuNai so sigdhaM // 1.1 // dhanadattakassa vi neva pamoo naravailoassa taMmi vIvAhe / vAmaNau tti bhaNittA ko vihu no maMgale dei // 102 // tinni vi jubaIo kthaankm| tao niyapiyayamasuddhimatthamANAo / maMgaladhavale khujassa diti tAu ciya vivAhe // 103 // chaMdaM kuNamANIo tini vi ciTThati khujapAsaMmi / gaddahapAyA vi jao niyakajjeNaM malijaMti // 104 // aha maggai vIvAhe vAmaNao hatthamoyaNaM kiM pi / hasiUNa bhaNai sAlo sappaM giNhesu phupphata / / 105 // jaMpei tao khujo sappo citra hou majjha paccakkho / AgaMtUNaM sappo kao vi sigdhaM Dasai hatthe // 106 // to mucchaM saMpatto kumaro pIDAi paDai mahivIDhe / tini vi ciMtaMti tao jai khujo marai iha samae / 107 // katto piyayamasuddhI haveha tA maraNamuciamamhANaM / kusumabaI vi hu ciMtaha paimaraNe nUNa maha maraNaM // 108 // uktaM ca-annaM sarva pi duhaM kahamavi loyANa nUNa vIsarai / ballahavioyadukkhaM jAvajIvaM pi salleha // 109 // vallahavirahasaricchaM avaraM dukkhaM na dIsae ki pi| jeNaM sallaMteNaM maraNaM pi hu vaMchae loo // 110 // nikAraNajaNaduJjaNa ! re diva! tahAvi kiM pi pmnnemo| vari maraNaM pi karejA mA viraho vallahajaNassa / / 111 / / maraNamaNAo cauro vi tAu uyaraMmi diti jA churiyaM / tA sayalo vi hu loo akaMdaha mukkacAhabharo // 112 // mA mA kuNeha tujjhe aigaruyaM sAhasaM 1 muNittu / 2 maMgalaM dei / 3 khujassa taM diti tAo ciya AI IR // 4 // COMHOCALCASES
Page #19
--------------------------------------------------------------------------
________________ imaM sahasA / kiM appaghAyaNeNaM haveha maNavaMchiyA siddhI ? // 113 // iya jA pabhaNai loo mucchAvigamaMmi so puNo suno| varakaMtijuo kAmu va uTThae tA sahAvattho // 114 // vimhaio sayalajaNo apuvaM picchiUNa acchariyaM / cauro vi tAu hiyae nacaMti auvvabhAveNaM // 115 // so puvakahianAgo devo hoUNa pabhaNae kumaraM / baMdhavaneheNa ahaM kahemi tuha putvabhavacariyaM // 116 // dhaNauranayare seTThI dhaNaMjao tassa dhaNabaI bhajA / dhaNadevo dhaNadatto jugaleNaM tANa do puttA / / 117 // te dunni vi suviNIyA paropparaM gADhanehasaMbaddhA / dhammaparA dANaparA saccaparA sIlasaMjuttA // 118 // aha gimhe kaccolaM mahurajalasakarApayasaNAhaM / dhaNadevo pANatthaM jA giNhai niyai tAva muNI // 119 // kaha duddhaM ! kaha va muNI! kaha maha bhAvo ya ittha samayaMmi! / dhanno haM iya ciMtiya duddhaM paDilAhae jjhatti // 120 // suddhaNaM bhAveNaM dANaM diteNa teNa hariseNaM / devAuyaM nibaddhaM aho ! aho ! dANamAhappaM // 121 // ikkhurasabhariyakuMbho dhaNadatto ei jAva gihasamuhaM / tA picchai muNijuyalaM magge tavauvasamasameyaM // 122 // ikkhuraseNaM ega tuMvaM bhariUNa vaMdae ttto| thovu ti tao duiyaM bhariUNaM namai muNicalaNe // 123 // jA jAi ki pitA valiya jjhaci bhattIe bharaI akaDAhaM / to puNa vi namia pecchai ikkhurasaM kuMbhae thovaM | // 124|| nIe gihe aNastho dijaMto kassa pujae eso / iya ciMtiUNa sarva pi dei duiyammi ya kaDAhe // 125 / / aha AuM pAlittA maraMti te do vi tattha dhaNadevo / devattaM saMpattodhaNadatto uNa tumaM jAo // 126 // bhAvehiM cauhi khaMDattaeNa dino muNINa ikkhurso| caubhAvadANajogA bhajacaukaM tao tujjha // 127 // khaMDattayabhAvAo dukkhaM patto si tini velAo / suhabhAvadANajogA maha uNa devattaNaM jAyaM / / 128 // jalanihipaDio uppADiUNa muko mae nayA uDave / jaM tuha sattU ARE AASANCHAR
Page #20
--------------------------------------------------------------------------
________________ baaiakhaasNghe| OMOMACCRACANCE maMtI ittha kao teNa vAmaNao // 129 / DasiUNa taMmi ThANe puvanihittaM visaM mae hariyaM / putvabhavasiNeheNaM evaM satvaM pidAdAnaviSaye privihi||130|| suNiUNaM niyariyaM siMhalasIhassa tattha saMjAyaM / jAissaraNaM to jjhatti pecchae puvabhavameso / / 131 / / dhanadevaiya kahiuM vuttaM devo asaNaM gao ttto| mahinAheNaM puTTho niyacariyaM kahai kumaro vi / / 132 // kumareNaM puTThAo gADhaM dhanadattadukkheNa juttahiyayAo / bhajAo vittharao sAhiti niyaM niyaM cariyaM / / 133 / / kumaraM rayaNavaI pi hu niyaavarAhaM khamAvae kthaankm| ruddo / tAI vi abhayaM viyaraMti maMtiNo dINavayaNassa // 134 // aha kusumasaro rAyA siMhaladIbami pesae kamaraM / majAca ukkajuttaM punasahAya vibhUIe // 135 // khuDiyaM khaTTaM Aruhiya vegao nahapaheNa sNptto| jaNaNijaNayANa calaNe siMhalasIho namai ttto|| 136 // dhaNavairayaNavaI vi ya rUvabaI taha ya kusumavaibhajA / cauro vi hu bahuyAo namaMti sasurANa payakamale // 137 // jaNaNI bhaNai sadukkhaM tuha virahe vaccha ! jaM na maha hiyayaM / phuTuM taDa tti tA khalu vihiNA vajeNa saMghaDiyaM // 138 // so lajAe ahomuhamavaloyai gaaddhmaannsNjutto| jaNao niyaucchaMge sIhalasIhaM tao kuNai / / 139 // kaMthApahAvajutto adaridaM kuNaha sayalamahivalayaM / savAI tAI kAlaM gati aisokkhabhAveNaM // 140 / / aidugghaDacariyAI savisesaM muNiya bhvsruuvaaii| niyaAuM pAleuM paMca vi pattAI devattaM // 141 // iti dAnaviSaye dhanadevadhanadattakathAnakaM samAptam / - -
Page #21
--------------------------------------------------------------------------
________________ zrIsamyaktvaprabhAve dhanazreSThikathAnakam-taM natthi jaM na sijjhai saMmattaM ittha pAlayaMtANaM / jaha lacchI saMpattA | viulA dhaNaseTTiNA putviM // 1 // dhaNauramatthi puravaraM dhaNuddharo nAma tattha bhuuvaalo| seTThI dhaNAbhihANo dhaNadevI bhAriyA tassa // 2 // dhaNacaMdo dhaNapAlo dhaNadevo dhaNagirI ime curo| saMjAyA tANa suyA gaMbhIrA causamudda vva / / 3 // dhaMdhIdhAmI-dhaNadI-dhaNasirinAmAu tANa aha kmso| jAyAo bhajAo niccaM neheNa juttaao|| 4 / / dhaNaseTThI vihaveNaM vitthario ciMtae suhamaIe / rayaNIi carimajAme lacchisarUpaM vise seNa // 5 // pAeNaM AjammaM lacchIe thirattaNaM na picchemi / purisuttamo vi catto jIe nicaM pi aNuratto / / 6 / / uktaM ca-khaNadivA khaNanaTThA lacchI vijju va kuDila sambhAvA / iya muNiUNaM tIe keNa vi gavo na kAyavo // 7 // iya lacchIi imAe gihAmi phalaM sayaM vidvattAe / kAraviya jiNAyayaNaM duttarabhavajalahibohitthaM / / 8 // to jAi nivasayAse thAlaM bhariUNa rammarayaNANaM / taM gahiUNaM rAyA bhaNai dhaNaM varasu maNaiSTuM ? // 9 // jiNabhavaNajoggabhUmi maggai so dei taM dhaNo kuNai / sovannathaMbhasovANapaMtivaranIlamaNipaDimaM // 10 // gayaNaggalaggasiharaM aNegalahudevauliyasaMjuttaM / kaNayamayakalasadaMDaM sivapurapahagaivimANa va // 11 / / phala kusumagaMdhanevejasalila akkhayapaIvadhRvehi / tikAlaM jiNapaDimaM so pUyai bhttisNjutto|| 12 // iya so gamei kAlaM jA kiM pi hu harisanibharo setttthii| tA puvakammabhAvA jaM jAyaM te nisAmeha / / 13 / / jaM datvaM bhUmIe khitaM taM vaMtarehiM avahariyaM / jaM dinnaM loyANaM taM no kahamavi lahai seTThI // 14 // jaM vahaNe pakkhittaM taM puNa jalahimmi sayalamavi thakaM / kiM bahuNA ? rorasamo seTThI jAo dhaNo jjhatti // 15 // 1 iyamAryA A saMjJakapratAvevAsti / 2 tassa taM suNasu A / 3taM pi na kahamavi A /
Page #22
--------------------------------------------------------------------------
________________ pAia kahA saMga he / 11 & 11 so bhavasavo na dINabhAvaM payAsae kahavi / bhajjA taNayA ya puNo bhaNati taM gADhaduhiyamaNA // 16 // bahudhammavayavasao dAridda seTThi ! tumha saMjAyaM / iya bhaNiyassa vi se lahasai neva dhammaMmi bahumANo // 17 // dhammatthavayavasao daie ! jAyaM na amha dAridaM / puDhakiyakammANaM muNaha vivAgaM imaM tunbhe // 18 // jaM piya taM piya kAuM vANijjaM no taraMti te tattha / naMdiggAme tAiM gayAI caiUNa niyanayaraM // 19 // sabAI tAI mahayA dukkheNaM niggamaMti diyahAI / puTTalayaM kAUNaM saMjhAe milati bhujassa // 20 // eka seTThi moktuM siDhiliyadhammAI tAI jAyAI / dhammAu vi dAridda no gaccha iya viciMteuM // 21 // seTThI nicalacitto dhamme bhAvaM caei no kahavi / sammattasuddha hiyao gamei so kaivayadiNAI // 22 // annadiyaiMmi seTThI sakuTuMbaM bhaNar3a mahuravayaNehiM / egaM velaM jai niyavimbaM picchAmi tA dhanno // 23 // to savAI vitAI akkosaM deti gADhadukhAI / jaMpaMti ya devagihAidhammio tuha gayA lacchI // 24 // to eyAI garuyaM kammaM baMdhaMti iya apucchitu / dhaNauranayare gacchai egAgI taha jiNAyayaNe / / 25 / / saMbalanimitta mego ciTThaha gaMThimmi rUpao majjha / eeNa ahaM girahAmi rammakusumAI pUyakae || 26 / / uvavAso majjha havija aja caumAsayaM jao pavaM / kalle puNa pAraNayaM jahata vasaI nUNaM // 27 // iya ciMtiUNa kusumAI gindiuM dhUlimaliNadeho vi / suhabhAvanimmalamaNo mattIe kuNai jiNapUyaM // 28 // suddheNaM bhAveNaM teNaM duttheNa taMmi samayaMmi / jaM aJjiyaM supuNNaM taM muNai visiTThanANajuo // 29 // to caMdiUNa deve vasahiM gaMtUNa namaH gurucalaNe / nisuNai dhammaM saMjhAi tehi aha pamaNio seTThI // 30 // vasahIe 1 dukkheNa garmiti tattha diyaddAI A 2 poTTalayaM kuNiUNaM A 3 bhojassa A / zrI samyaktvaprabhAve ghanazreSThikathAnakam / // 6 //
Page #23
--------------------------------------------------------------------------
________________ PiicsCOCIE pidvibhAe suna gihamegamasthi tattheva / paDikamaNajjhANasajjhAyasAvahANo nisi nesu // 31 // keNAvi kAraNeNaM nUNaM guruNo bhaNaMti iya sitttthii| nissIhiyaM bhaNicA taM pavisai nimviyAramaNo // 32 // ruhirakharaMTiyamahiyala aNegamIsaNakaraMkakaMkAle / so tattha egakoNaM paDilehia kuNai paDikamaNaM // 33 // sajjhAyamaha kuNaMto vakkhANaMte( Nei) sayaM pi paramatthaM / jo kuNai jIvahiMsaM so pAvaha narayadukkhAI // 34 // karuNArasarasiyamaNo jo abhayaM dei sabajIvANaM / so lahai viulariddhiM maNicchiyaM ubhayaloe vi // 35 // evaM syaNi sayalaM sajjhAyaM kuNiya desaNAsahiyaM / jA niggacchai seTThI tA purao niyai naramegaM // 36 // so saMjasaM payaMpai sAvaya! gehassimassa nAho haM / mucchAe mariUNaM vihivasao vaMtaro jAo / / 37 // na kayaM jaM mahakiccaM kuDuMbaloeNa bhUribhaNieNa / kiM bahuNA jalakaravayasarAvamittaM pi no dinnaM // 38 // to ahaha ! duTThamaiNA viNAsiyaM niyakuDuMbamakhilamavi / sunnamahiTThiyameyaM gehaM mucchAe naDieNa // 39 // dupayaM va cauppayaM vA jaM ki pi hu ittha pavisae kahavi / taM mAremi avassaM karuNArahio virasamANaM // 40 // aJja tuha desaNAe hiMsaM muNiUNa narayaduhajaNaNi / maha jAo suhabhAvo tA varasu maNicchiyaM bhadda! // 41 // to pabhaNai taM seTThI paoyaNaM natthi bhadda ! keNAvi / eyaM ciya kuNasu tumaM caesu hiMsaM duhAvAsaM // 42 // so Aha suhaya ! hiMsA catta cciya tujjha desaNAsavaNe / amaM maggasu jeNaM devANa na daMsaNaM vihalaM // 43 // to seTThI savimarisaM ciMtA guruNo sunANiNo majjha / aJja rayaNIha jehiM diTTho maha bhAvio lAho // 44 // annaha kaha paDikamaNAha kArio tehiM ittha bhuuyghre| Aha suro kiM ciMtasi bAraM vAraM mae majjha keNAvi AI RECHANICASKARBHANGA %
Page #24
--------------------------------------------------------------------------
________________ pAia IA samyaktva viSaye khaasNghe| dhanabheSThikathAnakam / SSCRISIOCAL-15 bhaNio // 45 // japei dhaNo seTTI niyayaguruM pucchiuM vimaggemi / harisapareNa teNANumanio jAi vasahIe / / 46 // paNamai gurUNa calaNe nANeNaM muNiya rayaNivutvaMtaM / pabhaNaMti te vi maggasu evaM ciya siddhi ! surapAse // 47 // jA kalle 9 bhAvaNaM kayA mae jiNavarassa vrpuuyaa| tIha ciya paJcakkhaM majjha phalaM desu dANiM pi // 48 // so vihu vaMtarapAse taM ciya 'maggei tattha gaMtUNa / pamaNei suro samma tIe phalaM devariddhIo / / 49 // aNahuMtAo tAo tumhaM dAuM na asthi maha sattI / devA vi hu loyANaM deMti phalaM appasAhINaM // 50 // jaM puNa maha sAhINaM atthi nihANaM imami koNami / caulakkhadammamANaM | taM giNhasu gehameyaM ca / / 51 // iya maNiUNaM devo paco aiMsaNaM tao seTThI / jA pecchai taM ThANaM payaDIhUyaM tA nihANa | // 52 / / to ciMtaha dhaNaseTThI niccalabhAvAu majjha dhammami / jAyA puNo vi riddhI aho ! aho ! jiNamayapahAvo // 53 // taM gihiUNa kiM pi hu daviNaM saMbalanimittamainihuo / dAuM gihassa dAraM viNiggao harisasaMjutto / / 54 // gaMtUNa ceiyahare jiNassa pUrva visesao kAuM / Agamma gurusayAsaM harisiyacitto namitra tatto // 55 / / kassa vi gehe bhoyaNasAmaggi jjhatti kAraveUNaM / paDilAbhiya muNijuyalaM kuNai tao pAraNaM seTThI / / 56 / / aha dhaNaseTThI jiNagurucalaNe namiUNa jAi niyagAme / dhammami dinnacitto visai tao appaNo gehaM // 57 // koha na pucchA vattaM gihami pattassa tassa sevissa / patteyaM rayaNIe niyaM kuDuMba bhaNai taco // 58 // dhaNauranayaraMmi mae laI rammaM nihANamaiviulaM / tA gaMtavamavassaM tattha tao tehiM so bhaNio / / 59 // tuha gahila jAyaM daviNaM daviNaM ti jhaMkhamANassa / amhANaM nAmaM pi hu tattha pure jAina kayA vi // 60 // lahuputto nehaparo pamaNai bhattIe dhaNagirI evaM / AgacchissAmi ahaM tae samaM tAya ! ROCHECCLOGIN )
Page #25
--------------------------------------------------------------------------
________________ tattha pure // 61 // so dhaNaseTThI ghaNagiritaNayaM gahiUNa dhaNasirisameyaM / ghaNauranuyare gacchadda suradine visai niyagehe // 62 // tatto naravaipurao uvAyaNaM kariya kahai suracariyaM / sammattaraMjiyamaNo so viyaraha tassa seTThiyaM / / 63 / / aha kaDDi nihANaM taNayassa samappiuM sayaM seTThI / dhammaparu cciya ciTThaha muNiUNaM tassa mAhappaM / / 64 / / jiNadhammadinnacitto vavahAraM kuNai ghaNagirI niccaM / vihaveNaM loeNa ya kittIe pasario tattha / / 65 / / soUNa se pasiddhiM kuTuMbaloo vi jio dhaNiyaM / AgaMtuM no sakkaha dhaNauranayaraMmi dINamaNo / / 66 / / annadiNe lahuputto paribhAvai kiMtu majjha vihaveNaM / adukkheNaM jaNaNI ciTThai taha mAuNo majjha // 67 // kiM teNaM taNaeNaM jIvaMteNAvi itthaloyaMmi / AjammaM niyajaNaNI sukkheNaM dharai jo neva / / 68 / / iya ciMtiya niyajaNayaM payaMpae gADhabhattisaMjutto / ANemi ittha jaNaNi tumhAeseNa sakuDuMbaM // 69 // jaMpei tao seTThI jaM tuha uciyaM kuNesu taM vaccha ! / so laddhasamAeso naMdiggAmaMmi saMpatto // 70 // bhAjaNaM niyajaNaNi paNamiya gAmAo ANai suheNa / ghaNaurapuraMmi tAI dhammaparAI tu ciTThati // 71 // annadiNe gurucalaNe mattIha namitta puccha siTThI / kaha jAyA maha riddhI ? gayA kahUM ? kaha va saMpattA ? / / 72 / / aisayanANeNa muNI puvabhavaM kahai tassa saMkhevA / thalauragAme sUro nAmAsi tumaM varo seTThI // 73 // dANapahAvasamajiya kittibharo saccasIlaguNaka lio / siddhaMtasavaNanimmalacitto jiNadhammasaMjutto // 74 // aha annayA kayAI tumae maggaMmi gacchamANeNa / paDio mahIha diTTho hAro ego subahumullo / / 75 / / AjammaM maha hohI eyassa pahAvao adAridaM / iya ciMtiya loheNaM tumae sahasa ti so gahio
Page #26
--------------------------------------------------------------------------
________________ pAiakahAsaMgahe / // 8 // // 76 // tattha ThiNa vi tumae ciMtiyameyaM parassa vatthumiNaM / avaharamANassa mahaM hohI sammattaparihANI // 77 // tA mamA maha niyaniyamabhaMgakkhameNa hAreNa / taM muttuM tattha cciya annattha tumaM tao patto ||78 || suhabhAvo kAleNaM mariuM jAo tuma ghaNaseTThI / sammattapahAvAo paDhamaM jAyA tuha samiddhI / / 79 / / parahAragahaNa ajiyadukammeNaM samAgayaM tujjha / dAridda jA ko taM te puNo vi tuha riddhI // 80 // iya putrabhavaM suNiuM seTThI saMjAyajAisaraNo so / gahiyavao saMpatto devataM punnabhAveNaM // 81 // iti samyakttavaprabhAve ghanazreSThikathAnakaM samAptam / dAnaviSaye caMDagovAlakathAnakam - taM natthi kiM pi loe jaM sijjhai neva dANamahimAe / jaha caMDagovAleNaM pattAo devariddhIo || 1|| asthi visAlaM nayaraM riddhIe gayaNavallahabhihANaM / taM pAlai naranAho dhammaraho nAma dhammaparo // 2 // nayarapahANo siTTI nAmeNaM kaMthao vasai tattha / ghammavaI pANapiyA saMjAyA tassa maNaDDA || 3|| jahavi niyadava saMkha kaMtha seTThI na yANa tahAvi / ovajaNaM kuNato syaNidiNaM pi hu bhramai nicaM // 4 // aha tANa jAi kAlo sebaMtANaM sayA vi visayahaM / pujiyapunnapahAvamiliyazcitANaM (cittANaM) duNDaM pi // 5 // annadiyahami ciMtAparavasA kuNai bhoyaNaM neva / aidukkhakkhayamaNA ciTTha moNeNa dhammavaI || 6 || jANiyavRttaMteNaM maNiyA sA seTTiNA sadukkheNa / daie ! na hu moNeNaM paoyaNaM sijjhae kiMpi 9 // 7 // jaM kiMpi tujjha dukkhaM aidusahaM asthi hiyayamajjhami / taM jai maha kahaNiaM haveha tA kahasu sahasaci ||8|| aha hasiuM sA jaMpara piya ! kiM tuha atthi erisaM pimmaM / jaM maha samuhaM pabhaNasi eyaM vayaNaM tumaM aja // 9 // jaM tuha 1 tA alamimiNA niyaniyamabhaMgakaraNakkhameva hAreNa B 2 punnabhAvANa A dAnaviSaye caMDa govAlakathAnakam / // 8 //
Page #27
--------------------------------------------------------------------------
________________ vi aNi taM diTThe kiM pi kahavi maha pAse 1 / kula mahilANaM khalu jIviyaM pi niyunAisAhINaM // 10 // duhakAraNaMmi kahie hohI tujha vi maNassa saMtAvo / iya no kahiyaM ai Agaho ( aggaho ) tti tA saMpayaM suNasu // 11 // taM kiM pinatthi jaM nahu tumha pasAeNa sijjhaI majjha / eyaM ciya maha dukkhaM puttamuhaM jaM na picchAmi // 12 // tatto pabhaNai seTThI kiM kijai ? piyayame ! visamavaDie / atthe imaMmi nUNaM puDhaJjiyakammasAhINe || 13 || no vizveNaM na parakameNaM buddhIe neva na guNehiM / so attho sijjhai purisANaM punasAdINo || 14 || tahavi mae jayavaM puttasthe kuNasu bhoyaNaM daie / jeNa kuNemi ahaM pi hu to duni vijjhatti jhuMjaMti / / 15 / / aha sA bhaNeha dahayaM maha kahavi hoi tAva na hu taNao / puttatthe nAha ! tumaM anaM pariNe varakanaM / / 16 / / seTThI pabhaNai dahae ! dahUNaM majjha piyayamaM duhayaM / tujjha havissai IsA dukkhaM garuyaM puNo pacchA // 17 // mA piyayama ! bhaNa evaM tuha savaho jai dharemi kiM pi duhaM / tIe bhaNio pariNai siTThidhUyaM jasavahamihANaM // 18 // tI vina hava putto anamuvAyaM tao alahamANo / nayarasta dUrabhAe kAlI devI samatthi tahiM // 19 // sAvi hu nayarajaNANaM maNicchie paJcae ya pUreha / kaMthayaseTThI gaMtUNa tattha taM pUyae jjhatti // 20 // so tattha Thio ciTThaha niyamaM kAuM maNami jai esA / viyarissai maha puttaM tA gacchissaM niyaM gehUM // 21 // taM nicchayaM muNeuM sA vi hu payaDIvittu pabhaNe / tuTTA haM varasu varaM so jaMpara desu maha putaM // 22 // mahaM atthi purohaDae cUyatarU tassa phaladugaM gahiuM / appe jasavaIe bhavissaI tIe puttadugaM || 23 || paDhamaM puttaM appasu dhammavaIe paraM jasavaIe / iya kahiUNaM devI takkhaNama pattA // 24 // bahuputtalohajutto siTTI givhittu sattaaMbAI / pamuddayacitto sagihaM patto savaM kahara vRttaM / / 25 / /
Page #28
--------------------------------------------------------------------------
________________ khaasNghe| C &AjA picchaha aMdAI dunizciya tAva tattha ciTThati / appai lahumajAe sigdhaM sA makkhae hiTThA // 26 // tami vi dAnaviSaye PIdiNami pavare jAo gammassa saMbhavo tIe / sA paDipugne kAle pasavai putvaM tao ega // 27 // taNukaMtisamujoiyadi- caMDa sivalayaM sahalakkhaNasameyaM / taM picchiUNa ciMtaha hiTThamaNA jasavaI hicae / // 28 // eso rammo putto paDhamo majjheva guNa-18| govAlanihI havau / jo puNa hohI duio dhammavaIe tamappissaM // 29 // iya ciMtiyammi duio na hu jAyai devayApahAveNa / kthaankm| jasavahauyaraMmi tao agADhA veyaNA jAyA // 30 // to appai paDhamaM vi hu sigdhaM dhammavaIe niyaM paDhamaputtaM / aha duiyaM 4 pasaveI devapahAvA jasavaI vi // 31 // dhammavaI hiTThamaNA niyanAhaM pai payaMpae sigcha / mahayA vicchaDDeNaM varajammamahU savaM kuNasu // 32 // seTThI vi to pabhaNai die| dukkheNa ajio attho / sahiUNa chuhaM sIyaM tAvaM annaM pi bahu dukkhaM // 33 // tA amha ime puttA na uNo parasaMtiyA havissaMti / niyaattho muhiyAe cayaijai kaha Nu jammamahe // 34 // euM (eaM) suNiuM paDhamo putto pabhaNei uccavayaNeNa / suNa tAya ! majjha vayaNaM kAlIdevIe bhuvarNami // 35 / / cUyataruahobhAe kalaso ciTThaha rynnvrmrio| taM ANeuM maha ucchavesu viyaresu sakvesu // 36 // iya suNiuM bhayabhIo seTThI ciMtei kaha Nu pAlo vi / jaMpai uccasareNaM na hu putto esa kiM bhUyaM // 37 / / to puNa vi bhaNai bAlo mA bIhasu tAya ! gaccha tahiM sigdhaM / kammayaraM gahiUNaM AyaDDai khaNiya jo sigdhaM // 38 // koUhaleNa seTThI lomabaseNa ya gao sakammayaro / AyaDDiUNa kalasaM so appaI seTThihatthammi // 39 // so harisaparavasaMgo taM gahiUNaM khiveda phakkhAe / mA kahasu kassa vi imaM sarvahaM viyarai puNo tassa // 40 // AgaMtUNaM gehe seTThI riddhIe kRNai jammamahaM / aMba- 13 // 9 // HOR AE%
Page #29
--------------------------------------------------------------------------
________________ pahAvA jAo aMbakumAro tao nAmaM // 41 // duiyassa vi tammi diNe siddhakumAro ci nAma saMjAyaM / so kammayaro picchiya taM kalasaM citae hiyae / / 42 / / esA auDavatA citI majjha uyaramajjhami / gADhaM jaNeha dukkhaM kuNamANA kalakalArAvaM || 43 || tA duiyassa ya kassa vi kahiuM uyaraM kuNemi asuhiyaM / ahavA kayasavaho kaha kahemi annassa karayAci // 44 // to kammayaro rane gaMtuM vADijuaaMbavivaraMmi / pavisiya vAharai tao uccasareNaM tarhi sigdhaM // 45 // maha siTTiNA yANi gahio maNirayaNapUrio kalaso / kAliyavaNe sahayAraparisare appio ya mae / / 46 / / iya so vAhariUNaM puNo puNo kuNai jAva uparasuhaM / tA pacchannaThieNaM suNiyaM taM keNa vi nareNa // 47 // iya kAraNeNa kattha kahavi na bhAsie akahaNiaM / vADIha vi khalu kannA ivaMti kazyAvi saccamiNaM // 48 // aha puriso gaMtUNaM nivaisayA saMmi kahai sarva pi / so bhai maMtisamuhaM kaMthaya seTThi ihANesu || 49 || maMtI vi hu Aesai dharaNatthaM kathayassa purimajugaM / taMmi vi samae paNa aMbakumAro niyaM jaNayaM // 50 // tAya ! tuha nivaipurisA dharaNatthaM iMti iya suNeUNa / seTThI vi bhaNai kalaso na hu lacchI kiM puNa alacchI 1 // 51 // naranAho rumaNo gihissaha sarvvameva gihasAraM / ia ciMtiUNa sabaM davaM so khivar3a bhUmI / / 52 / / AulavAulahiyao ciTThaha seTThI vi bhaNei tA putto / maha ittha vijamANe kiM ko vihu kuNai tuha kiM pi 1 / / 53 / / jA evaM annonnaM bhaNati te tAva AgayA purisA / seTThi ! tumaM naranAho hakkArai te paryayati // 54 // kaMpar3a seTTI bitao pAlaNayAo sa nIhareUNa / aMbakumAro duni vi AhaNaI karacaveDAe / / 55 / / te tappahArajaJjariyadehavigalaMtaruhirahanAsA | kahakahavi valeUNaM naravaipAsaMmi saMpattA / / 56 / / seTThI vi tao pabhaNai agADhaM kaMpamANakaracaraNo /
Page #30
--------------------------------------------------------------------------
________________ pAia sNghe| dAnaviSaye cNddgovaalkthaankm| jaso na saamntro| kathayasto gare / re! ANaha sigyAsaharo taM picchiA vimi LOCTOCRACCASIOGRACROSHASHA daie ! evaM sokkhaM jAyaM taNaeNa jAeNa // 57 // pAlaNayaMmi pasutto aMjakumAro vi bhaNai hasiUNa / majjha pahAvA sokkhaM | tumhANa havissaI nUNaM // 58 // tassa pahAvA jAo gehassa cauddisi pi paayaaro|gynngglggsihro taM picchia vimhio seTThI // 59 // te picchiUNa nivaI rosAruNaloyaNo payaMpei / re! re! ANaha sigdhaM puttajuyaM kathayaM seTThi // 6 // aha bhaNai buddhisAgaramaMtI naranAha ! so na sAmanno / kathayaputto cAleNa jeNa tuha AhayA purisA // 61 // eso uttamapuriso lijai mattIe na uNa koveNa / juttijuaM tavayaNaM muNiuM maMtiM bhaNai nivaI / / 62 // so keriso suo jo dIsaha jasseriso gurupahAvo / maMtivara ! gaccha sigdhaM ANasu taM kahavi ittha tumaM / / 63 // aha bhaNai aMcakumaro jaNayaM iha tAya ! ei maMtivaro / seTThI vi hu bhayabhIo poliduvArAI DhaMkei // 64 // to puNa vi vayai putto bhattijuo ei na uNa kovaparo / UsasiUNaM seTThI ugghADai jjhatti dArAI // 65 // saMpatto so sacivo uvavisaI neva AsaNe muke / iya maNai tujjha gehe ubaddavaM kiM pi na kuNemi // 66 // tuha puttadaMsaNUsuyamahivaiNA siTTi ! pesio ahayaM / AhavaNatthaM taM gihiUNa taNayaM tuma calasu // 67 / / taM suNiya maMtivayaNaM bhayavihuro jAva ciTThae seTThI / tA bhaNai aMbakumaro maMti ! ahaM AgamissAmi // 68 // maMtI pAlaNayaThiyaM bhAsaMtaM picchiUNa taM kumaraM / vimhiyahiyao gacchai sasidvitaNao nivasayAse // 69 // nivalakSaNodra vaveyaM auvacariyaM sue asaMjuttaM / taM pecchiUNa bAlaM naranAho vimhio bADhaM // 70 // gahiUNaM ucchaMge naranAho vajareda taM kumaraM / so taM jaMpai vayaNaM jaM pai koUhalaM jaNai // 71 // aMbakumAra ! iyANi niyavuttaMtaM kahesu bhaNai nivo| so paDibhaNei saMpai gaccha tuma sigghamujANaM / / 72 // kevalanANI tattha ya samosaDho so vi sayameva / maha tuha vi RECASSAGAR
Page #31
--------------------------------------------------------------------------
________________ 150C5%* cariyameyaM sarva sAhissae sammaM // 73 // taM vayaNaM soUNaM aivimhiyamANaso mahInAho / nayarajaNasiTTiputtayadhammavaIjasavaIsahio // 74 // dhavalagihAo patto ujANe jjhatti namai kevaliNaM / viyareda dhammalAI so vi tao tassa suhajaNayaM // 75 // uciyAsaNovaviDhe sayalajaNe tattha kevalI bhaNai / saMdehaharaNakAraNameyaM vayaNaM suNa nariMda ! // 76 // ja na hu saMbhAvijai taM pihu dIsei ittha sNsaare| niyapuvakammajogA didvaMto esa iha bAlo / / 77 // egami goyalaMmI caMDapayaMDA sahoyarA dunni / nivasaMti piyayamAo caMDipayaMDIu tANa kamA // 78 // caMDassa asthi putto supayaMDo nAma anasamayaMmi / mariUNa khIrithAlaM uvaviTThA caMDasupayaMDA // 79 ||taa pattaM muNijuyalaM caMDo viyarei tANa taM khIriM / evaM supayaMDo vi hu paDilAi bhAvaNAsahio // 8 // niyanAhassa suyassa ya dANaM dahraNa niruvamaM jAti / caMDI vi hu paDilAhai khIriM gurubhattisaMjuttA / / 81 // taM kiM pi tehiM punaM samajjiyaM tastha suddhabhAveNa / devatvarajariddhI na dullahA tANa duNhaM pi // 82 // taM dadNa payaMDo payaMDi majA ya bhaNai annukaM / amhANa kiM havissai dinnA savA varA khIrI // 83 // AukkhayaMmi mariuM caMDo caMDI a jati suraloe / kAlIdevIe piu supayaMDo vaMtaro jAo // 84 // bhamiUNaM saMsAre payaMDajIvo ya kaMthao jaao| na hu asthi dANasattI putvabhave vi huna dina // 85 // caviUNa caMDajIvo dhammaraho nAma naravaI tumayaM / caMDI vi hu dhammavaI saMjAyA kathayassa piyA // 86 // mamiUNa mavaM jAyA payaMDi jasavaI ya sevipiyA / kAlIdaio caviuM saMjAo aMbanAmasuo // 87 // puvasiNehavaseNaM ahiDio kAliyAi devIe / tassattIe eso auvvacariu va dIsei / / 88 // naravara! dANapahAvA jaM na ghaDai kahavi taM pi saMghaDai / avakumAro rajaM kAuM gihissae dikkhaM / / 89 //
Page #32
--------------------------------------------------------------------------
________________ pAia kahAsaMgahe / // 11 // pucabhavammi abhAvo saMjAo jasavaIi muNidANe / teNesa rammaputto paDhamo eyAha na hu huA / / 90 || dhammabaIe dANaM dinaM teNesa rammapuco ya / saMbhUo dANAo taM natthi na jaM havaha iTuM // 91 // ia kevaliNo vayaNaM soUNaM tANa tattha saMjAyaM / jAIsaraNaM taco niyacariyaM paMca vinaMti / / 92 / / aha pabhaNai naranAho majjha aputtassa puvamavaputtaM / niyaraje ThaviUNaM gihissAmI ahaM dikkhaM / / 93 / / pabhaNei muNivariMdo avilaMbaM kuNasu citiyaM atthaM / taM namiuM naranAho loyajuo jAi niyaThANaM / / 94 / / sahajaNasammaeNaM savisesaM pucchiUNa puNa seTThi / aMbakumAraM niyae Thaveha raaMmi naranAho // 95 // dhammaraho kayakicco hoUNaM jAi kevalisayAse / giNDiya paddajabharaM pAliya patto ya suraloe || 96 || sirivijayaseNaranno dhUyaM pariNei kusalavainAmaM | aMbakumAro raaM pAlai nAeNa saMpannaM // 97 // jAo kameNa putto kusalavaIe tao vibhUIe / devakumAro nAmaM tassa ya dinaM suhamuhutte // 98 // kaMthayajaNayasameo dhammavaIjasavaIe saMjutto / kusalavaIe sahio naranAho maha dihAI || 99|| aMbakumAro nivaI devakumAraM Thavittu niyaraje / saGghajaNaM khAmeuM dANaM dAUNa savisesaM // 100 // kaMthayadhammaIe jasavaijaNaNI kusalavaIe ya / saMjutto giNdei pavaaM muNivaisayAse // 101 // pAleUNaM dikkhaM kameNa savAI vAI mariNa / suvisuddha bhAvaNAI lahaMti devattariddhIo / / 102 // iti dAnaviSaye caMDagovAlakathAnakaM samAptam / dAnaviSaye kRpaNazreSThikathAnakam - jo viyaraha niyariddhiM sattasu khettesu suddhabhAveNa / iMdasamANo devo suraloe havai kiviNo ca // 1 // lacchivilAsaM nAmeNa puravaraM asthi lacchidullaliaM / lacchInilao seTThI nayarapahANo vasaI tattha // 2 // navakoDIu nihANe nava jalamaggaMmi nava thalapahaMmi / nava niyapurasta majjhe vaTTaMti sayA vi siTThissa dAnaviSaye kRpaNa zreSThIkathAnakam / // 11 //
Page #33
--------------------------------------------------------------------------
________________ // 3 // chattIsaM koDINaM sAmicaM vaha tassa so seTThI / sIlavarAlaMkaraNA lacchI nAmeNa tassa piyA // 4 // evaMvihe vi vihave lacchInilayassa hoi na hu tittI / parimamaha rayaNidivasaM attho attho tti kuNamANo ||5|| na hu kassa vi so viyaraha dANeNa kavaDiyaM pi kaiyA vi / kuTThI vi tassa haTTe kuTTiyahiyayaM muhaM jAi || 6 || so rasavaIe bhuMjaI tillaM ballA ya saha kuTuMbeNa / na gihe vi tassa dIsaha navarattaM cIvaraM kavi // 7 // dANabharaNa na gacchai devakule kahavi muNipAse / lacchInilao seTThI na milei paMcajaNamajjhe || 8 || dIvucchave vi na hu tassa dIsae kahavi moyayAIyaM / kappaDiyataDiyabhikkhAyarA vi vilAsayA jaMti ||9|| loo jahatthanAmaM lacchInilayassa deha kiviNo tti / taM saGghattha pasiddhiM saMjAyaM kitraNacariyassa // 10 // annadiNe so kivaNo agADhaM dhariya bAhumUlaMmi / mitteNa kahavi nIo devaule ussave kammi || 11 || ubaviTTho picchaNae diaMtaM picchiU tarhi dANaM / hiyayaMmi tastra caDiyA gaMThI aha nivaDa mahIe // 12 // to ko vi kuNai vAyaM ko vi hu maddei tassa puNa uyaraM / aha laddhaceyaNo so gehUM pai callio jAya ||13|| to pAuleNa bhaNiyaM balAu ubavesio puNo seTThI / varanaTTageyaraMjiyaloo dANaM tahiM deha || 14 | kitraNo egaM pupphaM kahakahavi hu dei loyalajjAe / aha vitte picchaNae jA kivaNo paha hiM calio || 15 || pAulaeNaM bhaNio pupphaTThANaMmi desu kiMpi tumaM / kivaNo bhaNeha annaM maha pAse natthi puNa kiMpi // 16 // pabhaNei ya pAulayaM jar3a kiM pi hu amha desi na hu ittha / tA niyagehe gaMtuM neva tumaM lahasi kahavi puNo / / 17 // pAulaeNaM gahio kiraNo pabhaNeha loyapaJcakkhaM / saccaM ciya saMjAyaM dhammassa vi dharaNayaM evaM || 18 || aisaMkaDaMmi paDio feat akaMpamANahattheNa / appe tattha tANaM egaM ciya daddhalohaDiyaM // / 19 / / aha kasiNamuho kivaNo sunnamaNo
Page #34
--------------------------------------------------------------------------
________________ pAia sNghe| dAnaviSaye kRpaNa shresstthiikthaankm| // 12 // gacchae nie gehe / ambhukkhaNaM (1) viNA vi hu so nivaDai jjhatti khaTTalae // 20 // taM pecchiUNa lacchI pabhaNai ki nAha ! dIsase duhio| kiM muTTho keNAvi hu? kiMvA tuha pavahaNaM phuTTa // 21 // kiM na niesi nihANaM ? kiM vA avamanio ya keNAvi / kiM vA calAu keNa vi kiM pi tumaM maggio Asi // 22 // evaM so bhaNio vi hu kiM pi na viyarei uttaraM tIe / aha sA puNo vi jaMpai nAha ! tuma bhoyaNaM kuNasu // 23 // so pabhaNai koveNaM jhaMkhaMtI ciTThase kahaM neva / jaM ajja majjha jAya ki pi tumaM taM na hu muNesi // 24 // lacchI bhaNei kiM kiM tuha jAyaM ? majjha piyayama! kahesu / so maNai pAuleNaM lohaDio aJja maha gahio // 25 // sA vajareha piyayama ! iha atthe kijae kahaM dukkhaM 1 / dANeNa ittha loe pAvijai nUNa supasiddhI // 26 // so bhaNai pasiddhIe kiM kijai jA haveha dANeNa | tA aJja majjha daie! natthi chuhA neva muMjissaM // 27 // dAUNa tao savahe kuNAvae bhoyaNaM piyaM lcchii| kahakahavi kavalapaMcayamaha muMjai kivaNasiTThI vi // 28 // evaM bar3hatANaM tANaM jA jAi kittio kAlo / tA lacchisiTTiNIe jAyA gambhassa saMbhUI // 29 // sA paDipunne kAle puttaM pasaveha punasaMpugnaM / lacchI pamaNai piya ! kuNasu puttajammUsavaM sammaM // 30 // kiviNo mAsaha piyayami ! tujha havissaMti nUNa bahuputtA / to majjha natthi attho vayajoggo ko vi gaMThIe // 31 // lacchI moNeNa ThiyA navaraddhaM osahaM SayAijuyaM / jaha no picchaha siTThI taM taha bhakkheha sA sigdhaM // 32 // saMkheveNaM dinaM nAmaM puttassa puSakalasu ti / so vi hu kameNa vaha bAlo jiNadhammalINamaNo // 33 // uvavisai tao haTe davaM ca samujae sayA vi bahuM / niyabhuyaajiadavaM dANe bhogami viyarei // 34 // niyaputvaM bhakkhaMtaM taMbolaM picchiUNa sahasa ti| ArattavayaNakamalo siTThI puNu SACROICERCOAR // 12 //
Page #35
--------------------------------------------------------------------------
________________ havaha koveNa ||35|| aha amadiNe kivaNo rayaNIarddhami picchae sumiNaM / punakalaseNa brAhi lohaDio makkhio aja || 36 // ipicchiUNa sumiNaM udui kiviNo samAulIhUo / pabhaNai suttA ? ahavA kiM jaggasi 1 piyayame ! tumayaM // 37 // kahakahavi hujA jaggaha tA kivaNo pabhaNai suNasu maha vayaNaM / tuha putteNaM bAhiM lohaDio bhakkhio ajja // 38 // sA pabhaNar3a kiM khasi 1 kiM kahio keNa kiM sayaM diTTho 1 / so maNai mae seTTiNi ! sumiNe diTTho imo attho // 39 // lacchI pabhaNai piyayama ! saccavio so AhANao tumae / jaM sumiNagapaTThIe mUDha ! tumaM rauDayaM desi // 40 // kivaNo jaMvara seTThiNi ! jayati tumaM kuNasu dIvayaM ittha / sA vi chu moNaM kuNiuM suttA no uttaraM deha // 41 // kiraNo vi hu kuNiMUNaM sayamavi dIvaM bohara puttaM / viyaresu haTTalekkhaM re| re! maha aJja sigdhaM pi // 42 // aha kaDDiya saMpuDayaM putto vi hu haDalekkhayaM dei / anulomavilomAo na pujae kahavi lohaDio // 43 // to pabhaNaha kivaNo vi hu re! re ! pAviTTha! majjha sabaghaNaM / thotreNaM thoveNaM tara ahaM makkhiyaM manne // 44 // putto vi hu maNai mae kammi diNe tAya ! makkhiyaM davaM / uccasareNaM kalahaMti jAva tA tastha kiM jAyaM 1 / / 45 / / samayaMmi taMmi tassa u mitiM svaNiUNa jAva pavise / ego coro tA tattha nisuNae tAiM vayaNAI // 46 // citaha jaha giNDissaM davaM kivaNassa jIviyaM gahiyaM / tA khalu esa marissara pAveuM hiyayasaMgha // 47 // givhirasaha gohacaM ko skhalu eyassa citiuM coro / gaccha sigdhaM pi tao kattha vi annattha ThANaMmi // 48 // kiNo vahuvivayaMto rayaNiM sayalaM pi ciTThae tattha / re puta ! tujjha ThANaM maha gehe natthi pamaNei // 49 // ciMte punakalasa kAyama kiM va dadveNa 1 / jaM na sagaM neva paro bhuMjissaha kavi kahayAtri // 50 // jai ittheva bubhukkhA
Page #36
--------------------------------------------------------------------------
________________ pAia dAnaviSaye OM sNghe| sahijae nUNa tA varA dikkhA / paraloe vi hu loo jIha pahAvA havai suhio // 51 // piuputtA annona riuNo khalu huMti jassa kabjeNa / taM atthaM cahaUNaM ghanA mihaMti pahajaM // 52 / / aha mANadhaNo dhamme dinamaNo niyagihAu nIhariuM / kRpaNaemami varujANe saMpaco punakalaso vi // 53 // picchei tattha sAhuM paNamiya tasleva saMnihANami / saMsAravirattamaNo paJcajaM beSThimiNDae jjhatti // 54 // muNiUNaM vutvaMtaM gacchaha annattha teNa saha sAhU / evaM muNiuM lacchI saI pi hu loyavayaNAo kathAnakam / // 55 // vimaNamaNA sA vi puNo niyanAhaM pada payaMpae evaM / punakalaseNa dikkhA gahiyA kiM kRNami tumamiNDiM ? // 56 / kiMkAyadyavimUDhA lacchI ciMtei gADhaduhiyamaNA / maha aJja puttarayaNaM hatthAo nivaDiyaM kaha Nu / / 57 // nibhaggiyA ahaM khalu dabirahe phuTTae na ja hiyayaM / punassa puNo kalaso so cciya jeNaM muNI jAo // 58 // siTThI pahAyasamae khattaM daDhuNa maNai niyadaiyaM / coreNa gimamANA kalaheNa ya rakkhiyA lacchI // 59 // paDhiUNa punnakalaso thotradiNehiM pi bArasaMgoiM / lacchivilAse napare puNo vi so ei ujANe // 60 // taM AgayaM muNeuM loo sabo vi jAi ujANe / lacchIsahio kivaNo jAi aha vaMdae putvaM / / 61 // so punakalasasAI gahiyavayaM picchiUNa lajjAe / ciTThai ahobhuha cciya to taM pamaNei muNinAho // 62 // iha saMsAre eko sudujao [ hoi] lohagAdariU / teNa vijiyANa kahamavi na hu sokkhaM hoi loyANaM // 63 / / diTThato ittha tumaM puvamave suNasu taM samAseNa / lacchivilAse nayare eyaMmi samiddhisaMjuco // 64 // bAhaDanAmo seTTI tassa piyA asthi rUviNI nAma / sevaMtANaM tANaM visayasuhaM gADhaneheNa // 65 // jAo si tumaM putto nAma dhavalo ti tehiM tuha dinaM / kAlakkameNa bAhaDasivI paMcattamAvanno // 66 // aha dhavalo ciMtei jaNaeNa samajiyA imA lacchI / IP // 13 // RECORRECOR CSC565 CHAR
Page #37
--------------------------------------------------------------------------
________________ duguNI kuNemi jaha kahavi tassa tAyassa tA putto // 67 // no viparai dANeNaM bhayaM pi uvabhuMjae na kahayAdi / na ya sayaNabaMdhavANaM lacchI bahuae tassa // 68 // sIvaNadhoyaNakamma kuNei sarva pi so sayaM ceva / tassaMgamaJjaNaM pi hu haveha dhaNaterasIdiyahe / / 69 / / suko lukkho aimaliNacIvaro bhamai rayaNidivasaM pi / kattha vi attho hohI iya ciMtAe sayAkAlaM // 70 // jo ko vi tassa pAse uvadisaI dei tassa puNa sikkhaM / calarUve saMsAre dAyavaM dANamiha nicaM / / 71 / / iya maNiUNaM dhavalo avarajaNaM dAvae sayA dANaM / paraloyaMtarajoggaM teNeva uvajae pugnaM / / 72 // iya so gameha kAlaM sayaM puNo dei kahavi na hu dANaM / anna loyaM ditaM picchiya ainibuI hoi // 73 // niyaAuM pAleuM dhavalo mariUNa so tuma jAo / caiUNaM savaM pi hu niyadatvaM bhUmimajjhami // 74 / / purabhave vi hu tumae dANaM dinaM kayAvi na hu jeNaM / teNa tuha dANasacI nahu jAyA ittha vi bhavaMmi / / 75 / / dANe vA jjhANe vA ajjhayaNe vA taheva anne vi / putvabhavammAsAo sigdhaM pi payaTTae loo // 76 // jeNaM avarajaNAo dANaM nicaM pi dAviyaM tumae / tappunnappahAvAo tuha iha jAyA garuyariddhI // 77 // lacchIe uvaogo na kao kahayAvi jega putvabhave / itthabhave tuha teNaM tIe phalaM kiM pi no jAyaM // 78 // iya muNiUNaM dANaM deyaM niccaM pi lacchisaMjaNaNaM / ahavA dANapahAvA taM natthi na jaM havai loe // 79 / / iya suNiUNaM kivaNo jAI sariUNa niyaha puvabhavaM / paccakkhaM ciya savaM aha muNinAhaM payaMpei / / 80 // dammANa lakkhamegaM pariggaho havau majha AjammaM / anaM satvaM dhamme viyarissaM ajadiyahAo / / 81 / / aha putrakalasasAhaM kivaNo namiUNa 1 uvajujjae BI LEARCRAWALA
Page #38
--------------------------------------------------------------------------
________________ pAia kahAsaMga / 11 28 11 jAi niyagehe / jiNabhavaNavasahivaraputthaesa viyarei niyadavaM // 82 // sAhammiyavacchalaM saMghassa ya pUryANaM kuNai nicaM / dINANA jaNANaM suvaNaTaMke puNo deha // 83 // kappaDiyataDiyabhikkhAyarANa rayaNAI deha aNavarayaM / bhaTTanagAriyapAulaloyaM so kui adaridaM // 84 // rayaNIe bhaMDAro dANapahAveNa vaDae tassa / duiyadiNe taM viyarai jahicchiyaM paidiNaM seTThI // 85 // dANapahAvA teNaM taMmi bhave mahIyalaMmi sayalaMmi / nimmalakittI pattA maNasaMtoseNa saMjuttA || 86 / / aha muNiya aMtasamayaM sattasu khittesu viyarae dANaM / lacchIpiyAe sahio savisesaM dhammalINAe || 87 // niyaAuM pAleuM aMte suvisuddha bhAvaNaparAI | mariUNa devaloe iMdasamANA surA jAyA ||88|| iti dAnaviSaye kRpaNazreSThikathAnakaM samAptam / 040 zIlaprabhAve jayalakSmIdevIkathA - dussajyaM pi hu sijjhai sIlapahAveNa jjhatti loyANa / jayalacchIdevIe ditaM suNaha suhajaNayaM // 1 // bhArahakhitte khite vijayauraM asthi lacchidullaliyaM / nAmeNa vijayaseNo naranAho tattha balakalio || 2 || tassaMteurasArA vijayA nAmeNa piyayamA asthi / aipimmapAsanadvAI do vi na sahaMti vicchohaM // 3 // aha maddava mAse egeNaM dhIvareNa naimajjhe / maccharagahaNanimittaM vitthAriya ghalliyaM jAlaM // 4 // tattha jalapUrakhiviyA paDiyA sahasa ci pAuyA egaa| maNirayaNakaNayaghaDiyaM taM picchiya dhIvaro hiDo // 5 // ciMtai rammattaNao esA naranAhapiyamAjuggA / aha so gacchaha sigdhaM pAuyahattho nivasayAse / / 6 / / tammi samayammi kattha vi naranAho jAi rAyavADIe / uddhakarapAuyaM picchiUNa taM pucchara sigdhaM // 7 // bho ! bho ! tumae esA laddhA adarammapAuyA kattha ? / kahiUNa so vi zIlaprabhAve jayalakSmIdevI kathAnakam #1 11 28 11
Page #39
--------------------------------------------------------------------------
________________ S CACANCIENCE%AALCHUC036 saI samappae puhainAhassa // 8 // naranAho dAUNaM uciyaM kiM pi hu visajjae taM pina kuNiUNa rAyavADi dhavalagihe jjhatti saMpatto // 9 // vijayAi piayamAe so taM apper3a pAuyaM egaM / taM niyacaraNapamANaM picchiya sA bhaNai hiTThamaNA // 10 // piyayama ! jai maha joggaM duiyaM ANesi pAuyaM kahavi / tA haM karemi bhoyaNamaha no niyamo mahaM asaNe // 11 // pamapaNei suttahAre naranAho nayaramaMDaNasamANe / eyasaricchaM duiyaM sigdhaM pihu pAuyaM ghaDaha // 12 // taM picchiUNa te vi hu aidugdhaDapAuyaM apaDirUvaM / pamaNati amha piuNo vi natthi pahu! erisA sattI // 13 // suNiUNa tANa vayaNaM kamasalAyaM va dukkhio nivaI / kiMkAyabavimUDho to paDahaM dAvae nayare // 14 // eyasaricchaM jo kahavi ANae ittha pAuyaM duiyaM / so lahai dammalakkhaM viyakhaNo neva saMdeho // 15 // aha magaradADhanAmA taM chiviDaM kuTTiNI bhaNai nivaI / iha pAuyamANemI tassAmiNisaMgayaM ahayaM // 16 // iya bhaNiya addhalakkhaM paDhamaM maggei dei nivaI vi / uDDamuhA niggacchai nayarAo kuTTiNI ttto||17|| bhuMjai vijayAdevI nivvuahiyayA niveNa saha tatto / jIvijar3a AsAe paMcA(hayA)sAe puNo neva // 18 // suhasa unnsuuiucchaahkhiyhiyyitttthsiddhisNtutttthaa| gAme puraMmi varapaTTaNaM mi kheDe maDaMbe ya // 19 // parimamai rayaNidiyaha dasamAsaM jAva kuTTiNI mayarA / hiyaicchiyassa siddhiM kahavi hu katthavi na pAve // 20 // aha sA vilakkhahiyayA ciMtai sauNA vi niSphalA majjha / tA kaha bhaTThapahanA niyanayaraM jAmi nillajjA // 21 // kayaucchAhA jA puNa vi bhamai tA niyai nayaramegaM saa| katthavi jattha na dIsai dupayaM va cauppayaM vA vi // 22 // sunna hadRsseNaM gihapaMtIo ya taha 18 niyacchaMtI / jA gacchai dhavalagihe vicittacittAisaMjutte // 23 // sohaggarUvanijiyasuraMgaNaM paDhamajuvvaNasameyaM / tA niyai OCREASEISEASEASON
Page #40
--------------------------------------------------------------------------
________________ pAia kahA saMgahe / // 15 // tattha kathaM kAmotrama kumarasaMjuttaM // 24 // tAI vi taM piccheuM anyuDDANaM kuNaMti sahamati / uvavepsiya pucchaMtI kimatthamiha tujha AgamaNaM 1 / / 25 / / dAUNaM samaociyamuttaramaha sA vi khitrai jA dihiM / tA niyai egakoNe egaM ciya pAuyaM rammaM // 26 // taM picchiUNa ciMtaha esA dIse tassa sAricchA / eyAe esa ciya havistaI sAmiNI mane || 27 // tA aja majjha ciMtiyamaNorahA sahalabhAvabhAvanA / esA kaha neyadhA sapAuyA tammi niyanayare / / 28 / / aha tehiM sA bhaNiyA ammI ! amhANa ho pAhuNiyA / AmaM ti bhaNiya bhuMjiya ciTThaha sA taM diNaM tattha / / 29 / / aha egaMte jAe mayarA puccheda sudbhavaNeNa / vacchi ! kaI usiyaM nayaraM 1 ko esa 1 kA ya tumaM 1 // 30 // sA vIsatthA pabhaNer3a suNa aMba ! samatthi jayauraM nayaraM / tattha nivo jayasUro pANapiyA jayasirI tassa // 31 // jayalacchI nAmeNa taNayA tANaM smuppnnaa| sikkhi akalA kalAvA kameNa aha juvaNaM pattA ||32|| amhANa Asi raje dinaM kuladevayAi kamapattaM / bahuso divapahAvaM aharammaM pAuAjuyalaM ||33|| devo va vaMtaro vA rogArthako va ahatra dumbhikkhaM / paracakaM ca sacakaM tassa pahAvA na pUreha // 34 // tANaM majjhA egA pucche kavi kattha gayA / kheyaparo maha jaNao tatto pAlei rajamaraM / / 35 / / aha kittiyaMmi samae gayaMmi pAsAya siharapacAe / maha rUvaM daTTaNaM ailuddho vaMtarI ego || 36 || maha jaNayaM jayasUraM aha so pabhaNei niyadhuyA tumae / dAyavA kassAvi hu tA maha devassa viyaresu ||37|| aha bhagai majjha jaNao vaMtaramaNuyANa milai na kayA vi / iya paDisiddho so bihu gADhaM koveNa saMjutto // 38 // nihaNe majjha jaNayaM jaNaNi aha savanayaraloyaM pi / maM ikkaM muttUrNa so duTTho vaMtarI ruTTho / / 39 / / aa ahaM niyadaiyaM kuNissamiya bhaNiya so gao vhAuM / tA sahasa ciya eso kumaro katto vi saMpatto // 40 // zIlaprabhAve jayalakSmI devI kathAnakam / / / 15 / /
Page #41
--------------------------------------------------------------------------
________________ to bucaMte puDhe teNaM kahie mae kumAreNa / AgacchaMto nIo paMcataM esa khamgeNa // 49 // tasthamae taspAvi hu paDiputro asthi Ausamau ci / kumarakharakhaggaghAo nimittamittaM puNo jAo / / 42 / / majjha marNa muNiUNaM pariNIyA iM aNeNa kumareNa / kalladiNe saMjhAe gaMdhaveNaM vivAheNa // 43 // aha eso rayaNIe sutto milhei uNhanIsAse / to aMba ! mae puTTho kahe kiM tujjha piya! dukkhaM 1 // 44 // iya maNie kahakahavi hu eso pabhaNeha piyayame ! sunnsu| gaMdhavapure nayare narasIho asthi naranAho // 45 // saMjAo tassa suo sUro nAmeNa so puNo ahayaM / maha asthi duve mittA paropparaM nehasaMjuttA // 46 // ego amacaputto subuddhinAmo subuddhisaMjutto / dhAraDanAmA taNao duio uNa suttahArassa || 47 // desAna daMsatthaM pacchannaM niggayA sargehAo / mahimaMDalaM niyaMtA pattA aha pavae ege // 48 // tattha aghoro nAmA jogiMdo asthi maMtataviU / maM picchiUNa pabhaNai so gADhaM bhattisaMjutto // 49 // tuha sAhijA vijaM kumAra ! nahagAmiNi pasAhemi / mUro dhIro uvayArasaMjuo dIsase jeNa / / 50 / / iya bhaNie jogiMdaM ahaM pi pabhaNemi tattha pANapie ! / jaM kiM pi mae sijjhai taM sAhasa nUNaM sahamati // 51 // jogiMdeNaM savaM pUovagaraNaM samANiyaM tattha / patte rayaNImamae ubaviTTho niccale jjhANe / / 52 / / AyaDDiya karavAlo ahaM pi ciTThemi jAtre tAva puNo / aibhImaNarUvadharo saMpatto rakkhaso ego / / 53 / / so bhaNai majjha samuhaM re ! gacchatumaM sajIviaM gahiuM / jogiMdaM puNa duGkaM pAviTThamahaM haNissAmi // 54 // mai jIvaMte no kahavi maraha re ! ahama ! esa jogiMdo / iya bhaNie maha samuddo koveNaM jjhati jA patto / / 55 / / tAva mae so hiyae pAyapahAreNa nihaNio bADhaM / jIviyaseso naTTho pAviTTho jyAti dUraMmi / / 56 / / jogiMdassa vi vijA siddhA teNaM nao ahaM bhaNio /
Page #42
--------------------------------------------------------------------------
________________ pAia kahA saMga he / // 16 // // paccuvayAraM kAuM na samatyo kumara ! tujjha ahaM surA vijiSyaMti nizcapi // 58 // agbhiDa jAva chammAse / / 59 / / asiIsayadIhANaM majjhe 57 // tahavi hu eyaM khaggaM dipahAvaM kumAra ! giNhesu / eyassa pahAveNaM kahavi mahilA jar3a puNa eyassa khaggarayaNassa / to tassAmI hohI aceyaNo jar3a ko viniyayasattIe jIvAvar3a tA jIvar3a aha no so marar3a puNa pacchA // 60 // tA mahilAe phaMso rakkheyavo kumAra ! jatteNa / iya kahiya teNa khaggaM samappiyaM givhiaM ca mae // 61 // aha kahavi ramaNikarakamalacchittakhaggAu veaNA tujjha / gaccha tA tuha mitto ANi (hari) ssaha ema maMtisuo / / 62 / / rakkhaDiyA maha egA samapiyA teNa kahiya mAhappaM / tisachuhasIuNDaduhaM pAsaThiyA haraI khalu esA // 63 // ego maMto teNaM dinno kahiUNa maMtiputtassa / eyapahAvA jIvaha ceyaNarahio vi jIvajuo // 64 // jattha lihijjai eso naheNa taM jAi ciMtiyaM ThANaM / iya bhaNiya maMtamegaM samappara suttahArassa / / 65 / / kuNiUNaM pie ! evaM jogiMdo amha garuyamuvayAraM / annattha naheNa gao tatto amhe vi saMcaliyA / / 66 / / magge gacchaMtANaM kahakahamavi divapariNaivaseNaM / mullA paruppareNaM te kattha gayA na jANemi // 67 // maggaMmi tANa suddhiM maggaMto haM iha samAyAo / mittavioo evaM dukkhaniyANaM pie ! majjha // 68 // eyaM aNeNa gujjhaM kahiaM ammo ! mae vi iha tujjha / iya suNiya vihiyamaNA mayarA evaM vicite // 69 // kumaraMmi vijamANe no maha bhaNiyaM kuNissaI esA / tA khaggaSphaMseNaM aceyaNaM kuNiya iha eyaM // 70 // dAveUNaM kiM pi hu lohaM evaM ahaM tarhi nemi / iya ciMtiUNa sigdhaM jA patrisaha jjhati avayarae // 71 // airammaM airammaM vaggaM kasserisaM ti puNa bhaNirI / phaMsaha duTTA mayarA vAraMtassAvi kumarasta // 72 // aha kumaro niyadehe dAhaM aidussahaM muNeUNaM / jayalacchI ( jayalacchi ) zIlaprabhAve jayalakSmI devI kathAnakam / // 16 //
Page #43
--------------------------------------------------------------------------
________________ egate hakkAriya bhaNai sasiNehaM // 73 // jo sAhio mae tuha egate khaggarayaNayuktato / mUDhamaNAe tumae so kahio duTThamayarAe // 74 // jo puriso mahilANaM hiyayAmippAyamappae kahavi / so nUNaM mRdamaI appANaM khivai duijalaNe // 7 // mayarAe maha khaggaM pharisiyameyaM aNAe dRTTAe / iya muNiUNa daie ! tumae vi na vIsasiyA // 76 // tA haM ceyaNarahio havissamaggI puNo na daayko| jai puNa kahamavi evaM muNima iha ei maMtisuo // 77 // tA maha jI daie! chammAsaM jAva to paraM maraNa / iya kahai jAva tIe tA naTThA ceyaNA tassa // 78|| aha pamaNai jayalacchI aMca! mao majjha piyayamo kahavi / aidukkhadukkhiyA vi va taM muNiuM bhamai(bhaNai) mayarA vi // 79 // saccaM ciya jaivacche! tujha pio esa maraNa maavno| mA tahavi kuNasu dukkhaM dAhI annassa niyati // 8 // vijayapure naranAho nAmeNaM asthi vijayaseNu ti / suhayasiromaNimajhe rehA tassa ciya jayammi / / 81 // taM pANapiyaM kAuM bhujasu moe jahicchie niccaM / taM nayaraM pai saMpai tA calasu mae samaM vacchi! // 82 // iya suNiUNaM ciMtai kiM kiM esA kuNei pAviTThA / saba picchemi dadaM tatto sA jaMpae mayaraM // 83 // aMba! tae aharammaM bhaNiyaM tA calama maM gaheUNaM / pAuajuttAu tao vijayapure do vi pattAo // 84 // egammi purujANe jayalacchiM ThAviUNa sA bhaNai / naranAhaM tuha samuhaM bacche! sigdhaM samANemi // 85 // vihasiyavayaNA mayarA rAyaule jAi namai naranAhaM / puTThA teNaM sAhai cariyaM savaM pi vittharao // 86 // mayarA pAuyamappia pamaNai eyAi sAmiNI vi me| ANIyA ujANe ciTThaha saMpai calasu samuhaM / / 87 // taM pAuyaM samappA tuTTho devIe jjhatti naranAho / kaivayajaNasaMjutto 1 ahaM BI RECARRAGRAAGRAT
Page #44
--------------------------------------------------------------------------
________________ pAia kahAsaMgahe / 1120 11 saMpato taMmi ujjANe / / 88 / / vijiasuraMgaNarUvaM taM picchiya paMcavANakara bhali / IsAe viva viddho mayaNeNa sarehiM naranAho // 89 // sasiNehaM so jaMpai sahalaM maha kuNasu jIviyaM daie ! / jai supasannA si tumaM tA aMteuramalaMkuNasu // 90 // sA bhai tao egaM naranAha ! suNesu vayaNa majjhamiNaM / niyapiyayamamayakiccaM kAya jAva chammAsaM / / 99 / / sattAgAre dANaM tassa nimittaM mae sayA deyaM / jaM bhaNasi tumaM pacchA taM ceva ahaM kuNissAmi / / 92 / / iya suNie naranAho pabhaNai evaM have so taso / kAriya sattAgAraM pUraha sarvvaM pi so tIe / / 93 / / sAvi hu sattAgAre viarai pahiyANa bhoyaNaM niccaM / savisesaM paripRccha nAmaM ThANaM pi tANa puNo // 94 // eyaM ciya sA ciMtai sIlapahAvo samatthi jai majjha / Agacchi sigdhaM maMtisuo tA maha sayAse // 95 // jayalacchi sIla maMtappahA va AgarisiaM va saMpattaM / pahiyadugaM annadiNe sA tANaM puccha vataM / / 96 / / tANaM ego pabhaNai gaMdhavapurAu tinnimittavarA / desANa daMsaNatthaM saMcaliyA kouakkhitA // 97 // naranAhasuo sUro maMtisuo haM subuddhinAmeNa / varasuttahAraputto vikkhAo dhAraDo eso // 98 // sUrassa puNo magge bhullA * ittheva taM nirakkhatA / chuhiyA bhoyaNaheuM samAgayA tujjha pAsaMmi / / 99 / / aha vihasiyamuhakamalA jayalacchI kahadda maMtitaNassa / kumarassa vitthareNaM niapANapiyassa vRttaMtaM // 100 // tA maMtiputta ! gacchasu gahiUNaM maM pi jayaurapuraMmi / jIvAvasu taM kumaraM naheNa gaMtUNa sigdhaM pi // 101 // to ghaDa ghAraDo vi hu vimANamegaM lihei tarhi maMtaM / aha pabhaNai jayalacchI acchariaM kiM pi hu kuNissaM // 102 // naranAho nicaM pi hu Agaccha ittha piyayamAsahio / tA tassa piyaM vittuM na gaccha sigdhaM / / 103 / / iya jA kuNaMti vattaM samAgao naravaI piyAsahio / daTThUNa varavimANaM vijayA uva zIlaprabhAve jayalakSmIdevI kathAnakam / // 17 //
Page #45
--------------------------------------------------------------------------
________________ OM visai tattheva / / 104 // jayalacchI vi hu uvavisai maMtipuco ya dhAraDo ya tahi / huM gacchai ya bhaNeuM vimANamaNupilliaM gayaNe / / 105 / / khaNameceNaM pattaM jayauranayaraMmi tattha taM kumaraM / maMtisuo jIvAvaha hatthaphaMsappahAveNa // 106 // puTThAI vihasieNaM pAunbhuyaceyaSaNa kumareNa / niyavuttaMtaM tAI kahaMti sarva pi duhiyAI / / 107 / / maMtisueNa rajaMmi tammi ahisiMcio tao kumro| aha sUramahIvaiNA taM nayaraM vAsiyaM satvaM // 108 / vijayA vi tattha ciTThai so vi hu kuNai tIe bahubhatti / sirivijayaseNapiayamavirahe sA ciMtae duhiyA // 109 // phalameyaM saMjAyaM mamaM parapAuyAi loheNa | jo bhakkhei karavaM viDavaNaM sahai so ahavA // 110 // aha vijayaseNanivaI acchariyaM picchiUNa taM mayalaM / so dinagallahattho | ahomuho ciMtae dINo // 111 / / duTThAi tIi nIyA kattha vi maha piayamA na hu muNemi / virahAnalataviyagI sA kaha jIvissai varAI 1 // 112 // ia so jhaMkhai nicaM gahilamaNo mukkarajavAvAro / pabhaNei mayaradAhaM maha daMsasu pAuyAThANaM // 113 / / jaMpei mayaradADhA jayauranayarAu pAuyA esA / ANIyA ittha mae bhamiUNaM sayalamahivalayaM / / 114 // kaivayanialoajuo kuTTiNisahio ya jayaure clio| vIsaMbhaTThANesu maMtIsuM appiuM rajaM // 115 // so tattha gao kamaso olakkheUNa jjhatti jayalacchI / niyapaiNo taM sAhai so vi kuNai tassa paDivattiM / / 116 // aha pabhaNai jayalacchI naranAha ! kayAvi havai na hu sukkhaM / pararamaNIluddhANaM tassaMgamavAvaDamaNANaM // 117 / / jayalacchIe vijayA samappiyA tassa kuNiya sammANaM / taM gahiuM niyanayare so tehiM visajio patto // 118 // aha kuNia rajasutthaM jayauranayaraMmi 1 vimANamaNupiliGa A I ACCORECAPACHAR
Page #46
--------------------------------------------------------------------------
________________ paaiakhaasNghe| zIlapramAve sundrideviikthaankm| // 18 // mittasaMjutto / sapio ya sUranivaI gaMdhavapuraMmi sNptto|| 119 // niyajaNaNIjaNayANaM duhiamaNANaM milaMti te satve / apuvaM kiM pi suhaM saMjAyaM saMgame tANaM / / 120 / / aha tattha maMtiputteNa sAhiaM sayalamavi niyaM cariyaM / navavahuyaM jayalacchi pADai calaNesu sasurANaM // 121 // aMtasamayaMmi tehiM rajaMmi nivesio nio kumaro / aha mUranivo pAlai rajadurga nAyasaMpanno // 122 // jayalacchI niyanAhaM devayamiva jjhAyae sayA hiyae / sIlaparA dhammajuyA diyahAI gamei sokkheNaM // 123 // jayaseNaniveNesA lohaM bhatti pi daMsiuM bhaNiyA / jayalacchIe taha vi hu maNamA vi na khaMDiyaM sIla // 124 // niyaAuM pAleuM pattA mariUNa devalogaMmi / sirijayalacchIdevI niruvamasIlappahAveNa // 125 // iti zIlaprabhAve jayalakSmIdevIkathAnakaM samAptam / ->__ zIlaprabhAve sundaridevIkathAnakam-[so] maNavaMchiyasiddhI(di) devANaM sudullahA(I) vi pAvei / jo pAvai(pAlai) varasIlaM suMdaridevIe nAeNa // 1 // xxxxxxx ve vaDaNayaM havai khaMDagulayaMmi / sAriramaNami mAro upasaggo sahasatthesu // 2 // pIlijai taha ucca junnesu deulesu uddhaaro| daMDo chatte dIsai na uNo loyassa kaiyAvi // 3 // amarasu(pR)rIe samANaM nAmeNaM asthi rayaNauraM nayaraM / ghaNakatirayaNanimmiyagayaNaggavilaggadevaulaM // 4 // niccaM duhio loo maNavaMchiyavihavasArajutto vi / dANasamayaMmi ko vi huna dIsae maggaNo jattha // 5 // ujjamabuddhiparakamadhIrimauvayAranAyaguNakalio / taM pAlai aridamaNo aridamaNo nAma puhhbii||6|| sohaggapimmalAyanarUvasIlaguNabhUsiyA nicaM / tassaM ACA4 // 18 //
Page #47
--------------------------------------------------------------------------
________________ CACIRCLOCI RCLOCAAAEE teurasArA kamalA kamala va pANapiyA // 7 // ghaNau va tattha nivasai seTThI nayarassa maMDaNaM paramaM / dANovayAradakkhinnasaMjuo nAma dhaNasAro // 8 // sIlajamacheyattaNalajAuvayAramaMDaNA nicca / tassa piyA pimmabaI pimmavaI nAma dhammaparA // 9 // niyaicchAe tANaM sevaMtANaM sayA vi visayasuhaM / jAyA kameNa puttA satta susatteNa saMjuttA // 10 // tahavi hu dINamaNA sA seTThI puccheda tujya kiM dukkhaM ? / ko tuha khaMDai ANaM ? mai sAhINe sayAkAlaM // 11 // ahavA mae tuha vihiyaM ki pi aNiTuM ? tao bhaNai esA / mA nAha ! bhAsasu imaM kiM muyai sasI vi jalaNakaNe? // 12 // kiM puNa dhUyA ekA vi majjha / ucchaMgavi(ba)ttiNI neva / to ArAhai seTThI kuladevi jjhatti bhattiparo // 13 // paJcakkhIhoUNaM dhUyAjammaM kahei devo vi / kiM coja ? devA vi hu havaMti bhattIe appavase // 14 // siTThI pahichatrayaNo devIcariyaM piyAi sAhei / tIe ciya rayaNIe saMjAyA ganmasaMbhUI // 15 // saMpunnadohalA sA pasavai dhUyaM suheNa sumuhutte / puttANa vi ahiyayaraM seTThI jasavaM kuNai // 16 // pattami bArasAhe mahAvibhUIe sayaNajaNajutto / suMdararUvA jeNaM suMdarinAma kayaM tIe // 17 // caMdakala va kameNaM vaDDai loyANa dinnasaMtosA / kalagahaNajoggadiyahe paDhai sayA ujamA kumarI / / 18 // sadde take chaMde'laMkAre taha ya uvanibaMdhami / kalve nadde gIyaMmi cittakammaMmi ainiuNA // 19 // kusumasarakelibhuvaNaM pattA sA jovaNaM tao tIe / sirivikamanivacariyaM gijaMtaM nisuNiyaM kahavi // 20 // to taddiNAu hiyayaM vikkamanivanehapAsasaMjamiyaM / nannattha ramai kaiyAvi mayaNasarise vi purisaMmi // 21 // vikamanivaI laggai maha dehe ahava huyavaho jaliro / iya nicchaiyaM hiyae na dukkaraM ahava nehassa // 22 // siMhaladIvasamAgayanivaNAgabhihANasidviputtassa / surasuMdarirUvA sA dinnA jaNaehiM jaNasakkhaM // 23 // laggadiNaM sA muNiuM jAyA CALARGACASSASSANGACAE%
Page #48
--------------------------------------------------------------------------
________________ pAia sNghe| // 19 // REACTICS hiyapaMmi dukkhiyA vADhaM / ciMtai kiM hayavihiNA majjha kayaM nikivamaNeNa ? // 24 // aha ujeNipuri pada sahoaro tIe zIlapramAve vayaNasAro ci / vavahAreNa calio taM jaMpai suMdarI jjhatti // 25 // cammamao cittajuo kIDAThANaM suo imo bhAya ! sundaridevIniyapAhuDassa uvariM appasu sirivikkamanivassa // 26 / / so calio saMpatto kameNa ujeNina yarimajhami | bhariUNa 18 kthaankm| rayaNathAlaM uvariTThiyakIraramaNikaM // 27 // gacchei rAyabhuvaNe vikkamarAyassa namai payakamale / appei pAhuDaM pi hu picchai rAyA | tahiM kIraM / / 28 // ahiNavapAhuDameyaM koUhalakArayaM aisurammaM / avaloiUNa kIraM rAyA pucchei siTThisuyaM // 29 // kiM esa | kIrarAyA ? sidvisuo bhaNai sAmi! nisuNesu / rayaNavaI (sundaridevI) maiNIe majjha ihaM pesio deva! // 30 // harisaparo ciMtaMto || rAyA nemittieNa vibhatto / kIrapahAvA hohI appubo koi tuha lAho // 31 // egaMtaM kAUNaM pucchai nemittiyaM sa sAhei / kIroyarassa majjhe sAmiya ! ciTThei ki pi phuDaM / / 32 / / dAreUNaM kucchi eka picchei tattha varahAraM / katthUriyAu lihiyaM lehaM duiyA(ya) u vAei / / 33 / / suhayasiromaNi ! vikkama ! tumha guNe niccameva jjhAemi / so hohI ko diyaho dIsasi nayaNehiM jattha tumaM // 34 // nivaNAgassa biimA jaNaNIjaNaehi sidviputtassa / vaisAhakasiNavArasi ravimi vArijayaM hohI // 35 // maha dehaM nAha! tuma jalaNo vA chivaha na uNa iyaranaro / eyaM muNiuM piyayama ! je uciyaM kuNasu taM sigdhaM // 36 / / | to lehatthaM nAuM harisacisAehiM pUrio raayaa| kaha jiyai sA varAI maha virahe ciMtae duhio // 37 // rayaNaure gaMtavaM | ujeNIe samuddamaggeNa / joyaNasayAI vIsaM laggaM uNa kalladiyahami // 38 // to aggiyaveyAlaM bhicaM sumarei sigdhagamaNatthaM / so AgaMtuM pabhaNai na hu pahu ! jalahimi maha sattI // 39 // AsAcuko rAyA ciMtai puriseNa ujamo neva / kaiyAvi hu 19 // 43434%
Page #49
--------------------------------------------------------------------------
________________ mo umavaMtANa khalu siddhI // 40 // vesaparAvatteNaM rayaNIsamayami dhavalagehAo / niggaccha asahAo jAi tao rannamajchaMmi / / 41 / / khicaMmi tattha puriseogeNa paryapio mahInAho / ko si tumaM 1 pahio haM chuhio maha kiM pi viyaresu || 42 || dinAsu kacarIsuM rannA gahiyAsu to bhaNai puriso / rayaNapuraM gaMtUNaM jAvAgacchAmi tA ciTTha // 43 // irisaparo naranAho cita AhANao imo sacco / jaM picchaMto valli sa cciya calaNaMmi me laggA // 44 // pamaNai de (ve) saMta rio sacca kaha kahasu tattha tuha gamaNaM 1 / so bhagai jogiNIo vaDauvariM caDiya jaMti tarhi || 45|| to haM vaDavivaraDio jAmi tarhi lahai bhoyaNaM puriso | de (ve) saMta rio jaMpai ahamavi tattheva gacchassaM // 46 // to duni vi siddhavaDe saMlukA ruddhasAsanIsAsA | miliyAu jogiNIo siddhavaDo tattha uppaDio // 47 // khaNameceNaM patto naheNa rayaNauraparisare eso / uttariUNaM rAyA saMpatto nayaramajjhami // 48 // avaloyaha taM sayalaM rayaNIe viharisapUriyacchAho / jjhAyaMto egamaNo suMdarilAho kahaM hohI // 49 // rayaNaviNimmiya deva ulapaMti ujjoya NeNa rayaNIe / na hu tattha aMdhayArassa hoi kaiyAvi avayAso // 50 // katthavi gAyaNaloyaM gAyaMtaM suNai vivihabhaMgIhiM / devaule picchaNayaM kattha vi bahunADae niyai // 51 // vaddhAvaNayamahUsava - mahaM picche kattha vi gimi / to puTTeNaM kahio nareNa keNAvi vRtto // 52 // dhaNasAro nAmeNaM siTThI dhUyA ya suMdarI tassa / pANiggahaNaM hohI kalle godhUlivelAe ||53 || iya suNiuM so ciMtai kimihAgamaNaM niratyayaM hohI / aidukkha dukkhiyamaNo taha vihu no dhIrimaM cayai // 54 // uktaM ca- dukkhaM jaNeha garuyaM lahuyaM pi paoyaNaM asijjhataM / aiduhajaNaNaM pi puNo sijjhataM jaNai suhamaulaM / / 55 / / jaM kiMpi hu puvabhave samajjiyaM atthi kaha vi re ! hiyaya hai| taM ciya havai avassaM mA
Page #50
--------------------------------------------------------------------------
________________ pAia kahAsaMgahe / // 20 // mANaM mruyasu kaiyAvi // 56 // evaM so ciMtaMto punnasahAo bhamei nayaraMmi / rayaNIe trivikoUhaleNa akkhittacitto so // 57 // taMmi samayaMmi nayare hatthivaro rAyavallaho nAma / na hu sasai neva phaMdai muya va ciTThei niciTTho // 58 // aidukkhaparo yA samAgao tattha vigaliucchAho / pucchei hatthivije kaha jIvai esa karirAo / / 59 / / tehi vi sammaM nAUNa niuNabuddhIe royaparamatthaM / niddAvirahe eyassa deva ! uyaraMmi apharao // 60 // kaccarikhaTTiyatakeNa deva ! dibheNa jIvae eso / suNiUNa tANa vayaNaM naranAho bhaNai harisaparo // 61 // dhaNaseTThi ! nayaramaMDaNa ! kao vi ANesu kacariu tumaM / so laddhanivAso joyAvaha nayaramajjhami // 62 // na uNo kattha vi pattAu tAu savilakkhamANaso seTTI / aha paDahasaddaputraM nayaraMmi bhaNAvae jjhati // 63 // jo kaccarIu sigdhaM samappae kaha va koi ANeuM / jaM asthi majjha gehe so taM maNavaMchiyaM lahai || 64 || eyaM suNiuM vayaNaM pahio hariseNa taM chivai paDahaM / ghaNasAraseTThihatthe samappara kaccarIu tao // 65 // harisaparo saMjAo siTThI tAo samappara nivassa / takeNa samaM dinnA kariNo jAo vireo ya // 66 // gayarogo so hatthI saMjAo naravaI vi muNiUNa / pahiyassa tassa cariyaM niyadhUyaM deha rayaNavaI // 67 // so nivvUDhapainno maNicchiyaM suMdariM vimagge | seTThI ciMtahamA dinnA nivaNAgavaNiyassa / / 68 / / to eyassa ahaM kaha demi ? tao muNiyamANaso rAyA / uvayAriNo ya pahiyassa dei sayameva sedvidhUyaM // 69 // pattA (te) saMjjhAsamae pANiggahaNaM have tinhaM pi / to nivaNAgo patto kalahaMto suMdarikaje || 70 || maha dinA khalu kannA pANiggahaNaM kuNei puNa anno / cakkhU pasAriya cciya vANaM kajalaM hariyaM // 71 // pabhaNai seTThI nisuNasu tumaM pi nivaNAga ! majjha vayaNamiNaM / kaccariyAu viNA tuha thakko eso iha zIlaprabhAve sundaridevIkathAnakam / // 20 //
Page #51
--------------------------------------------------------------------------
________________ vivAho // 72 // to nivaNAgo gaccha pahio vi hu suMdarIe saha rayaNiM / maNimayapaIvaramme ciThThadda so vAsavarNami // 73 // aha bhajaM mottUNaM so taM rayaNIe jAi siddhavaDe / rAyA niyadhavalagihe puvvavihANeNa saMpatto // 74 // khaNaniddAvigameNa cita hiyami suMdarI duhiyA / maNavaMchiyapANapio na laggao kaha va majjha kare / / 75 / / tA kiM maha jIeNaM 1 kiMvA bhogehiM dukkhajaNagehiM ? / evaM patte kAle maraNaM ciya majjha vari saraNaM // 76 // uktaM ca kiM bhaNimo loyANaM jaNasAmanne vivadANeNa / nUNaM dijaMti sayA nehami suheNa pANAtri // 77 // tAu ciya dhannAo savaM caiUNa jAu dhippaMti paMcamahavvayasaraNaM sIlaM pAlaMti sayakAlaM // 78 // jAhiM na nAo dahao na ya mogA taha ya netra pemmaM pi / dhannAu saMjaIo tAu ciya sukkhakhANIo // 79 // uktaM ca- nUgaM dukkhasameo neho divveNa nimmio bhuvaNe / jANaM have ho havana tANaM suhaM jeNa / / 80 / / dhannAu saMjaIo AbAlAo vi jANa hiyayami / tavadahaNeNa vilINo mayaNo mayaNu | lIlA || 81 // dumajjhaM pi hu sijjhaI sIlapahAveNa ciMtiyaM loe / pANacae vi evaM mottanvaM netra dhIrehiM // 82 // annabhave vihu jIyaM have maNavaMchio ci pANapio / na hu sIlakhaMDaNAe hariyaM putraM havai kaha vi // 83 // maNavaMchio na daio ihajammasuhANa bhAyaNaM majjha / vayagahaNaM pi hu kAuM na khamA paraloyasuhajaNaNaM // 84 // evaM viNicchiUNaM pANaccAyaM maNami dhariUNaM / tatthetra vAsagehe sajjai pAsaM nie kaMThe // 85 // jar3a maNasA vihu ano na vaMchio vikamAu [ e ] naro / tA parabhave vi so cciya davija sIlappahAveNa || 86 // iya maNiuM vatthaMcalamavalaMba jAva kaMThapAsatthaM / tA niyai akkharAI taMbolaraseNa lihiyAI / / 87 / / sirivikamanaranAho tuha leheNaM samAgao ittha / so niyanayaraMmi
Page #52
--------------------------------------------------------------------------
________________ paaiakhaasNghe| // 21 // mao vivAhiu~ pahiyaveseNa / / 88 / / niyajIviyaanmahiyAI tAI pecchittu akkharAiM tahiM / vatthaMcalaM puNo puNa avalo-16 zIlapramAve yai harisapimmeNa / / 89 // kahamesa cciya pahio jAo sirivikkamo mahInAho / maNavaMchiyapANapio nimmalasIlappahA- sundaridevIveNa // 90 // sA evaM ciMtatI niyacariyaM dugghaDaM hiyayamajjhe / sigdhaM gamei rayaNI hariseNaM vihasiyasarIrA // 91 // to 181 kthaankm| jAmiNI virAme seTThI puccheda piyayamo kattha ? / sA dasai vatthaMcalamaha so savvaM pi hu muNei // 92 / / aridamaNamahIvaiNo syaNavaIe ya kahai savaM pi / tatto sayalaM nayaraM harisaparaM jjhatti saMjAyaM // 93 // ujjeNInayarIe rayaNavaI suMdari pi pesei / siriaridamaNo rAyA mahAvibhUIe sigdhaM pi / / 94 // aha tANa samAgamaNaM nAUNaM ucchavaM kuNai rammaM / ujjeNInayarIe pavesae vikamAico // 95 // sevaMtAI tAI visayasuhaM punapunabhAveNa | savisesaM dhammaparAI niti diyahAI deva bva // 16 // sayalapuhaI dANaM dAUNaM kuNiya UriNaM loyaM / saMvaccharo nio jeNaM aMkio vikkamaniveNa // 97 // sirivikamamahivahaNo vaha saMvaccharo puhaimajjhe / aavi dANapahAvA tA naNaM uttamaMdANaM / / 98 // viyaraMti tAI dANaM bhAvaMti sumAvaNaM ca hiyayaMmi / dattaratavaM tavaMti ya sIlaM pAlaMti sayakAlaM // 99|| niAuM pAleuMdANaM dAUNa sIliuM sIla / tini vi tAI kameNaM lahaMti devattaridIo // 100 // ajavi dANapahAvo sIlapahAvo ya dIsae loe| eyaM ciya muNiUNa tA dhamme AyaraM kuNaha // 10 // / iti zIlavyAvarNane sundaridevIkathAnakam / - - - ... navakAraphale saubhAgyasundarakathAnakam-navakArapahAveNaM taM natthi jaM na havei loyANaM / sohamgasuMdareNa va jaha pacA sylriddhiio||1|| mucipaInAmeNaM nayarIe ghaNadhamariddhisuhiyajaNA / taM pAla naranAho jahatthanAmA mahI
Page #53
--------------------------------------------------------------------------
________________ pAlo || 2 || tassa piyA mahalacchI tANaM sohaggasuMdarabhihANo / putto kayatthanAmo savyakalApArasaMpatto || 3 || kayavayamicasameo kumaro kIlAi annadiyahaMmi / dhavalagihAu pahAe viNiggao caraNacAreNa // 4 // picchar3a baMdaNamAlApaDAyajjhayapaMticittadallIo | kumaro caukkatiyacaccaresu haTTesu gehesu / / 5 / / pucchara sAvayamegaM siTTisuyaM dhammadAsanAmANaM / ko ittha adIsaha mahasavo 1 so vi hu kaheha / / 6 / / egadiNe kumara ! mae muttimaIe naIe patteNaM / diTThe gaggaritulaM taramANaM egabIjauraM / / 7 / / taM gahiuM naravahaNo samadhviyaM teNa niyadaiyAe / mahalacchIe tI vi AhAriya raMjiyamaNAe // 8 // bhaNiyaM nA ! anvo eyassa raso na tIrae kahiuM / tA majjhaM paidiyahaM desu phalaM erisaM egaM / / 9 / / aha jai na dekhi eyaM bhoyaNamavi kaha vino kuNissAmi / to duhieNaM rannA tavvuttaM pucchio ahayaM // 10 // kahiyaM mae vi laddhaM mutimaIe naI taramANaM / tatto jaMpa nivaI asaggahaM cayasu devi ! imaM // 11 // na muNijar3a naimajjhe kao vi eyaM samAgayaM kaha vi / maha vayaNeNaM daie ! teNa tumaM bhoyaNaM kRNasu / / 12 / / tahavi hu tIe bu (ca) ttaM bhoyaNataMbola kIliyAIyaM / naranAho vina jhuMja duhio loo tao sabbo || 13|| aha mahasAro maMtI cauddisaM pesae nie purise| gaggarisamabIjauraM kao vi Aha nieUNa // 14 // ego naimuttariuM jA kiM pi hu jAi dUramallavaNe / gaggarisamabIjaure niei tA sunnavADIe // 15 // Aharahi (6) jahicchAe egaM gahiUNa tANa majjhAo / maisAramaMtihatthe samapyae so vi mahivaiNo / / 16 / / nivaI viniyapi - are AhariyaM tI hiTThahiyayAe / ANIyakalo puriso rayaNIe maraNamAvanno || 17 || duiyadiNe duieNaM samANa (Ni) e maraha so viragaNIe / paidiyahaM eyaMmi ya ( eva mae ) graha ko vi na taM samANe / / 18 / / naranAheNaM bhaNiyA dahae ! na hu ko vi
Page #54
--------------------------------------------------------------------------
________________ pAiakahAsaMgahe / // 22 // jAi kaha vi tahiM / jIviyaluddho tA taM itthIgAhaM pariccayasu || 19|| sA bhaNai bhoyaNeNa vi paoyaNaM neva deva ! teNa viNA / uvavAsaduyaM tIe saMjAyaM naravaissAvi || 20 || aha maMtI aniyaMto annamutrAyaM kahiM pi ( kahaM pi) buddhIe / lahiUNa ciTThiyAsuM paigehaM loyanAmAI // 21 // kalase nikkhiviyANaM majjhAo nIharei jassesA / so puriso taMmi diNe samANae egabIjauraM / / 22 / / tassa purisassa tuTTo rAyA viyareDa dammasolasayaM / so pAvar3a paMcataM ANIe tammi rayaNIe // 23 // evaM par3a diyahaM ciya nayaraM savvaM pi dukkhiyaM tatto / nIsaramANaM dhariyaM naravaiNA gahiya saMkalie || 24|| kalladiNe maha vAro samAgao taM mae samaNIyaM / na mao ajappabhihaM na marissara ko vi iha kumara ! / / 25 / / taM kahiyaM ittha mae harisiyacitto tao jo sacco / nayarIe ucchAhaM (cchavaM) kuNer3a puNaladdhajammu va / / 26 / / eeNa kAraNeNaM mahUsavo ittha aja saMjAo / bhaNiyaM kumareNa tao vihasiyamuhakamalahiyaeNa // 27 // jaM kahiyaM siTTi ! tae tamahaM savvaM muNemi puvi pi / jaM puNa na mao tumayaM taM ciya maha kAraNaM kahasu || 28 || aha bhaNai dhammadAso syaNi savvaM pi egacitteNa / paMcaparamiTTimato jjhAo jiNadhammaniraeNa / / 29 / / jAe pahAyasamae gaMtUNaM vADiyAi sunnAe / aNujANemi bhaNittA navakAraM sumariyaM hiyae ||30|| bijaurIe gahiyaM phalamegaM jAva tAva sahasati / paccakkhIhoUNaM bhaNiyaM keNAvi deveNa // 31 // siTTi ! ahaM nayarIe puvvi eyAe Asi bhojnivo| eso rammo rAmo kIlAThANaM sayA majjha / / 32 / / sayameva mae ee bijaurI ke licUyadakkhAo / siMciya jaleNa phalaphullasaMjuyA viddhimuvaNIyA ||33|| maha eso ArAmo niyapANAo vallaho ahiyaM / eyassa phalaM phullaM jo giNhai taM haNemi ahaM // 34 / / puvaMbhavasiNeheNaM mariDaM ittheva vaMtarI jAo / tamahaM haNemi jo khalu giNhaha eyassa phalaphulaM navakAra phale | saubhAgya sundarakathAnakam / // 22 //
Page #55
--------------------------------------------------------------------------
________________ || 35 || sirimahivAlanarAhivamahalacchIe na kiM pi kuNiumahaM / jiNadhammapunnabhAnA sAvaya ! sakkemi kahayAvi // 36 // navakArapahAveNaM tujjha vi kAuM na kiMpi pAremi / tA varasu varaM sigghaM ? devANa na daMsaNaM vihalaM // 37 // ajappabhiI loo na haNeyo phale vigahiyaMmi / iya maha viyarasu bhaNie AmaM ti payaMpiyaM teNa // 38 // taM gahiya nivaihatthe samappiyaM kahiya saGghavRttaMtaM / eyaM muNiuM loeNa Usavo esa aja kao ||39|| kahiyaM kumara ! mae tuha jaM na mao tattha kAraNaM eyaM / aha so vi bhaNai majjhaM siTTi ! tumaM desu taM mataM // 40 // jassa pahAvA devA vi huMti vasavattiNo idda jaNANa / siTThI bhaNeha maMta guruNo cciya deMti na hu anno // 41 // tA asthi saMtisUrI ittha gurU gaccha tANa pAsaMmi / so patto gurupAse namiUNaM maggio maMto // 42 // bhaNiyaM gururhi jiNagurusutattasammatasaMjuo eso / vaMchiyaphalaM payacchai savisesaM jiNamayajuyANaM // 43 // saMmattaM gahiUNaM navakAraM giNhae tao kumaro / savaM pi vihiM pucchai bhatinbharanamiya sirakamalo // 44 // kahiyaM gurUhiM jiNavarapaDimANa tikAlapUyaNaM kAuM / attarasayavAraM jAvo eyassa kAyo // 45 // chammAsachaddiNAI jAva tao akkharANa saMkhAe / kAyaat cittavo upavAsaI (sAi) niyayasattIe // 46 // diyahAI aTThasaTThI payapaaMte kuNita pAraNayaM / tatto -kayaujjamaNo loyANa maNicchiyaM dei // 47 // vasikaraNasamuccADaNarUvaparAvata nahapahapayANaM / lacchi taNayaM rajjaM eso sAhei sarvvaM pi // 48 // kumaro kayappaNAmo patto gehaMmi dhammakayacitto / parimANaM pUyAI kuNer3a maMtassa taha jjhANaM // 49 // chammAsaM jAva tao suddhamaNo aTThasaTThidiyahAI / payapajaMte pAraNapuDhaM aMbilatavaM kuNai // 50 // gurukahiyavihANeNaM ujjamaNe saMghapUyaNaM kAuM / jiNapaDimAe NhavaNaM vilevaNaM accaNaM taha ya // 51 // kaNayaviNimmiyanavakAravannaruppamayapaTTiyaM egaM /
Page #56
--------------------------------------------------------------------------
________________ paaiakhaasNghe| // 23 // vijauraka(varuNadADimaucchUnAraMgaaMbAI // 52 // varanAlikeravAyamautittiya(1)pabhiirammavatthUNi / dahitharamaMDImoyagasohA-18 navakAraliyagaruyakhAI // 53 // savAI vi ThANAI aTuttarasaTThisaMkhajuttAI / ujjamaNe jiNapurao Dhoyai kumaro sasattIe // 54 // evaM kayaujamaNo jiNagurucalaNe sayA vi so namai / navakAraM adruttarasayavAraM guNai egamaNo // 55 // annadiNe atyANe saubhAgyakumaro ciTThai jAva ubaviTTho / tAva ya ego patto jogiMdo bahukalAkalio // 56 // AsIvAyaM dAuM bhaNiyaM teNaM kumAra ! | sundarasAhemi / nahagAmiNibahurUviNivijaM tumhANa sAhijA / / 57 // bhaNiyaM kumAreNaM jo haveha parapatthaNAidINamaNo / purisassa * kthaankm| tassa jammo bhUmIbhArAvaho nUNaM / / 58|| jogiMda! habau eyaM teNa vi maNiyaM tuma masANaMmi / Agacchasu rayaNIe iya kahiuM tattha so paco // 59 // kumaro tami masANe paosasamayami jjhaci saMpatto / uvaviTTho egamaNo jogiMdo niccale jjhANe // 60 // paMcaparameTThimaMtaM jjhAyaMto ciTThae kumAro vi / AyaDDiyakaravAlo disAu sahA nirikkhNto|| 61 // khaNamitteNaM patto bhayajaNao tattha rakkhaso ego / kumarAbhimuho na hu tassa tIrae kiM pi so kAuM // 62 // navakAramaMtakavayAhiTThiyadehaM imaM muNeUNa / asamattho uvasaggaM kAuM kumaraM tao bhaNai // 63 // navakArapahAveNaM tuTTho tuha demi do vi vijAo / taM jaMpei kumAro parokyArikadinamaNo // 64 // eyassa ciya vijA dunni vi viyaresu patthamANassa / so bhaNai tumaM jogiMda ! habasi kumarassa jai bhicco / / 65 // tA demi tujjha vijaM so vitao jaMpae havau eyaM / vijAjuyalaM viyarai duI pi hu tattha so asuro // 66 / so patto aIsaNamaha kumaro vi hu gao nie gehe / micIbhAvagaeNa vi ciTThai saha jogiNA niccaM // 67 / / AyAseNaM gamaNAgamaNaM icchAi dunni vi kuNaMti / annadiNe rAyagihe pacA suhasa uNasaMjuttA // 68 // egami jAva gorI- P // 23 // kamara to nahu tassa tIrae ravAlo disAu ubaviDo emAgacchasa rayaNIya BCCIEWERS
Page #57
--------------------------------------------------------------------------
________________ bhuvaNe oyariya ThaMti khaNamegaM / sahIsameyA egA tAva kumArI tahiM pattA // 69 // avaloiyaMmi kumare tIe sasiNivaMkadiTThIe / IsArosabhareNa va mayaNeNaM tADiyA esA // 70 // gaurIe kuNai pUrya sunnamaNA visarisIe rayaNAe / muNiyamaNA taM pabhaNai kuDilA nAmA sahI egA // 71 / / jaha sahi ! maha kahaNijaM tA kahasu tuma kimittha sunnamaNA / sA bhaNai parittANaM na hoi kahiyaMmi keNAvi // 72 // jaMpai kuDilA piyasahi ! kahie duhakAraNami kuNai jaNo / sAhijaM sayalo vi hu ahayaM puNa tujjha emeva // 73 // gahiUNa tIe hatthA kusumAI guMphiUNa varamAlaM / sA gaMtUNa kumAra bhaNai tuma nUNa coro si // 74 // majjha sahIe hiyayaM tujjha haraMtassa esa iha dNddo| niyamaNasamappaNeNaM nUNaM eyAe chuTTesi // 75 // iya bhaNiya tassa mAlA khittA kaMThaMmi vihasiyamaNassa / bhaNiyaM jogiMdeNaM aho'barAhocio daMDo / / 76 // kuDilA jaMpai nisuNasu dugghaDameyaM kumAra! vayaNamiNaM / nAmeNa jayatacaMdo iha nayare atthi naranAho // 77 // jayataladevInAmA pANapiyA tassa guNagaNanihANaM / tANaM suhAgadevI esA dhUyA samuSpannA / / 78 / / navajovaNamAvannA dinA jaNaehiM saMpainivasma / aja havismai varaNaM laggaM vi hu rayaNipaharaduge / / 79 / / keAvi kAraNeNaM eyAe tammi neva ramai mnno| sunnamaNA saMjAyA avaloiya kumara ! tumamiNDiM // 80 // iha samae jaM uciyaM vihesu taM kiM bhaNijae tujjha / aha pabhaNai jogiMdo kumara! tuma kuNasu maha vayaNaM / / 81 // gahiuM suhAgadevi ciTThissamahaM girimmi veydddde| tumayaM puNa eyAe rUvaM veubviyaM tattha / / 82 // gaMtuM kuDilAsahio saMpainivaI(iM) vivAhiya girimmi / Agacchasu veyaDDe iya suNiu pabhaNae kuDilA / / 83 / / jai kumara ! suppasanno tA tumayaM kahasu appaNo cariyaM / tatto jogiMdeNaM savaM pi hu tIe parikahiyaM // 84 / / gaurIpUyaNanirayA
Page #58
--------------------------------------------------------------------------
________________ pAia sNghe| // 24 // no kahasu tA mamamA89 // nAha ! kAyayAi dunni vi moNeNaM Thati jAvavAsami suhAgadevI suNittu taM sayalaM / harisiyacittA jAyA savisesaM kumaralAheNa // 85 // jaha no picchai ko vi hu tIe navakArasaricchaM kuNettu taharUvaM / kuDilAe samaM kumaro gao gihe muNiyacariyAe // 86 // taM ciya suhAgadevi muNei phale sayalo vi tattha taM kumro| aha tIe saMjAyaM varaNaM taha pANigahaNaM pi / / 87 // taM gahiya saMpainivo niyaAvAsaMmi saubhAgyajjhatti saMpatto / rayaNIe vAsabhuvaNe ciTuMti visajiuM loyaM / / 88 // hasiyahiyayAi dunni vi moNeNaM ThaMti jAva khaNamegaM / sundaradakkhattaNeNa muNiuM taccariyaM bhaNai navavahuyA // 89 // nAha ! kahaM iha samae tumayaM ciMtAuru va dIsesi ? / jai kthaankm| nasthi akahaNijaM supasanno kahasu tA majjha // 90 // so bhaNai visantramaNo ki ittha kahijae pie ! tujjha ? / amhaM tumha vi jammo nirasthao nUNa saMjAo / / 91 // sA vi hu bhaNei hasiu~ mA piyayama ! bhaNasu erisaM vayaNaM / jaha duNDaM pi hu jammo hohI sahalo taha jaissaM // 92 // naranAho bhaNai tao koUhalakArayaM suNasu kiM pi / caMpAe nayarIe Asi nivo dhammanAmo tti // 93 // dhammavaI tassa piyA aha jAo ganbhasaMbhavo tANa / tatto nivo aputto paMcattaM devi ! saMpatto // 94 / / kusaleNa amacceNaM pasavadiNaM jAva rakkhiyaM rajaM / dhammavaIe jAyA taNayA tatto sabuddhIe / / 95 // loyANa puttajamma kahiUNa mahUsavo purImajjhe / riddhIe kAraviyaM saMpaha nAma pi se dinnaM // 96 // aMteurassa majjhe buDi patto kameNa samayaMmi / naraveseNaM tIe kalAu savAu gahiyAo // 97 // tatto aja nisAe vIvAho se tae samaM jAo / teNamha | amha duNha vi mahilANaM kerisA bhoyA // 98 // to hasiuM navavahuyA taM pabhaNai taha vi kuNasu mA dukkhaM / jaha duNhaM pi hu| jammo havei sahalo taha jaissaM // 99 // jaha diveNa mahelA kayA tumaM taha ahaM purisadevo / tA devi! mA visAyaM gharesu kaa||24|| KOLKAR
Page #59
--------------------------------------------------------------------------
________________ +AEXICOLAGHASHASHA hiyayaMmi ka pi tumaM // 10 // iya maNiUNaM vijApahAvao kuNai so vi nararUvaM / nivaI mahilArUvaM payaDai hariseNa saMjutto // 101 // saMpaidevIe tao kahio jaNaNIha sylvuttNto| tIe puTTho kumaro vi sAhae appaNo cariyaM // 102 // itto suhAgadebi gahiuM jogI gao ya veyaDDe / aha kumaro vuttaMtaM kahiUNaM saMpaipiyAe // 103 // saMpatto veyaDDe naheNa jogiMdarakkhiuM(aM) kumariM / pariNiya gaMdhaveNaM tAI pattAI rAyagihaM // 104 // to tattha takkhaNa cciya mahallaloovaladdhavuttaMto / nava. jAmAuyalAhaM kahei sirijayatacaMdassa // 105 // aha so pahaTThacitto samma muNiUNa tANa vuttataM / saMpai loyANumao jaMmi nivesae kumaraM // 106 // sohaggasuMdaranivo tAI vinavai gNtumhmihi| sAhiya vuttaM gose jaNayANa samAgamissAmi // 107 // saMpai suhAgadevIjogiMdajuo naheNa rayaNIe / niyadhavalagihe patto so tehiM visajio saMto / / 108 // sabAI tAI rayaNi garmiti annunApicchiramuhAiM / navasaMgamasuhanivvuyaaharIkayasaggasukkhAI // 109 // jAe pahAyasamae kumaro paNameha navavahUsahio / ammApiyarapayAI jogiMdo kahai vuttaMtaM // 110 // pabhaNai kumaro raje ahisitto tehiM gamiha(hi)I / caMpAe nayarIe tumhANaM aNumaI lahiuM // 111 // tAI vi tuTThamaNAI navavahuyAdasaNeNa jAyAI / rAyagihe saMpatto jaNaehiM visajio kumaro // 112 // sammANiuM visanjiya tatto taM jayatacaMdanaranAho (1) / majAdugeNa sahio sapariyaNo esa caMpAe // 113 / / saMpatto naranAho kameNa sohggsuNdrbhihaanno| muNiUNaM vuttaMtaM kuNai jaNo UsavaM tattha // 114 // pavisei 4 hai| puromajjhe nivai(I) kriynnkhNghmaaruuddho| dhavalagihe saMpatto namio loehiM mattIe // 115 // sammANiUNa loyaM pasAyavayaNehiM so visajei / dhammujamakayacitto pAlai rajaM suniiiie||116|| jogiMdeNa sameo naheNa gaMtUNa niyynyrNmi|.
Page #60
--------------------------------------------------------------------------
________________ pAia. khaasNghe| namiUNa jaNayacalaNe caMpAe ei so puNavi // 117 // devIyo jiNadhamma kuNaMti jhAyaMti do vi navakAra / pAlaMti bahuM kAlaM rajaM moe ya bhujati // 118 // jiNabhavaNavasahivaraputthaesu biyaraMti caMcalaM lnychi| paMcaparameTThimaMtaM jhAyaMti visesao taaii||119|| niyaAuM pAleuM aMte navakArasumaraNaparAI / timi vi tAI kameNaM suraloe suravarA jAyA // 120 / / iti navakAraphale saubhAgyasundarakathAnakam // | tapoviSaye mRgAGka rekhA // 25 // kathAnakam / OMOMOM% CCC tapoviSaye mRgAkarekhAkathAnakam-ainiviDaM pi hu kammaM vilayaM gacchai tvphaavenn| gADhapajalaMtajalaNeNa mayaNapaDibiMba( piMDa viva) loyANaM / / 1 // taM nasthi jaM na jAyai tavappahAveNa bhavaloyANa / khayarI mayaMkarehA diDhate ittha nAyabA // 2 // ujeNI asthi purI surajadullaliyaloyaramaNijA / paripAlai tahiM rajaM mahiMdasIho mahInAho // 3 // paMcasayANaM majjhe aMteuriyANaM vallahA egaa| pIimaI nAmeNaM sIlujamadhammaguNakaliyA // 4 // annadiNe naranAho uvaviTTho ciTThae niyasahAe / paDihAreNaM namiuM viznatto pihiyavayaNeNa // 5 // appubasuttahAro vaMchaha devassa desaNaM sAmi ! | pabhaNai mahiMdasIho sigdhaM pavisesu taM ittha // 6 // paDihAreNaM mukko naranAhaM paNamiuM samappeI / kaTThamayamoramegaM so sAhiya (ii) tassa pucataM // 7 // kIliyasaMcArAo uppayai naheNa esa naranAha ! / iya suNiya teNa dino varahAro suttahArassa / / 8 // naranAho atthANaM visajjae jjhatti kouhalleNa / uvavisiya morapiDhi saMcArai kIliGa eso||9|| AyAseNaM bhamiuM sayaladiNaM jattha tastha vi suhega / rayaNIe niyanayare mahiMdasIho samei tao / / 10 / / morapahAveNa sayA uppayai naheNa jeNa teNeso / loya // 25 //
Page #61
--------------------------------------------------------------------------
________________ kayaduiyanAmo vikkhAo moznaranAho // 11 // aasamayaMmi patto AyAseNaM samuddamajjhami / moraniverNa diTTho tatthego pacao rammo ||12|| oriUNaM koUhale picche kannagaM tattha / khAmasarIraM aiteyasaMjuyaM paDhamavayakaliyaM // 13 // sahasa tti tao hiyae nijiyadukhayario vi mornivo| mitro samayaM paMcahiM bANehiM paMcatrANeNaM / / 14 / / kahakahavi teNa bhaNiyA niyavRttaMtaM kahe kumari ! tumaM / majjha maNe acchariyaM dIsasi egAgiNI ittha / / 15 / / taM picchiUNa jAyA pimmaparAhINamANasA sA vi / kahakahamavi lajAe tIe kahiyaM niyaM cariyaM / / 16 / / veyaDapavayaMde (iMde) nAmegaM gayaNavallahaM nayaraM / tatthatthi gayaNaseharamihANao veyarAhivaI / / 17 / / tassatthi sIlakaliyA bhaJjA nAmeNa caMdareha ci / tANa ahaM saMjAyA mayaMkarehA suyA jAyA || 18 || aha annadiNaMmi mae vimANamajjhaDiyAe AyAse / gacchaMtIe muko muhataMbolo ahobhAe / / 19 / savaNe majjha paviTTho tattasalAya va dussaho saho / ettha bhave annabhave na davissaha tujjha pANapio // 20 // iSa taM vayaNaM suNiuM dinA diTThI mae mahIsamuhA / taMbolarasavilico diTTho ego muNivariMdo / / 21 / / oyariya mahIvIThe muNinAho jaMpio ma namiuM / sAmiya ! maha avarAhaM svamiUNa aNuggahaM desu / / 22 / / uvasamaghaNeNa teNaM dinaM paccuttaraM na maha kahavi / paccakkhIhoUNaM sAsaNadevIe maNiyA hUM || 23 || kiM muddhi ! muNivariMdo sAvaM kassAvi deha kaiyA vi / sikkhAkaraNanimittaM saviyA sa mahacciya iyANiM / / 24 / / tuha uNa pacchAyAvA muNivarapayakhAmaNaM nieUNa / viyaremi imamaNuggahamada paricattakovabharA / / 25 / / varisacaukaM AyaMbilANi prihriysylvaavaaraa| kuNasu tumaM rayaNAyaramajjhaTThiya sahakUDaMmi // 26 // amabhave tuha hohI suMdararUtro pio tavapahAvA / ittha bhave neva puNo sAvo na hu niSphalo jeNa / / 27 / / tatto visannacittA
Page #62
--------------------------------------------------------------------------
________________ kahAsaMgahe / / tapoviSaye mRgAka rekhaakthaankm| // 26 // taM namiuM jjhatti niyapure pttaa| sayalo vimae kahio vuttaMto jaNaNijaNayANa // 28 // duhiyamaNehiM tehiM mukkA haM ittha sahidugasameyA / ANeUNaM niccaM tAo maha bhoyaNaM diti // 29 // cauvarisaaMbilANaM aMto majjhaM havissaI anja / pAraNayaM niyanayare tattha iyANiM gamissAmi // 30 // jaM tumhehiM puDhaM taM kahiya(ya) muddhamANasAi mae / tumhANaM pi hu cariaM muNiuM icchAmi ahamihi // 31 // aha tIe teNa satvaM savittharaM kahiyamappaNo cariyaM / suNiUNa gharAnAhaM moraM sA harisiyA jAyA // 32 // ciMtai ya ittha ahavA kayaMmi ( bhavaMmi ) anne vi havau majjha pio| eso ciya atthi phalaM eyassa tavassa jai kahavi // 33 // iya jA kuNaMti vattaM AyAu sahi(hI)u calliyA kumarI / moreNa gahiyahiyayA sunnA pattA nie nayare // 34 // kuNiUNa saMghavacchallamaNuvamaM pAraNaM kayaM tIe / sunnamaNa cciya ciTThai nicaM pi hu mukavAvArA // 35 // annadiNe sahivaggeNa pucchiyA dukkhakAraNaM kumarI / taM sAhiUNa savaM pabhaNai sA dINamuhakamalA // 36 // ujeNIe sAmI so cciya moro mahIvaI majjha / laggai dehe ahavA jAlAmAlAulo jalaNo // 37 // taM savaM sahivaggeNa sAhiyaM tIe jaNaNijaNayANa / moranivavaraNakajeNa pesio tehiM niyamaMtI // 38 // khaNamitteNa naheNaM gacchaMto parisare visAlAe / nayarIe saMpatto suisauNavivajio sacivo // 39 // nahatIre bahuyAo ciyAu kadvehiM sajamANAo / picchiya ego puriso puTTho duhieNa'macceNa // 40 // so bhaNai ittha rajaM pAlai nAeNa moranaranAho / AyAseNaM bhamio so niccaM ei saMjhAe. // 41 / / aja puNo saMjAyaM mAsadugaM tassa kattha vi gayassa / na hu Agacchai jeNaM mau ti manijae teNa // 42 // na hu P] duiadiNaM kahamavi ciTThai kayAvi mornivo| tavirahe aMteuramiyANi sAhissae jalaNaM // 43 // iya vuttaM muNiuM maMtI // 26 //
Page #63
--------------------------------------------------------------------------
________________ baliuM gao nie nayare / taM savaM pi hu kahiaM kumarIjuttassa mahivaiNo // 44 // kumarIe nivo bhaNio tumhAraseNa jAmi tattha ahaM / pikkheUNa sayaM pi hu sigdhaM iha AgamissAmi // 45 // maMtijuyaM naranAho ujeNiM pesae tao kumariM / sA pattA vegeNaM akaMde suNai aidusahe / / 46 / / kattha gao nAi ! tumaM ? ko amha kuNissaI parittANaM ? / niyamuhakamalaM daMsasu egaM velaM vilakkhANaM // 47 // aMteuriyAloyaM iya bilavaMtaM suNittu sA kumarI / ciMteha tassa virahe kuNemi kiM jIviumahaM pi // 48 // oyariDaM bhUmI lihio ego silogao jAva / sahamatti tIe hiyayaM tA phuGkaM virahaduhamariyaM // 49 // taM picchiya acchariyaM loo duhio vi gADhaduhajuto / saMjAo sayalo vi hu taM caiva silogayaM paDhai // 50 // ' mayUro nararUpeNa vidhinA preSito hyasau / tenaiva nIyamAnA'smi hahA ! sakhyau ! yamAntikam ' // 51 // suNiUNa tIe vattaM khayaravaggo samAgao tattha / acchariyajuo sayalo vi lihaI taM paDhai ya siloyaM // 52 // khayaro ego lihiUNa taM silogaM gao pivaasaae| salilAsayassa tIre pattaM motuM piai salilaM // 53 // so taM vimhariUNaM gaMtUNaM kiM pi Agao tattha / diTTho teNeganaro vAyaMto itthapittaM // 54 // so bhaNio khayareNaM mo ! bho ! appesu majjha pattamiNaM / puriso bhaNei keNaM eso lihio iha silogo / / 55 / / so jaMpara moranivo kahavi mao tassa virahadukkheNa / vijAhara nivaduhiyA mayaMkalehA muyA tatto // 56 // lihiyaMmi silogaMmI mahIe tIe duhAgayaM hiyayaM / koUhaleNa eso paDhio AbAlabuDIe // 57 // iya muNiuM pahiyanaro jhUraha orimi dukhio vADhaM / hA ! hA ! mayaMkalehA paMcataM niSphalaM pattA // 58 // saccaM muNemi sarvvaM vijAhara ! suNasu nivaivutaM / so jalanihiMmi patto moreNa kIliyapahAvA / / 59 / / tattha tavasosiyaMgI diTThA vijAhariMdavaradhUyA / pAraNadiyahe teNaM tatto sA
Page #64
--------------------------------------------------------------------------
________________ pAia kahAsaMgahe / // 27 // niyapure pattA ||60 || birahe moranivo sunnamaNo mamaha pahae tattha / kiMkAyadyavimUDho cilavaMto bahupayArehiM / / 61 // sunnama ghoNaM tegaM gacchaMteNaM na kIliyA gADhA / dinA teNa samudde sA paDiyA moranivajuttA / / 62 / / lahiUNaM divasA phaladaM jalahiM taritumiha patto | maggaM ayANamANo parinbhamaMto ahaM eso // 63 // kiM maha jIeNa virahe tIe mayaMkarehAe / iya bahupayAracitA saMtatamaNassa tahiM samae || 64 // tavirahadukkha bhariyaM hiyayaM phuTTaM taDa ti morassa / vijAharo nieuM taM savaM citae duhio / / 65 / / maha vattaM suNiUNaM patto paMcatamesa sahasa tti / eyassa maraNaheU jAo haM kaha Nu pAviTTho // 66 // iya kheyaM kAUNaM mayaM pitaM kuNiya niyavimANaMmi / ujheNIe vAhiM citrasamIvammi muttUNa / / 67 / / aMte uriyAloyaM pabhaNai so khinnamANaso tattha / itthIhaccApAvasta mUlameyassa haM jAo || 68 || jeNa mae mayavattA kahiyA vijjAharIkumArIe / hiyayaM taDa ti phulaM eyassa tao ihANIo / / 69 / / aha aMteuraloo niyadaiyaM muNiya maraNamAvanaM / harisaparo taM gahiuM khayariM pahu visa jalagaMmi || 70 || aha gayaNaseharanivo duhio duhiyAha kuNai mayakiccaM / mariuM uvavannAI tAI duve jatthataM suNasu // 71 // nAmeNa vilAsapuraM asthi puraM mahIyalaMmi vikkhAyaM / caMdajaso tattha nivo caMdamuhI piyayamA tassa // 72 // moranivo mariUNaM saMbhUo tANa puttabhAveNa / purisuttamakayanAmo jAo bAlo vi naranAho || 73 // suNiUNa taM siloyaM paDhikhamANaM jaNehiM pubvuttaM / ciMteha mahInAho kahaM pi nisuo mae eso // 74 // UhApohaM so kuNai jAva tA jjhatti tassa saMjAyaM / jAissaraNaM aha teNa picchae puvabhavacariyaM / / 75 / / maha kase paricattaM niyajIyaM jIe pacchimabhavaMmi / katthuSpannA hohI mayaMkarehA piyA sA me / / 76 / / ThIe viNA pakhataM bhoehiM majjha jAvajIvaM pi / iya ciMtiya na hu pariNai anaM so tapoviSaye mRgAGkarekhA kathAnakam / // / 27 //
Page #65
--------------------------------------------------------------------------
________________ SAIRACLERKASHANKAR ke pi nivakumariM // 77 // aha pamuhamaMtiloo pamaNai naranAha! maceravayaM / jutvaM sAkSNa sayA puhaivaINa puNo neva / / 78 // moNeNaM ciya ciTThaha so tANa na kiM pi uttaraM dei / paripAlai rajabharaM sattahi vasaNehi paricatto / / 79 // paJcakkhIhoUNaM saMjjhAe kahai annadiyahami / purisottamassa raNo pUyAnirayassa kuladevI / / 80 // paumAvainayarIe pavAhi(i)yAhiDio samatthi maDho / putvabhavapiyA tujhaM tarhi ciTThai kusumasirinAmA // 81 // gacchasu tattheva tumaM iyANimavi kuNiya mahiliyArUvaM / sA(taM)pariNiya valiUNaM rayaNIi vi AgamijAsu / / 82 / / suNiUNa tIe vayaNaM saMtuTTho ciMtae puhainAho / sA laddhA nUNa mae mayaMkarehA hiyayaiTThA / / 83 / / aha nivaI lihai paDe savittharaM appaNo vi tIe vi / putvabhavaM sasiloyaM nAmajuyaM moranahagamaNaM / / / 84 // tassasthi puNo siddho AbAlAo vi egaveyAlo / ciMtiyamittaM pattaM mahinAho taM payaMpei / / 85 / / gaMtavaM amhehiM iyANi paumAvaIe veyAla ! / ubavesai niyakhaMdhe te tattha gayA duve ttto|| 86 / ekammi ujANe vissamio ciMtae mhiinaaho| itthIrUvaM ayaM kuNemi aha tattha gamaNatthaM / / 87 // khaNamittaM saMjAyA niddA ciMtAparassa naravaiNo / aha vijAharajuyalaM kIlAheuM tahiM pattaM / / 88 // bhamamANo sacchaMdai ujANe kheyaro tahiM ThANe / saMpatto jahiM ciTThai purisottamanaravaI suno | / / 89 // niruvamarUvaM taM picchiUNa vijAharo vi citei / jai niyai imaM kahamavi parimamaMtI piyA majjha / / 90 // eyaMmi rattacicA vigaliyanehA mamovari hohI / tassa caraNaMmi tato so baMdhai osahiM egaM / / 91 / / so gacchai annatto jaggai purisuttamo tao nivaI / appANaM puNa picchai itthIrUvaM tao hiTTho // 92 // harisabharaninbharaMgo jAyaM kaha majjha mahiliyArUvaM / iya jA ciMtai caraNe baddhaM tA osahiM niyai / / 93 // eyAi pahAvAo maha jAyaM nUNa ramaNiyArUvaM / gacchAmi ahami ACCORREARRIGINE
Page #66
--------------------------------------------------------------------------
________________ pAiakahA saMga he / / / 28 / / yANi avisaMkaM tassa pAsaMmi / / 94 / / loyAo muNiUNaM so gaccha tattha caiya veyAlaM / namaha pavAiyacalaNe taM pucchaha sAyaM sA vi / / 95 / / kakkhAhi paDo paDio paNAmasamae niHssa sahasa ti / gahio kusumasirIe avaloyai niyayabhavaM / / 96 / / kayamuNivarovasaggo kuNemi esA ahaM tavaM ittha / lihiyasilogA ya muyA eso so moramahinAho // 97 // eyaM muNemi ma so ciTThaha jattha taM puNo neya / teNaM ciya esa paDo lihio annassa na hu sattI // 98 // eyaM ciya pucchemI muNissae nUNa samavi esA / itthadviyakaMkaNe NaM kiM kijar3a dappaNeNahavA // 99 // sA harisamaNA pabhaNai navamahilaM keNimo paDo lihio 1 / sA kahara vilAsapure purimuttamapuhanAheNa // 100 // iya kahiyaM tujjha mae tumaM pi maha kahasu bhai navamahilA / niyattataM savaM kusumasirI sAie tIe / 101 / paumAvainAmeNe esA nayarI sunIisaMpannA / iha paumamahInAho paumasirI piyayamA tasma // 102 // kusumasirI saMjAyA tANa suyA visayasevaNaparANa / sA loyAu siloyaM mayUrapayalaMchiyaM suNiuM // 103 // kattha vi esa siloo suNio puviM mae iha surammo / UhApohaM sA kuNai jAva tA tI saMjAya // 104 // jAIsaraNaM sahamA savittharaM muNai appapuvabhavaM / sa cciya mayaMkarehA mariUNaM ittha upavA // 105 // moranivaM puvapiyaM katthuvavannaM ayANamANA sA / kuNai painnaM laggaha maha dehe so va jalaNo vA / / 106 / / anaM purisaM diTThIe picchaI neva kavi kiyaavi| aha paumamahInAho muNiuM navajoddaNaM duddio // 107 // so nemittiyamegaM pucchara eyAi majjha taNayAe / maNaiTTho ko hohI pANapio ? kahasu muNiUNa // 108 // so bhaNai maDhe ciTThau imami esA lahissaI jjhati / maNavaMchiyapANapiyaM purisuttamanAmanaranAhaM // 109 // sA ya ahaM iha mukA pavAiyAo tapoviSaye mRgAGka rekhA kathAnakam / // 28 //
Page #67
--------------------------------------------------------------------------
________________ suNemi dhammaka | nayaNehiM nanapurisaM picchemi surUbakaliyaM pi // 110 // iya sahi ! sabo kahio niyavRttaMto mae tuhaM ihaI / tA calasu majjha jaNayANa saMnihANaMmi sigdhaM pi // 111 // taM nei balAu tao kusumasirI kahai jaNaNijaNayANa / maha puipio ciTThas vilAsanayare tahiM gamissaM // 112 // tatto purAu esA samAgayA maha sahI paDaM gahiuM / sAhitrANaM lihiyaM piyacariyaM tattha vittharao // 113 // jaNaehiM sA bhaNiyA gacchasu vacche ! sayaMvarA tattha / ahiNavasahIe saddhiM amaccavaggeNa ya iyANiM / / 114 / / to navamahilA pamaNai gamaNa kileseNa tujjha kiM imiNA / ANemi ittha jar3a taM tA kiM dAhI tumaM majjha 1 / / 115 / / taM jaMpara kusumasirI dahayaM ANesi jai tumaM ittha / tA maggasi jaMtumayaM maNicchiyaM taM ahaM demi // 116 // navamahilA to pabhaNai jai evaM piccha tA samANIyaM / to choDiUNa osahimesA daMsei nararUvaM // 117 // taM picchiya acchariyaM mayaharisasamAulA tao bAlA / puvabhavAbhinnANe sapaccae kahai so tIe // 118 // ullasiyapimmanavapulayaaMkurA takkhaNaMmi sA jAyA / so taM pabhaNai vAle ! yANiM ciya tattha gaMtavaM / / 119 // jeNaM akahiyavatto veyAlapahAvao ihaM patto / sAmaMtapamuhaloo kuNissaI majjha avaseriM (1) // 120 // taM savaM muNiUNaM irisa bharunbhina pulayala liyaMgo / paumanivo duhaM pi hu sumuhatte kuNai vIvAhaM // 121 // paumaniveNaM sammANiUNa purisuttamo mahInAho / kusumasirIe sameo visajio niyapurAbhimuhaM / / 122 / / sumariyamitto teNaM veyAlo Agao caDAvei / ege khaMdhe purisuttamaM ca duie ya kusumasiriM // 123 // aha teNa takkhaNa ciya suheNa nIo nivo nIe ThANe / ahiNavapiyAe sahie vilAsavaNe Thio ramme || 124 // kusumasirIe puDhaM piayama ! koNa keNa nagarIe / paumAvaIe patto aha sarva
Page #68
--------------------------------------------------------------------------
________________ pAia. khaasNghe| tapoviSaye aghttkthaankm| // 29 // kAskalalakAraka sAhiyaM teNa / / 125 / / jaMpA pahAyasamae daTuM sapiyaM nivaM payahavaggo / anja rayaNIe jAyaM sAmia ! eyaM kimaccheraM ? // 126 / / sabo vi tassa kahio teNaM kuladevayAe vusNto| nivvuyahiyao tatto pAlai purisuttamo rajaM / / 127 / so maNavaMchiyabhoe tIe samaM bhujaI bahuM kAlaM / anadiNe ujANe samAmayaM muNiya muNinAhaM // 128 // kusumasirIe sameo patto purisuttamo mahInAho / namiUNa sAhucalaNe upaviTTho uciyaThANami / / 129 // muNiNA vi samAraddhA gaMbhIrasareNa desaNA pavarA / dhammo cauppayAro sAro ciya ittha saMsAre / / 130 / / tattha vi tave viseso duccinnAI pi nUNa kammAI / jassa pahAvA vilayaM gacchaMti jaNANa mayaNa va // 131 // tavamAhappavaseNaM karamaNo vi hu na pArae kAuM / loyANaM uvasaggaM tamhA tattheva jaiyatvaM // 132 // iya desaNaM suNeuM muNinAhaM paNamiUNa niyaThANe / saMpatto naranAho suheNa so gamai diyahAI // 133 / / sirikusumasirIdevIsahio purisuttamo kuNai dhammaM / sammaM jiNamaNiyaM dANasIlatavabhAvaNArUvaM / / 134 // niyaAusamattIe mariUNa gayAI devalogaMmi / mihuNacaNeNa tattha vi bhujaMti jahicchie bhoe // 135 // pAveha tavapahAvA mayaMkarehA bhavaMtare patte / maNaiTuM pANapiyaM taM ciya moraM mahInAhaM // 136 // iti tapoviSaye mRgAGkarekhAkathAnakaM samAptam / -- - tapoviSaye aghaTakathAnakam-taM kiM pi natthi jaM na hu sijmai loe tavappahAveNa / apaDeNa jahA pattaM dAsIpuNa vi surajaM // 1 // iMdapurIe samANA bhArahakhette avaMtidesaMmi / asthi visAlA nayarI nAmeNaM sirivisAla ci 4 // 29 //
Page #69
--------------------------------------------------------------------------
________________ // 2 // buddhiparakamadANovayArada kkhimaguNagaNa sameo / tattha tthi mahInAho sughaGiyanAmeNa nAyaparo || 3 || sIlajuyA pANapiyA nAmeNa mayaNamaMjarI tassa | paMcappayAravisae dunni vibhuMaMti aNavarayaM // 4 // vikkamasIho puco utpanno tANa guNagaNanivAso | taNayA ya rayaNa suMdarinAmA jiyaaccharAvA || 5 || tassatthi mahIvahaNo purohio nANaganbha nAmeNa / pariNAolagAo bhUyamavissaM ghruNai savaM / / 6 / / annadiNe naranAho atthANaM pUriUNa ucaviTTho / sAmaMtadaMDanAyagamaMtipurohiaparAutto // 7 // aha ego kammayaro AgaMtUrNa gihAu vegeNaM / kahiUNaM kiM pi purohiassa savaNe gao sigdhaM // 8 // taM suNiya trimhiyamaNo dAuM nahachoDiyaM ghuNiyasIsaM / taM picchiUNa nivaI pucchara acchariyaakkhitto // 9 // kiM tuha vimhayaThANaM ? kahesu maha nANaganma ! sigdhaM pi / so bhaNai deva ! eyaM na kahijar3a kahavi kassAvi // 10 // iya maNie naranAho nibbaMgheNaM puNo vi pucchei / amayAu vi mahuratarA addhaM kahiA havar3a battA // 11 // jaMpeha nAgaganbho havissaI tujjha dukkha mahagaruyaM / tahavi kahijar3a ahaAgahu tti naranAha ! suNa inhI // 12 // majjha ghare kammarI samatthi egA suyaM pasUyA sA | saMpai sarUvakaliyaM iyaM suNiuM bhaNai naranAho // 13 // kimaNeNa kAraNeNaM niratthayaM matthayaM bihUNesi ? / jaMpa ya nANaganbho na niSphalA deva ! maha ciTThA // 14 // to naranAho pabhaNaD sacaM ciya kahasu sahamavi eyaM / bajarai nANaganbho nANeNa muNiyaparamattho / / 15 / / jIvaMtaMmi vi deve eso dAsIsuo sukayapunno / iha nayarIe rajaM karissaI neha saMdeho || 16 / / iya muNiuM naranAho visajae tattha jjhatti atthANaM / to patto niyagehe purohio picchae bAlaM || 17 || dehapahAuJjoiyadisivalayaM cakkavAlakaracaraNaM / dAsIputtaM naravaivaralakkhaNakaliyasabaMgaM / / 18 / / aha sughaDiyanara
Page #70
--------------------------------------------------------------------------
________________ paaiakhaasNghe| // 30 // nAho ciMtai hiyayaMmi dukkhio ahiyaM / neha purohiyavayaNaM vitahaM kaiyAvi khalu jAyaM // 19 // tA jAva esa aja vida tapoviSaye bAlo nihaNemi tAva sigdhaM pi / iya ciMtiUNa purisANa juyalamegaM samAi8 // 20 // gaMtuM purohiyagihe pacchannaM dAsidArayaM / aghaTahaNaha / isa nivAsamAesaM lahiNa gayA NisIhaMmi // 21 // visiuM purohiyagihe suttANaM tANa gahiya taM puttaM / nIha- | kathAnakam / riUNa purIe junnujANe gayA purisA // 22 // annonnaM te dunni vi bhaNaMti bAlo aIvasukumAlo / na vahaMti amha hatthA haNamANANaM imaM kahavi // 23 // iya ciMtitra ujANe bAlaM muttaNa tattha jIvaMtaM / sughaDiyarAyasamIve gaMtUNa bhaNaMti te evaM // 24 // amhehiM deva ! bAlo haNio so jattha keNa viNa didyo / taM suNiya tANa vayaNaM naranAho nivvuo jAo // 25 // aha taNayaM aniyaMtI akaMdaMtI nivAriyA dAsI / puttassa mAvirajaM kahiUNaM nANagambheNa // 26 // punnavaseNa vibhAyA cAlassa vibhAvarI suheNaM sA / ujANapAlao tattha jjhatti patto piyAsahio // 27 // so jaMpiuM pautto piyayami ! sukko vi esa ArAmo / rammaphalakusumamaMjarIjutto dIsai agAle vi / / 28 // sA jaMpai piya ! bAlo punanihI dIsae baulamUle / eyassa pahAveNaM phulliyaphalio imo nUNaM // 29 // gaMtUNa tattha sigdhaM gahio tIe karehi so baalo| mAlAgAro taM picchiUNa laggo payaMpeuM // 30 // savaMgalakkhaNadharo bAlo eso sirIi aavaaso| punarahieNa keNa vi nikaruNeNaM ihaM muko // 31 // dhaneNa viNA rayaNIe jIvio esa aJja kaha bAlo / aghaDiyacariyaM eyassa teNimo aghaDanAmo ti // 32 // iNDiM haveu piyayami ! tujma aputtAi puttao esa / ahiNavapasUyavesA ciTThasu ettheva ujANe // 33 // loe payAsiyavaM eyaM ciya guuddhgmmsNjuttaa| aJja pasyA esA taNayaM uANagayamattA / / 34 // iya maNiUNaM mAlAgAro patto niyaMmi ThANami / // 30 //
Page #71
--------------------------------------------------------------------------
________________ jatiatto payAsio loyamami // 35 // jahavutaM vRttaMtaM savaM kahiUNa teNa pacchannaM / vIsaMmaThANamegA mukA dhAI pipAse || 36 || mAlAgArassa piyA kahvayadiyahehiM AgayA sagihaM / aghaDakumAro baDhai kIlaMto vividhakIlAhiM // 37 // aha so mAlAgAro olagakusumAI appara tattha / sughaDiyabhihANaratro pahAyasamayami paidiyahaM // 38 // annamma di tayaM aghaDaM gahiUNa mAliNI esA / gacchai nivaisayAse appara kusumAI asthANe / / 39 / / puhaIvaiNA dAu pasAyadAnaM vijiyA esA / aha bhagai nANaganbho suNesu naranAha ! maha vayaNaM // 40 // gihissA tuha raaM puco eyAe mAliNIe phuDaM / iya suNiuM naranAho aiduhio citae hiyae // 41 // na hu iNio tehiM tathA muko kattha vi havissAI pAlo / to po eyAe ahavA ti ceya pocchAmi // 42 // saddAviUNa te vi hu abhayaM dAUNa bAlavRttaMtaM puccheda mahInAho kahaMti te sacamegaMte // 43 // to naranAho anaM purisaM pabhaNei jjhatti egaMte / mAliNibAlo jo ittha Agao haNia taM sigvaM // 44 // takaMThaThiyAbharaNaM ANasu gahiUNa maha sayAsami / iha laDsamAeso so patto tastha ThAmi / / 45 / / magge taM pi ramaMtaM daDDuM kAUNa khaMghadesaMmi / keNa vi adissamANo saMpatto bAhiruJjANe || 46 || aghaDo vi tassa kuvaM givhaMto maha tAya ! tAya ! ti / so vi hu karuNArasio saMjAo suNiya taM vayaNaM // 47 // bAleNa ittha tAo maNio tA hUM hami kaha Nu imaM / iya citiUNa muko bhavaNe jakkhassa egaMmi // 48 // kaMThAbharaNaM gahiuM puriso patto nivassa pAsaMmi / taM appiUNa pabhaNai devAso mae bihio / / 49 / / to sughaDiyanaranAho ahinANaM picchiUna ciMte / iNio apeNa bAlo harisipacico tao jAo || 50 || mAlAmAro aha mAliNI a picchaMti meva niyapuSaM / dAUNa upAlaMme vihiNo citi 6
Page #72
--------------------------------------------------------------------------
________________ pAia kahAsaMmahe / // 31 // duhiyAI // 51 // aha so aghaDakumAro kIlAe mamaha taMmi devaule / picchei jakkhapaDimaM AliMgai jjhatti taM so vi / / 52 / / kucaM pi parAnusaI bAlasahAveNa tAya ! tAya ! ti / pabhaNato jaMghovari uvavisaI hasiramuhakamalo // 53 // evaM tavayaNAI vivihAI jakkhavaMtaro suNiuM / pimmaparAyaNahiyao karuNAbharamaMtharo jAo / / 54 / / taM picchiUNa bAlaM jakkho ciMte ohinANeNa / kattha TThio punaniddI ciTThissaha esa sokkheNa / / 55 / / aha taMmi puNo samae ujANe tattha devadharanAmA | AvAsio samaMtA lacchisamiddho vaNiyaputto // 56 / / bAlassa eyamuciyaM ThANaM nAUNa devarUveNa / jaMpar3a nisAi jakkho vaNiya ! jaggesi aha suto 1 // 57 // taM vayaNaM suNiUNaM anbhuDDANaM kayaM tao teNa / jaggAmi ahaM sAmiya ! taM pabhaNai devagharaseTThI // 58 // to jaMpai taM jakkho vaMtaradevaM muNesu maM soma ! / maha eyaM uANaM kuNemi kIDaM sayA ittha / / 59 / / devadharaseTThi ! puttaya ! AvAsasi ittha majjha ukhANe / vavahArabuddhigamaNAgamaNeNaM saGghakAlaM pi // 60 / / kaiyAvi tae na kao vadavo kusumaphaladalANittha / eeNa kAraNeNaM tuTTo haM tujjha varasu varaM / / 61 / / to pabhaNar3a devagharo lacchInA ( rA ) mAI majjha gehaMmi / no asthi puNo puto taM ciya maha desu jai tuTTo || 62 // iya suNiuM jakkho vi hu pabhaNai maha deule pAmi / ucchaMge uvaciThThe giNhasu bAlaM aghaDanAmaM / / 63 / / iya maNiuM so devo patto asaNaM tao seTThI / ciMtei sumiNameyaM mahamoho ahaba kiM saccaM 1 / / 64 / / gamiUNa sayalarayaNi pahAyasamayami hiTThacitteNa / patteNa jakrakhavaNe diTTho bAlo guNanivAso / / 65 / / saMpUiUNa jakkhaM bAlaM gahiuM gao nie ThANe / devaibhajAi tao samapio kahiya vRttaM / / 66 / / purahiyAe tIe gahio vAlo abAlacario so / deulavADayagAme putAI tAI niyami // 67 // aghaDakumAro eso - tapoviSaye aghaTa kathAnakam / // 31 //
Page #73
--------------------------------------------------------------------------
________________ %ETAHSIDHI saMjAo aduvrispriaao| sabakalApAragao thovadiNehiM 'piabhiogo // 68 // sA kA vihu natthi kalA taM nANaM neva neva vimANaM / jaM so na muNai aghaDo cAlo vi abAlabuddhIe // 69 // aha annayA kayAI devadharo aghddputtsNjutto| vavahAreNaM patto nayarIe sirivisAlAe // 70 // AvAsiUNa bAhiM thAlaM gahiUNa rayaNapaDipugnaM / saMpatto dhavalagihe putjuo namai | naranAhaM / / 71 // varasyaNAI picchiya harisiyacitto payaMpae nivaI / siTThisuya ! tujjha dANaM sarva mukaM pasAeNa // 72 // to vIDiaM payAuM niyayAvAsaMmi pesio setttthii| aha egate jAe payaMpiyaM nANaganbheNaM / / 73 / / sAmiya! eyassa suo | karissaI rajamittha nayarIe / jIvaMtami vi deve taM suNiuM ciMtae nivaI // 74 / / duTThamaNeNaM teNa vi kiM maha verI na mArio hoja / mAreyavo bAlo saMpai vi kayAvi juttIe / 75 / / aha atthANe patto devadharo aghddputcpriyrio| naranAheNaM puTTho sasiNehaM kUDahiyaeNa / / 76 // devadhara ! tujjha putto dIsai eso sulakSaNo suuro| tA rammamegadesaM demi pasAeNa eyassa // 77 / / namiUNa bhaNiya( bhaNai ) seTThI sAmiya! amhANa neva vaMsaMmi / jAo kassa vi deso aibhayabhIyA vaNiyajAI // 78 // to aghaDo vi hu pamaNai kiM tAya ! bhaNesi erisaM vayaNa ? / kiM cakkavaTTipiuNA pattaM kaiyAvi cakitaM? // 79 // soUNaM tabayaNaM niuNaM saparakama saucchAI / rano dinnA nayarI mahurA mahuraM cavaMteNaM / / 8 / / pattalayaM gahiUNaM aghaDeNa gaeNa tIe nayarIe / deulavADayagAme niyajaNao pesio jjhatti // 81 // devadharo vi kameNaM gacchaMto niyapuraMmi sNptto| harisiyacitto loyANa kahai puttassa vRttaM // 82 / / sayalajaNo vuttaMtaM suNiUNaM gao purIe mahurAe / aghaDapahuNA vi piabhihogo AI ACCASIOCCASIA
Page #74
--------------------------------------------------------------------------
________________ pAia tapoviSaye aghttkthaankm| sNghe| kA // 32 // SHASHIONS dino jahajoggaM tassa ahigaaro|| 83 // aha sughaDiyanaranAho kuDilamaNo ciMtae niyamaNami / kahameso iNiyavo aghaDo sughddiysukypuNjo|| 84 // ahavA asthi uvAo vikramasiMhassa bhaiNijuttassa / jiyasattuvimgahatthaM gayassa pesemi tattha imaM // 85 / / iya ciMtiUNa lihiaM juyalaM lehANa teNa sayameva / vikkamasiMhasuyassa ya ego ego ya aghaDassa // 86 // eyaM lehANa juyaM aghaDakumArassa sigghamappesu / iya bhaNiya lehahAro visajio jjhatti mahurAe // 87 // gaMtUNa teNa sigdhaM samappiyaM tassa lehajuyalaM taM / niyanAmaMkiyamegaM daTTaNaM vAyae aghaDo // 88 // ujeNIe vikramasiMhassa gayassa sattujiNaNatthaM / dui lehaM givhiA gaMtavaM tattha tumae vi // 89 // takAlaM taM leheM gihiya curNgviuldlklio| saMpatto so kamaso rayaNIe kumarakaDayaMmi // 90 // jakkho vi taMmi samae saMpatto tattha aghaDapuNNeNa / lehattho nANeNaM jahaDio teNimo nAo // 91 // vikkamasiMha ! tuma khalu desu visaM jjhatti aghaDakumarassa / eyANamakkharANaM ThANe jakkho lihA evaM // 92 // kumarIe rayaNasuMdarinAmAe taha pa aghaDakumarassa / kAreyavaM sigdhaM pANiggahaNaM tae vaccha ! // 93 // surasattIe lihilaM jakkho vi gao pabhAyasamayaMmi / miliUNaM aghaDeNaM kumarassa samappio leho // 94 // vAei tao kumaro muNiUNaM maNai joisiyaM / kumarIe aghaDassa ya vivAhalaggaM kahasu sigdhaM // 95 // joisio taM pabhaNai susAi ajeba ahava parisaduge / kumaro ciMtai tAeNa pesio teNa iha eso // 96 // saMkheveNaM jAo tammi diNe tANa duha vi vivAho / evaM bahamavi muNiuM sughaDiyarAyA vi ciMteha // 97 // saccaM ciya maNai jaNo jaM kuNai vihI haveha taM ceSa / jaM na paDA kAyAvihutaM ghaDiyaM teNa apaDassa // 98 // baha racijAgarAo jAyAi visaiyAi viynntto| paMcattaM saMpaco vikamasiMho bihivaseNa // 19 // CARRAR
Page #75
--------------------------------------------------------------------------
________________ aghaDeNa kayaM savaM mayakiJcaM tassa dukkhiyamaNeNa / jANAvio ya eyaM sigdhaM sughaDiyUpuhahanAho // 100 // niyaputamaraNasavaNe hiyae sughaDiyanivassa sahassa tti / taM utpannaM dukkhaM jaM na hu tIreha kahiuM pi / / 101 / / aha tammi caiva samae kevalanANI samosaDho tattha / muNiUNa suSaDiyanivo tassa gao vaMdaNanimittaM / / 102 / / tipayAhiNaM kareuM vaMdiya uvavisaha uciyabhUmI / taM kelI vi pamaNai muMcasu kheyaM suNasu eyaM / / 103 / / tuha nayarIe seTThI ghaNao nAmeNa Asi ghaNayasamo / nijAmaNa puNo na hu anaM mannae kiMpi / / 104 / / thovadiNehiM vi naTThA lacchI viulA vi tassa kammavasA / teNaM ciya verageNa teNa gahiyaM vayaM jjhatti // 105 // mAsassa ya mAsassa ya egaMmi diNaMmi kuNai pAraNayaM / cammaTThisirAdeho aiuggataveNa so jAo / / 106 / / aha annadiNaMmi tara gacchaMteNesa rAyavADIe / diTTho tameva valio tumaM pi maNiUNa avasaraNaM // 107 // suNiUNa tujjha trayaNaM ciMtA hiyayaMmi kovapajjalio / uttamakulaMmi jammo dikkhA vihu uttamA majjha // 108 // eso vi hu pAviTTho avasauNapayaMmi gaNai maM samaNaM / mAremi imamiANi dayAvarA ahaba muNipavarA // 109 // tavassa teNa annabhave / ittheva huA rajaM jIvaMte sughaDiyanivami // 110 // bahumulaM navarayaNaM mauiM jAimaeNaM dAsIputto imo jAo / / 111 // jaM citiyaM aNeNaM mAremi imaM niyaM eyaMmi gayAvarAhe vi // 112 // teNa mao na hu eso imiNAvi tumaM na mArio jeNa / tuha 113 // iya suNiUNa savittharamadhaDakumArassa niruvamaM cariyaM / paNamiya guruNo ciMtA ya imaM sayamavi raaM viyaremi tassa jeNa puNo / isamANANaM ahavA rUpa maha uNa jai asthi phalaM eyassa vikiNiyaM teNa kAgiNIe vi tao tuha vi / jAyA mAraNabuddhI / puNa eso karissaI kayaniyANu ti // calaNe niyatraNe naravaI patto // 114 //
Page #76
--------------------------------------------------------------------------
________________ pAisa sNghe| gAvanA pramAve dhrmdttkthaankm| X mANANaM pi pAhuNao // 115 // rajAesaM pesiya hakArai so vi jjhatti saMpaco / dAUNa niyaM rajaM abarAhaM khAmae savaM // 116 // muNivarakahiyaM sayalaM sAhai aghaDassa putvabhavacariyaM / taM suNiuM saMjAyaM jAIsaraNaM tao tassa // 117 // to sughaDiyanaranAho gahiyavao jjhatti so divaM patto / aghaDacarieNa tatva ya jAo aghaDo mahInAho // 118 // niyajaNaNI mAliyamAliNI ya siddhiM ca apramuyaNaM ca / hakkArai niyapAse sigdhaM aghaDo mahInAho // 119 // bahukAlaM rajjamaraM pAle so vi dhammasaMjutto / sirirayaNasuMdarIe dugpaDaputtaM Thaviya raje // 120 // gahiUNa sAhudikkhaM maggiya bhikkhaM pacohiGa loyaM / duttaratavaM tavicA akalaMkaM pAliyaM niyama / / 121 / / bhAvaNabhAriyacitto samAhijutto imo punniyttto| AukkhayaMmi mariuM jAo devo mahiDDIo // 122 / / / iti tapoviSaye aghaTakathAnakaM samAptam / A ACCOCA% SONGS bhAvanAprabhAve dharmadattakathAnakam-dANaM vA sIlaM vA tavovihANaM pi taha ya anaM pi / satvaM niSphalameyaM jANa maNe bhAvaNA natyi // 1 // jaM ego phalamaulaM pAva kiriyaM sayA vi kuNamANo / taM cipa lahei anno bhAvento bhAvaNaM eka | // 2 // rahiyANa bhAvaNAe savaM pi hu nUNa niSphalaM havai / sahiyANa bhAvaNAe thovaM pi bahupphalaM maNiyaM // 3 // kiM kijaha vihaveNaM ? kiM vA paDhieNa ? kiM va atreNa ? | jAva na hiyae mAvo sunimmalo hoi loyANaM // 4 // taM natthi jaM na viyarai eka ciya bhAvaNA vidaINa (1) / jaha dhammadattaseTThI suhAI bhuMjei suraloe // 5 // gayauranAmeNa puraM gayaturayasamAulaM 2 // 33 //
Page #77
--------------------------------------------------------------------------
________________ ESCANARASHTROCHAKRADHRe% sa(su)hAvAsaM / parivasai tattha siTThI jasaghavalo dhammagharadhavalo // 6 // jiNamayabhAviyacittA jasadevI atthi tassa pANapiyA / lacchilaliyANa tANaM ko vi hu kAlo aikaMto / / 7 // annadiNe jasadevI duhiyamaNA pabhaNae niyaM nAhaM / putteNa viNA lacchIe kijae kimiha viulAe // 8 // jA na hu ucchaMgaThiyaM suyarayaNaM niyai mammaNullAvaM / mahilAe tIe jammo niratthao nUNa loyaMmi // 9 // piyayama ! dhammapahAvA maNicchiyaM havai sabaloyANa / nibiDaMtarAyakammaM pi jAi daraM khaNeNAvi // 10 // savisesaM aTThAhiyamahimaM tAI kuNaMti bhattIe / niyagihadevAlayasaMThiyassa sirisaMtinAhassa // 11 // aTThamadiNaMmi seTThI ciTThai jjhANaMmi jAva uvvittttho| paJcakkhIhoUNaM sAsaNadevI bhaNai tAva // 12 // jamadhavala ! saMtijiNavarabhattIe aMtarAyavigameNaM / tujjha havissai putto kahiUNa tirohiyA devI // 13 // jasadhavalo taM syaNi dhammajjhANeNa gamaha savisesaM / jAe pahAyasamae jasadevIe kahA saI / / 14 / / dANaMmi vAvaDAe saMtijiNidassa pUyaNaparAe / riuNhAyAe tIe gambho jAo aha annadiNe // 15 // gambhaSahAvA jAo visesao tIi Dohalo dhamme / titthayarANaM pUrya kuNeha viyarei taha dANaM // 16 // navamAsasaddhasaTThamadiNesu aiesu sukkhabhAveNaM / jiNadhammabhAviyamaNA pasabai puttaM diNayaraM ca / / 17 // suhamainAmA dAsI vaddhAvai puttajammaNA seTThI / so viyarai bahudavaM harisaparo tIe sahasa tti // 18 // riddhibhareNaM seTThI sammANeUNa sayalasayaNajaNaM / jammamahaM kuNai pure nAmaM pi hu bArase diyahe // 19 // jaNaNIe Dohalao jAo dhammami gambhapaDhamadiNe / teNesa havau kumaro nAmeNaM dhammadaco ti / / 20 / / aha so parivaDato saMjAo aTThavarisadesIo / sugahiyakalAkalAvo kameNa navajovaNaM patto / / 21 / / taMmi pure siTThivaro jasahaDanAmo vasei bhuvihvo| tassa'sthi tihuNadevI
Page #78
--------------------------------------------------------------------------
________________ pAia kahA saMgahe / // 34 // I navajovaNasaMgayA duhiyA // 22 // tIe samaM jasadhavalo vIvAhaM kAravei puttassa / aha tANa jAi kAlo paropparaM nehakaliyANaM // 23 // anAdiNe niyajaNayaM bhaktinbharanimbharo paNamiUNa / pamaNei dhammadatto sAhasaucchAhabuddhijuo / / 24 // jo jaNa ajiyalacchi bhuMjaI nillajaseharo loe / so puriso kAuriso niMdAThANaM supurisANaM / / 25 / / niyayadaMDasama - jiyalacchIe kuNai jo jaNuvayAraM / ekkeNa purisarayaNeNa teNa puhaI khalu saNAhA || 26 || tAya ! ahaM saMtaragamaNaM kRNiUNa akhiuM davaM / jiNabhavaNe saMghe taha dutthiyaloyANa viyarissaM // 27 // jasadhavalo maNai tao niyaputtaM vaccha ! gADhadukkhakaraM / desaMtaraMmi gamaNaM tumaM pi suhalAlio niccaM // 28 // jaMper3a dhammadatto jaNayaM gADhaggaheNa namiUNaM / sayama jiUNa lacchi bhuMjissaM tAya ! na hu annaM / / 29 / / tassaggahaM muNeuM pabhaNai puttaM visesao siTThI / paradesaMmi nareNaM erisarUveNa hoya || 30 || muddhataM dakkhattaM moNamamoNaM dhaNittamaghaNattaM / paMDiccamapaMDicaM sabhayattaM nivbhayattaM ca // 31 // kuviyattamakovitaM nillaattaM salaaM ca / desakAlAnumANA dhAreyavaM supuriseNaM // 32 // sesaM va jaNaya sikkha paDicchiyaM gADhabhattisaMjuto / gahiuM kayANagAI calio so piyayamAsahio // 33 // kayavikrayaM kuNaMtassa tassa maggammi gacchamANassa / milio magge kUDo nAmeNaM baMbhaNo ego // 34 // taM bhaNai ghammadatto kahesu kiM pi hu kahANayaM rammaM / jeNaM gacchai rayaNI sokkheNaM aja iha majjhaM / / 35 / / vajjara tao kUDo aNuhavasiddhaM kahemi akkhANaM / paMcasayaM dammANaM paDhamaM ciya desi ja majjha || 36 || ciMteha siTThiputto kerisamakkhANayaM imaM hohI / egaM velaM labbhai jaM souM bahuyamolleNa // 37 // taM nUNa suNeyavaM acchariyaM jeNa jaNaha maha hiyae / attho ( atthaM ) puNo vi ahayaM sammujissAmi lIlAe // 38 // to deha tassa bhAvanAprabhAve dharmadatta - kathAnakam / // 34 //
Page #79
--------------------------------------------------------------------------
________________ mollaM giNdat vippo kahaM parikahe / nIyajaNeNaM mittI kAyadA neva puriseNa || 39 // iya siTTi ! tujjha kahiyaM kahANaj so maNer3a hasiUNaM / kiM kahiyaM viSya ! tae muhiyAe givhio attho // 40 // kUDo bhaNe nisuNasu api kahAryaM asurammaM / jai atthi tujjha pAse dammANaM dasasayaM puNa vi // 41 // ciMte dhammadatto dakSaM dAuM imaM pinAyAM / sacaM have jeNaM jattha sayaM tattha paMcAsA // / 42 / / so appera sahassaM kahei akkhANayaM puNa vi vippo / mahilAe vissAso kAyavo neva kaiyA vi / / 43 / / majjha kahANayajuyalaM sayA vi jai gharisi hiyayamajjhami / tA kattha vi neva tumaM parAhana kaha vipAvihisi // 44 // harisavisAyasameo pArasakUle kameNa siddhisuo saMpato taM pucchara kattha tumaM diyavara ! vasesi 1 // 45 // so bhaNai ittha aiyaM sayA vi nivasemi majjha girameyaM / jaM kiM pi tujjha hohI pao taM kavaM // 46 // maMteNaM abhimaMtiya jatramuTThi tassa baMbhaNo dei / kahai ya vAviyamittA khaNeNa miNhaMti phalamee // 47 // te giNDiya siTThisuo purIe AvAsio parisaraMmi / aha saMpatto sigdhaM siriseNa nivassa pAsaM // 48 // vararayaNabhariyathAlaM pAhuDamappiya tao niveNAvi / raMjiyacitteNaddhaM mukaM sukaM vaNisuyassa // 49 // saMpatto niyagehe seTThI kayaviSayaM tao kuNai / ato bahudavaM gamai samao tahiM kAlaM // 50 // jaM kiM pi tihuNadevI pabhaNai taM ciya kuNei so seTThI / rAgaMghANaM ahavA esa cciya hor3a nUNa gaI // 51 // ego parivasai viDo sayajjhae tassa dhammadattassa / nAmeNa gaMgadatto mittattaM tANa saMjAyaM // 52 // aisacchamaNo seTThI bhoyaNataMbolakhaapijAI / mittattaNeNa nizcaM so viyaraha gaMgadattassa / / 53 / / so taM viDaM sayA vihu picchai niyabaMdhavaM va neheNa / akkhalio siDigihe gamanAgamaNaM kuNai eso
Page #80
--------------------------------------------------------------------------
________________ khaasNghe| mAvanAprabhAvedharmadatta.. kthaankm| // 35 // CARKASARKARI // 54 / / jai vi hu na havaha gehe seTThI taha vi hu samei so tattha / aiduTThamaNo hAsaM kuNei saha tihuNadevIe / / 55 // aiparicayAu tIe sigdhaM pi maNoviyAramAvannaM / kiM bahuNA ? duNhaM pi hu saMjAyaM tANa aipimmaM // 56 // egAe mahilAe puriseNegeNa neva vattA vi / kAyavA cavalANaM visamA khalu iMdiyANa gaI / / 57 / / jaha na hu icchai seTThI taha sA viyarei tassa bhakkhAI / niyapiyayamAu ahio mahilANaM uvavaI ahavA / / 58 / / luddho tIe siTThimmi gaMgadatto paosamAvahai / so ducariyaM tANaM saccamaNo neva jANei / / 59 / / annadiNe so gacchai nivaisayAsammi namiyamuvavisai / varamaMtipamuhaloo asthi tahiM gaMgadatto vi / 60 / / jaMpei mahInAho seTTi ! tumaM kahasu kiM pi acchariyaM / diDhe suyaM va kattha vi desesuM jeNa paribhamasi // 61 / / so vayai maha sayAse egamauvaM samasthi acchariyaM / ogacchaMti phalaMti ya vA yamittA javA devA ! // 62 // vajarai mahInAho taM dhanaM asthi kiM pi jaM loe / giNhai phalaM khaNeNaM AmaM ti payaMpae seTThI // 63 / / bhAsei gaMgadatto duTThamaNo dhammadatta ! tuha sarva / aliyaM pi ittha vayaNaM chAijai viulalacchIe // 64 / / jai eyaM saccaM ciya kahamavi iha kuNasi siTTi ! ghiTTa ! tumaM / sabA vi majjha lacchI geNheyavA tae tAva / / 65 / / aha jai eyamalIyaM hohI tA tujjha gehamajjhammi / maha hatthaduge jaM kiM pi caDai taM ciya tumaM desu // 66 // manneha dhammadatto savaM pi taha tti sacchasambhAvo / mahinAho saMjAo sakkhI ubhayami pakkhaMmi // 67 / / atthANAo loo sabo vi tao gao nie ThANe / kayavikkayassa kale seTThI vi hu [aTTa]majjhammi // 68 // gaMtuM javavuttaMtaM kahai viDo jjhatti tihuNadevIe / sA bhaNai takkhaNeNaM vAviyamittA phalaMti javA / / 69 // hArijai savaM ciya ittha vijayammi siTThiNA samayaM / tA giNha ti cciya jave jitte puNa erisaM kuNasu CONNOCASSAGACA // 35 //
Page #81
--------------------------------------------------------------------------
________________ // 70 // itthadugeNa mamaM ciya uppADasu sayalaloyapaccakkhaM / amhANaM bhogasuhaM havei nikaMTayaM jeNa // 71 // aha maMtie samappai tassa jave khivaH tattha Asanne ( sA anne ) / kayako so gacchari aha seDDI Agao gehaM // 72 // so duiyadiNe patto gahiyajavo jjhatti nivaiatthANe / ubaviTTho siriseNaM paNamiya bahulo pariyarie || 73 || vAveha maTTiyA siMce jave jaleNa siTThI vi / uggacchaMti na kahamavi vilakkhahiyao tao jAo || 74 // ciMter3a baMbhaNeNaM kiM teNaM vippayArio ahayeM / kiM vA tesiM keNa vi kao javANaM parAvatto / / 75 / / aha bhaNai gaMgadatto jaM kiM pi hu siTTi ! caDai hatthaduge / taM gisAraM viyarasu so bhAsai nUNa dAyAM // 76 // mahivaiNA atthANaM visajjiyaM siTTiNA vi kUDassa / gaMtU tassa gehe niveio sayalabuttaM to / / 77 / so bhaNai mae kahiyaM jaM taM sarvvaM pi tujjha viisriyN| mahilAe vissAso ahame mittI na kAyavA || 78 || so ahamo jeNa viDo tuha mahilA vi huna sIlasaMjuttA / jIe hi maMtiyajave gahiyaM (uM) mukkA puNo anne / / 79 / / taM vayai dhammadatto mA mA evaM bhaNesu majjha piyaa| sIlAlaMkArajuyA mahovariM gADhanehA ya // 80 // so jaMpar3a siTThi ! tumaM cariyaM na hu suNasi kiM pi mahilANaM / eyaM savaM tujjhaM paccakkhamiyANi daMsissaM // 81 // tato baMbhaNajutto samAgao niyagihammi so saDDI / hakArai naranAhaM uvavesaha AsaNe pavare / / 82 / / kUDo kahe kanne tuha bhajA asthi mAlauvaraMmi / ussArasu nisseNi sigdhaM taM ciya kuNai siTThI || 83 || naranAhassa samakavaM hakAreUNa gaMgadattaviDaM / pabhaNai giNhesu tumaM hatthaduge caDai jaM kiM pi // 84 // so caMcalanayaNehiM picchai bahudammarammarayaNAI / na hu kiM pi puNo giNhai sunnamaNo taM apicchaMto / / 85 / / jANAvaNatthamaha tassa khAsae chikae tihuNadevI / tuNiUNa tIe sadaM so
Page #82
--------------------------------------------------------------------------
________________ pAiakahA saMgrahe / 11 38 11 vegeNaM tahiM patto // 86 // na hu niyai caDaNamaggaM gacchai nisseNisaMnihANammi / hatthadugeNaM taM givhiUNa moeha jAva tahiM // 87 // tA baMbhaNeNa bhaNio mA muMcasu ittha ahama ! nisseNiM / jaM hatthadugeNaM ciya gahiyaM taM cetra tuha hou // 88 // nahu kiMpi puNo anaM lahesi nillaja ! kaha vi kaiyAvi / so vi hu vilakkhahiyao ahomuho jAva ciTTheha // 89 // taM paripucchai rAyA saMkriyahiyao kimittha davAI | caIUNaM nisseNI gahiyA tumae paDhamameva // 90 // so so vilakkhahiyao na kiMpi jaMpeha jAva tAva tarhi / gADho kao kaheI vRttaMtaM jaM jahAvuttaM // 91 // nAyapareNaM rannA kuvieNa pio vi gaMgadattaviDo / nivisao ANato annAyaparAyaNo kAuM / / 92 / / aha maraha tihuNadevI bhayabhIyA daMtagahiya niyajIhA / saMmANiya taM siddhiM gao nivo jjhatti dhavalahare // 93 // pabhaNai kUDo seTThi chalio si imehiM kahasu saccha ! tumaM / panarahasayadammehiM paDhio vi na paMDio jAo // 94 // so jaMpara mahilAe cariyaM dhuttassa ghruNai na vihI vi / jAyaM suteyamahaM tahavi puNo tumha sAhijA / / 95 / / tassuvayAraM muNiuM sammAouM visajio kUDo / saMkheveNeva kathaM mayakicaM tihuNadevIe // 96 // taM picchiUNa sarva so muNai palIvaNaM va gihavAsaM / pArasakUlAu tao gayauranayare lie patto // 97 // jaNayANaM so calaNe misa pikataM / maNai ya veraggajuo mahilA dukkhANa khalu khANI // 98 // uktaM ca nijasubhASitagAthAkozedIsaMti vairitullA jaNaNI jaNayA u jANa kaaMmi / tA uvavihaDaMti jao hI ! jammo tAna mahilANa / / 99 / / puriso mahilANa kae nANAdukkhAI sahai aNavazyaM / tAu puNo na hu keNa vi kuDilasahAvAu vippati // 100 // lohabaseNaM nehaM daMsaMti yA vijai vi mahilAo / taha vi hu vimUDhahiyao bahumANaM muNai tANa maro // 101 // suhakaMkhiro bhAvanA prabhAve dharmadatta - kathAnakam / // 36 //
Page #83
--------------------------------------------------------------------------
________________ KARWARISEKASHAN samIhai jo ko vihu ramaNisaMgama mRDho / so sisirasamIhAe pavisai pajalaMtajalaNaMmi // 102 // mohaMdho esa jaNo vivarIyaM ciya sayA vi pekkhei / asuINa nihANaM pi hu ramaNi khalu muNai ramaNIyaM // 103 // tA jaNaNijaNaya ! ayaM viraca citto iyANi gihavAsA / saMsArajalahiveDA giNheyabbA mae dikkhA // 104 // suNiUNaM taM vayaNaM vaJjanivArya va jaNaNijaNayA taM / pabhaNati vaccha ! tumayaM eka cciya amha putto si // 105 // jai kahavi tumaM dikkhaM gihisi hiyayaM taDa tti amhANa / phuTTissai tAva lahuM vaccha ! tumaM kuNiya kArunaM // 106 // gayasAvao ciTThasu gehi cciya bhAvao muNIhouM / jA amhe jIvAmo tao paraM kuNasu jaM uciyaM // 107 // so pabhaNai jaNayANaM paDiuvayArona vijae kahavi / jehiM maNussajammo diNNo ciMtAmaNisamANo // 108 // bhAveNa gahiyadikkho ciTThai gehe vi mukvaavaaro| so nicalajmANamaNo virattacitto gamaha kAlaM // 109 // je savaM caiUNaM tiNaM va lIlAi gihiyaM(u) dikkhaM / pAliMti nikkalaMkaM te ciya dhanA jae muNiNo // 110 // kiM hohI so diyaho pahajamahaM pi givhiya suheNa / cArittaM pAlittA niyakajaM jeNa sAhissaM // 11 // iya bhAvamAviyamaNo bahupugnaM ajiUNa so dhno| suraloyaM saMpaco suhasukkhaM jhuMjae tattha // 112 // iti bhAvanAprabhAve dharmadattakathAnakaM samAptam / - - - bhAvanAprabhAve bahubuddhikathAnakam-dANeNaM sIleNaM taveNa loo viNA vi pAveha / bahubuddhI vina mAvaNapahAyo devariddhIo // 1 // caMpAi puravarIe gayaNammabilaggajiNaharajuyAe / jiyasantunaranAho jahatvanAmo sudhammapase // 2 // EKACAKAALHARE
Page #84
--------------------------------------------------------------------------
________________ pAia bhAvanA sNghe| // 37 // tassatthi buddhisAgaramaMtI suhabuddhivihavasaMpanno / tassa piyA sIlabaI sIlavaIguNagaNasameyA / / 3 / / sadarasarUvagaMdhaphAsavisayAu sevamANANaM / bahubuddhI nAmeNaM putto tANaM samuppanno // 4 // sAhiccatakkalakkhagalaMkAranighaMTusaddakavAI / joisa- prabhAve nimittasaMgIyasa uNasatthAI paDhiyAI // 5 // taha vi na viramai kumaro kaojamo gADhapADhavisayAo / taM maNai tao maMtI || bahubuddhibahuvijAe alaM vaccha ! / / 6 // bahupADho sAhUNaM guNAvaho hoi cattasaMgANa / na hu niyakuDaMbaciMtAparANa puttaya ! gihatthANa kthaankm| // 7 // tA kuNasu tumamiyANiM puhaInAhassa niccamolaggaM / so neva taha vi viramai nANambhAsAo kaiyAvi / / 8 // annadiNe mahivaiNo samAgao pAhuDammi paradesA / ego hAro teNaM samapio maMtiNo hatthe // 9 // taM gahiuM niyagehe samAgao buddhisAgaro maMtI / hANammi vAvaDamaNo appai bahubuddhiputtasma // 10 // jiyasattumahIvaiNA samappio esa saMpayaM majjha / rakkhesu vaccha ! hAra garuyapayatteNa iya maNiuM // 11 // gahio teNaM tattha vi vimhario paDhaNavAvaDamaNassa / kammayareNaM laddho gaMgaDanAmeNa so hAro // 12 // aha duiyadiNe maMtI dAraM puttAu maggae so vi / ciTThai ahomuho ciya na ki pi lA paccuttaraM dei / / 13 / / muNiyamaNo so maMtI ninmacchai gADhakovarattaccho / re ! re ! tuha vimhario hAro aipaDhaNagahilassa // 14 / / aipADheNaM lAho ciTThau re gao nio hAro / ai savvattha garahiyA viusehiM pahijae ahavA // 15 // na hu dIsai kammayaro aja gihe teNa gaMgaDeNeso / nUNaM gahio hohI bhaNa kassa na vallahA lacchI / / 16 / / jai kahavi mahInAhI hAraM maggissae tao tassa / taM kahasu majjha nillaja ! uttaraM jaM mae deyaM // 17 // rere! taM ciya hAraM katto vi nirikkhiUNa ANesu / appANassa iyANi ahavA, ThANaM gavesesu / / 18 // iya buddhimAgareNaM gAda nibbhacchio pavavieNa / ahimANa + KARAMECHEKA4% MARA%
Page #85
--------------------------------------------------------------------------
________________ art kumaro viNiggao jjhatti gehAo / / 19 / / taM ciya hAraM kahamavi lahemi jai bUNa tA nie gehe / AgacchassAmi ahaM na annA iya maNe dhariuM // 20 // saMpatto dhIramaNo kameNa kumaro jayaMtinagarIe / taM pAlaha naranAho vijao vijao raNe nizca / / 21 / / nivasaha suvannasiTThI ghaNAvaho tattha tassa haTTammi / bahubuddhI ubaviTTho parikkhae savarayaNANi / / 22 / / mollaM kahe daMsaNamitroNaM kaNayahIrayAINaM / seTThI ciMtei tao eso aiuttamo koi // 23 // mollaM muNemi kamavaTTayAu nAssrAyao ya eyANa | kahakahamavi ahayaM pi hu eso uNa diTThamittenaM / / 24 / / seTThI taM paDipucchai detariu va baccha ! diisesi| kahasu mahaM iha nayare aja tumaM kassa pAhuNao / / 25 / so pabhaNai tumhaM ciya seTThI tuTTho tao maNe jAo / taM gahiuM jAi gihe dhaNapiyAe niyapiyAe / / 26 / / kahai ya eso uttamapuriso paradesio samAyAo / tuha gehe pAhuNao pikkhasu niyaputtaneheNa // / 27 / / jaNaNi va tassa maJjaNabhoyaNataMbolavatthapabhiINi / viyareha gADha sammANa saMjayA sAvi padiya // 28 // annadiNe egaMte ghaNAvaho pucchara sahapuvaM / sacaM kahesu majjhaM baccha ! tumaM appaNo cariyaM // 29 // 'jaNassa va bahubuddhI bahumANaM pikkhiUNa ar3agADhaM / AraMbhiya mUlAo saccaM ciya kahaha sarvvapi // 30 // muNiUNa maMtiputtaM siTThI hiyayaMmi harisio bhaNai / vaccha ! tumaM ittha ciya ni sukkhaM niyageha va // 31 // samuja bahudavaM siTThI haTTami tassa sAhijA / annadiNe vihivanao kammayaze gaMgaDabhihANo // 32 // taM ciya hAraM daMsaha vikiNaNatthaM ghaNAvaho vi taha / vajaraI majjha putto ihAgao molameyassa / / 33 / / savaM muNiuM tujjhaM viyarissa so paraMpae jjhati / ikArasu niyapucaM tA mo vi mamAgao tattha / / 34 / / olakviUNa pabhaNar3a gaMgaDa ! kammayara ! ema
Page #86
--------------------------------------------------------------------------
________________ a%A4 paaiakhaasNghe| ne bhAvanAkA prabhAve bahubuddhi di. // 38 // 40 // pakkhito jo39 // jaMpeha maha hAro / so japai ko tumaya ? ko hAro? gaMgaDo ko ya? // 35 / / maha tujhaM dasaNamavi AjammAo vi neva sNjaayN| taha vi jai hAravaMchA tA giNhasu nivaipaccakkhaM / / 36 // gaMtUNa do vi tatto namiUNaM nAyasaMjuyaM vijayaM / pabhaNeha maMtiputto majjha gihe esa kammayaro // 37 // maha coriUNa hAraM caMpAnayarIo Agao ittha / so pamaNeI sAmiya ! paM pi hu neva jANemi // 38 // ciTThau dUre eso hAro gehaM ca sabamaliyamiNaM / evaM tANa vivAe na nibhayaM dei naranAho // 39 // jaMpei nivo tumhaM diveNa viNA havei na hu suddhI / taM puNa iha nayarIe divapahAvammi kUvammi // 40 // pakkhitvo jo suddho kuvAo umbhayAi ya jalAo / paumAsaNovaviTTho nissaraI buTTae iyro||41|| suddhamaNo harisaparo taM divaM mannae amccsuo| avaro ciMtaha majhaM jaha jaha vi samAgayaM maraNaM // 42 // tamhA jaNapaJcakkhaM viguppamANAu kuvapaDaNaMmi / jaM maraNaM taM juttaM iya mannai so vi taM divaM // 43 // taM dahaNaM hAra airamaNijaM viciMtae nivaI / jai do vi buddhiUNaM maraMti tA hoi maha haaro|| 44 // gacchaMti nivasameyA do vi hu kuvaMmi kuNiya varapUyaM / sAsaMko kammayaro paDhama ciya paDai buDDaha ya // 45 // pamaNai loo sAmiya! hAro suddhassa habau kumarasa / loheNa parAbhyo jaMpai vijao mahInAho // 46 // paDiUNaM jai kRve nimgacchada tA imassa suddhassa / eso hohI hAro na annahA so tao paDio // 47 // saccapahAvA kaMThappamANavaDiyajalassa kuvassa / so bAhiM nIhario kumaro kamalAsaNAsINo / / 48 // suddho suddho ci tao payaMpamANaM jaNaM bhaNai niraI / maMtapahAvaNeso nIhario neva sacceNa // 49 // muNiyamaNo nayarajaNo pamaNaha tumhaM na erisaM juvaM / amAyapare nivaimmi hou loo kaI deva! // 50 // saca sacaM nII jaNAvavAyaM kulassa ya kalaMkaM / agaNiya sarva evaM do adhagamae kamaraM hAro govi taM divaM // 43 mayaM maraNaM // 42 // 1 // 41 // sudamaNo ARCH // 38 //
Page #87
--------------------------------------------------------------------------
________________ // 51 // uktaM ca ninasubhASitagAthAkoze-saho vi hu esa jaNo niMdiya kammaM kuNeha khalu pcchaa| paDhamaM pi hu caUNaM lajAmAhappabhayakiti // 52 // so bhaNai hArameyaM jai kahavi na lerniM tuha sayAsAo / tA na hu ivemi naravara ! amacaputo ahaM nUNaM / / 53 / / gADhaparAhavajutto vilakkhacitto gimi so patto / seTThI bhaNer3a mA kuNasu vaccha ! dukkhaM tumaM kahavi / / 54 / / puvabhave kaha vi tae jar3a paravatyuM na givhiyaM Asi / tA nUga esa hAro bahuyadihiM pi tuha hohI / / 55 / / so tattha Thio cihna pahananivahaNadina ekamaNo / anadiNe acchariyaM saMjAyaM tattha nayarammi / / 56 / / nivaser3a tattha maMtI sughaNU nAmeNa piyayamA tassa / sohaggasIlakaliyA nAmeNaM caMdareha tti // 57 // road dahuM khuhiyamaNo tIe vaMtarI ego / sughaNUnariccharUvaM kRNiUNaM sarisaparivAro // 58 // amuNiaMto thevaM vi sAyaraNa aMgavegAo / cAhiM gae amace samAgao tassa gehammi // 59 // duTThamaNajjhavasAo gacchar3a pAsaMmi caMdarehAe / sIlapahAvA tIe na kiMpi so pArae kAuM // 60 // jar3a vaMtara ekaM ciya haveu sIlaM jayaMmi loyANa | jarUna pahAvA kAuM uddavaM taraha na suro vi // 61 // sabo vi tattha loo sudhaNu ti payaMpae tao so vi / pabhaNer3a aja nayarIe AgayA ke vi ThagapuramA || 62 // pavisaha parassa gehe sariccharUveNa maMtataMtAo / teNaM aja paveso iha dAyavo na kassAvi // 63 // pAhariyapabhiiloo evaM savo vi vArio taco / saccAmaco gehe pavito tehiM paDisiddho // 64 // ciTTha majjhe maMtI Thago tumaM iya kadaMti te tassa / so bhaNai ahaM maMtI gimajjhe ko vidhutavaro // 65 // tA so vilakkhayio vipAse jAi kahaha sarva pi / majjha gimmi paviTTho sariccharUvo naro ko vi / / 66 / / na lahemi kaha
Page #88
--------------------------------------------------------------------------
________________ paaiakhaasNgrhe| IN pramAve // 39 // SHOCCACIOCLCCORE vi sAmiya ! tattha pavesaM ahaM tao nivaI / hakAraha taM gehA sapariyaNaM Agao so vi // 67 // taM picchiya vijayanivo bhAvanAna muNai duNDaM pi kahamavi visesaM / puDheNa pariyaNeNa vi so cciya kahio sudhaNumaMtI // 68 // saccAmacco pabhaNai meM na muNasi piyayame ! kaha tumaM pi / sA japai majjha pio eso ciya neva dhutta ! tumaM // 69 // duNha vi nANa vivAo saMjAo bahubuddhigADhamaccharucchAho / sarisANa tANa kahamavi na nivayaM viyarae ko vi|| 70 // bhaNiyaM naranAhegaM suddhI tumhANa kava. takathAnakam paDaNAo / tatto saccAmacco nivaDiya sigdhaM pi nIhario / / 71 // jaMpei mahInAho suddho suddho tti esa khalu sacivo / dhuttAmaceNa tao payaMpiyaM ahamavi paDemi // 72 // mahinAheNaM maNio marasi tumaM taha vi nivaDiyo jhatti / jalapauThio kuvAu niggao divasattIe // 73 // saccAmacco jAo vicchAo vihasio puNo avaro / naranAho sAsaMko na kaM pi tANaM pamANei // 74 // do vi tao egamaNA bhaNati pahu ! kiM pi ninnayaM desu / to nivaI nayarIe bhaNAvae paDahasadeNa / / 75 / / jo eyANa vivAyaM harei so vaMchiyaM lahai puriso| ninneuM asamattho eyaM to taM na ko chibai / / 76 // to bahubuddhI chivio kuNiUNaM sakkhiNaM amaccajaNaM / nivaI niyadattavayaNo ANei sovannabhiMgAraM // 77 // taM pUiUga pabhagai eyassa muheNa pavisiuM jo u / nissaraI nAleNaM so naNaM havaha sacivavaro // 78 // dhRtto kalasamuheNaM pavisiya nAleNa nIsaraha jjhatti / diveNa pahAveNaM hariseNaM vihasiyasarIro / / 79 // bhaNio vi NegavAraM macco sattIe virahio tattha / paviseuM pi na tIrai bahubuddhI bhaNai to nivaI / / 80 // eso ciya pahu! sacco eyassa na jeNa erisA sattI / duio uNa nIsario naNaM divAi sattIe / / 81 // jaMpei tao dhutto jaM bhaNiyaM kiM pi taM mae vihiyaM / bahubuddhi ! saccabhAsaya ! maMtipayaM desu maha // 39 // RECACCORD ING
Page #89
--------------------------------------------------------------------------
________________ iNDiM // 82 // jo sujjhai so maMtI haveha iya havau tujya maMtitaM / niyagehi ciya na uNo ittha va ahavA vi annattha // 8 // jeNa mae maMtitte sAmanna ciya kayA iha vivakkhA / suranaranicchayaNatthaM divaM pi imaM mae vihiyaM // 84 // nUNa tumaM devo ciya savvaM saccaM kahesu majjha tumaM / bahubuddhibuddhiraMjiyacitto so kahai saccamiNaM // 85 // dadRNa caMdarehaM samAgao bhogasuhasamIhAe / tIe sIlapahAvA maNicchiyaM neva maha jAyaM // 86 // tahavi ahaM aviraco thakko gehami bhogAsAe / annaM savaM tujhaM pi paccarakhaM ki pi jaM jAyaM // 87 // so devo saMpatto adaMsaNaM aha bhaNei mNtisuo| naravara ! viyarasu hAraM majjhaM taM ceva airammaM / / 88 // luddhamaNo mahinAho na samappai kahavi tassa taM hAraM / sudhaNuamaceNa tao gADhaM kuvieNa so bhaNio / / 89 / / no viyarai taM tahavi hu maMtI melittu nyrsvjnnN| pabhaNai naravara ! amhe na vasAmo tujjha nayaraMmi // 10 // jeNaM kassa vi gehe jaM ki pi havissai asurammaM / taM giNhasi deva! tumaMtA loo habau kaha ittha // 91 // nIsario nayarIe loo sayalo vi miliya egastha / aha ciMtai mahinAho maha rajaM kerimamiyANi / / 92 // loeNa viNA egasma niSphalaM ittha ranamajjhi cha / mahinAho piTThIe gaMtUNa bhaNai niyaloyaM / / 93 // ego maha avarAho khamiyo no kuNemi puNa annaM / appai taM ciya hAraM bahubuddhI giNhae jjhatti / / 94 // sayalo vi purIloo niyaniyaThANaMmi Agao ttto| siTThidhaNAvahagehe gaMtUNaM bhattisaMjutto // 95 / / sudhaNuamacco raMjiyacitto kumarassa deha niyadhUyaM / vijayavaI duNDaM pi hu pANiggahaNaM tao jAyaM // 96 // kaDavayadiNAvasANe niyajaNaukaMThio amccsuo| siTThidhaNAvahadhaNapiyapayakamale namiya pabhaNei / / 97 // tumhAemA niyadaMsaNeNa suhiyaM kuNemi sayaNajaNaM / caMpAe nayarIe gaMtUmamiyANi kayakicco / / 98 // buddhI gihae jjhatti rajiyacitto kumarassa deha sAdhaNAvahadhaNapiyapayakamala 98 //
Page #90
--------------------------------------------------------------------------
________________ paaiakhaasNghe| // 40 // tAI vi muNiyamaNAI sammANaM kuNiya pariyaNaM dAuM / bhattIi kayapaNAma dinnAsIsaM visarjati // 99 // sudhaNuamacaM namiuM || bhAvanAvijayavaIpiyayamaM tahA gahiyaM (u)| niggacchai nayarIe bahubuddhI bahujaNasameo // 100 // patto kameNa ranaMmi tattha pikkhei prabhAve muNivaraM egaM / kAussaggeNa ThiyaM nimmalacitto viciMtei // 1.1 // nimmamanirahaMkAro gayaloho cattasabavAvAro / pariha bahubuddhiriyagihAvAso dhanno eso cciya murNido // 102 // gihavAsaMmi vasaMto jaMna kuNai natthi kiM pi taM loe / jeNaM vijaya kthaankm| nariMdo vi gaMjio lohasuhaDeNaM // 103 // taha gihavAsAu cciya jAo desaMtaro duhAvAso / tamhA muNiNo dhannA keNa vi na paoyaNaM jANa / / 104 // iya bhAvito bhAvaNamaNahaM magge kameNa gcchNto| saMpatto niyagehe jaNayANa samappiuM hAraM | // 105 // paNamei tAyacalaNe vijayavaIbhajasaMjuo kumro| nibUDhaniyapainnaM jaNao taM kuNai ucchaMge // 106 // 4. aha taM bhaNaMti tAI harisabharullasiyaaMsunayaNAI / rUsaMti uttamajaNA gurUNa kiM rukkhasikkhAe ? // 107 // dAki vaccha ! tumAu ciya hAro amhANa vallaho eso / jaM desaMtaradukkhaM sahiyaM emeya kumara! tae / 108 // tuha virahe jaM dukkhaM sahiyaM amhehiM ettiyaM kAlaM / taM vairINa vi naNaM haveu mA kahavi kaiyAvi // 109 // tA putta ! kattha tumae laddho eso kaI varo haaro| parivAreNa kahio vittharao sylvutto||110|| bahubuddhiNA vi jiyasattunivaiNo kahiya sayalavuttataM / hAro mukko calaNesu teNa tasseva so dino // 111 // namiUNa mahInAI samAgao niyagihami so saI / siddhidhaNAvahaloyaM visajae kuNiya paDivati // 112 // vijayavaIi sameo saMsArasuhAI sevae nicaM / gamai ya so bahukAlaM bhAvito mAvaNaM evaM // 113 / / arasaM virasaM rukkhaM sujitu sahati vivihaughasagge / saMsAravArirAsiM taraMti tAriMti abe vi // 40 //
Page #91
--------------------------------------------------------------------------
________________ // 114 // gayakovA vi hu nijiyaaMtaraaviggagADhamAhappA | sabaMgamuvasamasirIuvagUDhA taha vi nIrAgA // 115 // te ciya muNiNo ghanA ahaM pi kiM tariso havissAmi / kammi vi diNaMmi kallANakArae caiya savaM pi // 116 // ima bhAvaNAsameo cavidhamme kama aMte / AukkhayaMmi patto suraloe jhuMjai suhAI / / 117 // iti bhAvanAprabhAve bahubuddhikathAnakaM samAptam / ht anityatAviSaye samudradattakathAnakam - jIyaM dehaM pemmaM piyasaMgo juvaNaM ghaNaM cavalaM / siTThisuo dihaMto samuddadatto va ittha // 1 // rAyagihaM nAmeNaM nayaraM jiNadhammabhAviyajaNohaM / pAlai rajaM nivaI jiyasattU tattha jiyasattU // 2 // tatthatthi mahImaMDaNa maNavarayaM dhammakammakayacitto / sAgaradatto seTThI ghaNau va samiddhidullalio || 3 || jiNacaraNakamalamasalI kamalA nAmeNa piyayamA tassa / tAMNaM vaccara kAlo paruparaM miliyacittANaM // 4 // suharasanimagmANa vi evaM nizvaccayAduhaM tANaM / kiM viyaraha jIyANaM samaM (vihI sahasAmaggiM 1 / / 5 / / joisiyaaNumayAiM davavaraNaM kuNaMti gahapUyaM / accaMti maMDalAI maMtiyakahieNa maggeNa // 6 // pucchaMti taNayajammaM dANaM nemittiyANa dAUNaM / rakkhaDiyamUliyAo pavAiyAo vimaggaMti || 7 || ovAiyAiM mannaMti devadevINa diTThamahimANa / kiM bahuNA ? dhuttANaM makkhaTThANAI jAyAI // 8 // taha vi hu na hoi taNao dhammaM tAiM kuNaMti savisesaM / taM natthi jaM na viyara eso suvisuddhacittANaM | 9 || aTThAhiyamahimAo kumaMti tAI jiniMdabiMbANaM / pUryati sayalasaMgha dINANaM diti dANAI // 10 // pucaMtarAyakammaM dhammapadAcA svayaM gayaM tANaM / kiciya
Page #92
--------------------------------------------------------------------------
________________ pAia kahAsaMga / // 41 // mettaM eyaM ? mokkhaM pi hu viyaraha jameso || 11 || annadiNe riuNhAyA kamalA halaMtabaddala kallolaM / jalahiM picchai sumi kahai pahAe piyayamassa || 12 || so suviNatthaM muNiuM sAhai tIe pahANasuyajammaM / sesaM (1) dhammamaNA diNAI sA gamai sukkheNa || 13 || aha paDipunne samae pasavai pucaM sulakkhaNaM dhIraM / vaddhAvaha dAsIo seDiM so deha bahudavaM // 14 // mahayAriddhimareNaM siTTI jammUsavaM tao kuNai / sumiNAnusArao se samuddadatto tti nAmaM pi ||15|| vaDai kameNa kumaro samaya teraNa gimhadivasu ca / sugahiyakalAkalAvo kameNa so juvaNaM patto / / 16 / / kaNayavaInA meNaM kannaM kaNayappahassa siTThissa / pariNAvio ya kumaro jaNaehiM mahAvibhUIe || 17 || ciMtaha ya nisAsese samuddadatto ahannasamayaMmi / jo jaNayajjiyalacchiM ubabhuMjai ahamacario so // 18 // kiM eDhieNaM ? buddhIe kiMva kiM tassa guNasamUheNa ? / jo piyaravidattaghaNaM bhuMjai aJjaNasamattho vi / / 19 / / jaNaNijaNayANa calaNe namiuM vinnavai joDiyakaro so / jaNamaggeNaM ajaya bahudavaM AgamissAmi // 20 // tAI vi bhAMti puttaya / lacchI biulA vi asthi amha gihe / evaM ciya vaccha ! tumaM bhuMjasu niccaM saicchAe // 21 // ovAyasayala ego ciya amha puto si / tumhArisANa suddalAliyANa duggo jalahimaggo // 22 // ucchAhulhasiyataNU samuddadatto payaMpae tatto | sugamaM va duggamaM vA kuNeha kiM dhIrapurisANa 1 || 23 || puvapurisajiyAI dhagAI viva icchAe 1 / je samajiya jhuMjaMti huMti te uttamA ke vi / / 24 // kiM bahuNA bhaNieNaM ? jaha taha va mae avassagaMtavaM / taM nicchayaM muNeuM visajio tehiM kahakahavi / / 25 / / aha kaNayavaI pabhaNai dahae / desaMtare gamissAmi / bAhabharulliyanayaNAe tIe aNumannio eso || 26 || tuTThamaNo so vaco gahiUNa kayANagAI vividhAI / muNiUNa suhamuhucaM acciya paDimaM anityatAviSaye samudradattakathAnakam / // 41 //
Page #93
--------------------------------------------------------------------------
________________ | GAAAAA% | jiNavarANaM // 27 // kAUNa jalahipUyaM calaNe namiUNa jaNaNijaNayANa / dinAsIso tehiM caDio vahaNami seTThisuo // 28 // vaNiuttehiM sameo suviykhnnnneymittsNjutto| patraNeNaNukUleNaM patto dImi egami / / 29 // maNaicchiyalAheNa vikiNiya kayANagAI tattheva / gahiUNa ahiNavAI teNa uppeliyaM vahaNaM // 30 / / jA kiM pi gao maggaM ucchalio tAva kaaliyaavaao| saMjAyaM vaddalayaM khalu va khe gajino meho / / 31 / / Dullei jANavataM maNa va dAriddapIDiyajaNasta / jA nijAmayaloo khivaha aho naMgare jjhaci // 32 // AulavAulahiyao ussArada jAva siyavaDe viyaDe / saMcArei ya jAva ya AulayAI subahuyAI // 33 // tA phuTuM taM vahaNaM nArIhiM ya (nArIhiyaM) icchiyaM rahassaM va / ko vi mao ko vi puNo phalaI lahiUNa uttario // 34 // sidvisuo vi hu phalahaM avalaMbai vallahaM va lahiUNa / taramANo kahakahamavi giriMmi patto girAvatte // 35 // tattha visano ciMtaha jaNaehi nivArio vi jaM ahayaM / eyajjhavasAyAo na niyatto taM phalaM eyaM // 36 // kattha gayA te mittA ? vaNiutA kattha ? kattha sA lacchI ? / niyavayaNaM daMsissaM kahaM ahaM jaNaNijaNayANaM // 37 / / je na kareMti gurUNaM sikkhaM duhajalahitAraNataraMDaM / amhArisa va pacchA te pacchAyAvaduhajuttA // 38 // maviyavayAi nAso kahiM pi no havai nUNa kaiyAvi / tato sappurisehiM sogo hiyae na kAyado // 39 // purisANa Avaya ciya yahei kasabaTTae matullataM / eyAe nivaDio jo khalu kaNayaM va so jacco // 40 !! iya duhiyamANaso vi hu niruvamamaviyaMbhamANaucchAho / paribhamahiM ( mehiM ) jalahimajjhaM ThiyaMmi sele girAvace / / 41 // vivihavaNassairamme aNeyagaMbhIraguhasayAne( inne) / bhayajagayasIhacicayamittakareNUhi dullalie // 42 // jA paco ki pi tao niyai silaM so kavADiyArUvaM / taM ugghADiya hiTTA gacchada SHOCALCHA0-900CTOR
Page #94
--------------------------------------------------------------------------
________________ pAia. IN sovANapatIe // 43 // tattha gaevaM diTuM dhavalaharaM kaNayabhittinimmaviyaM / gayaNaggalaggamANikaputtalIthaMmatoraNayaM // 44 // anityatAkahA- I dAraMmi manniviTTha duvAravAlaM maNei siTThisuo / kasseso AvAso rammo paDipunapunassa // 45 // so bhaNai imaM ThANaM viSaye sNghe| jalanihipahaNo samuddadevassa / nimmANusappayAre kaha Nu tumaM Agao ittha ? // 46 // vajarai siTThiputto taM maha daMsesu | samudradatta devayaM bhAya ! / teNaM bhaNiyaM ciTThasu ittheva tuma khaNaM ega // 47 // vinaviu niyasAmi jAvAgacchAmi lddhaaeso| gaMtUNa // 42 // tkthaankm| hA tamma pAse kuNiuM paMcaMgapaNivAyaM // 48 // vinnavaha naro katto vi Agao ko vi cidui duvAre / koUhalapaDipuno so jaMpada taM pavesesu // 49 // laddhAeseNeso pavesio teNa jjhatti sedvisuo| aha paMcavannamaNimauDakiraNavicchuriyasirakamalaMda // 50 // AmbalayathUlamottiyahAravirAyaMtapiDulavacchayalaM / rayaNaviNammiyakeUrakiraNasohaMtabhuyadaMDaM // 51 // jhaNajjhaNirarayaNakaMkaNakalAyaaMkaNayakaDayapayajuyalaM / niruvamarUvaM picchiya samuhadevaM viciMtei // 52 // gacchaMti diTThamagge nUNaM epArisA supunnANaM / maha AvaI vi jAyA iha samae saMpaisamANA // 53 / / supasano loyANaM kahamavi eso haveha jANa jae / maNavaMchiyaahiyAo lahaMti te nUNa riddhIo // 54 // sidvisueNa paNAmo tassa kao bhattinimmaramaNeNa / harisullasirasarIro dinAsaNayaMmi ubaviTTho // 55|| puTTho sureNa katto saMjAo ittha Agamo tujjha / vaNiutteNaM sabo kahio mUlAu vutto / / 56 // samma muNiUNa suro payaMpae vaccha ! natthi tuha lAho / kaiyAvi hu jalamagge hohI khalu Avaya ceya // 57 // taha vi hu vihalaM mA havai daMsaNaM devayANa teNa tumaM / vaccasu suvannadI hohI lAho tuha audo // 58 // so jaMpai jalamajjhe amuNiya ThANaMmi jAmi kahamihi / tassAeseNa tao uppADiya kiMkareNa lahuM // 59 // mukko suvanadIve so na hu syaNAI. niyaha no IB // 42 // ISHA
Page #95
--------------------------------------------------------------------------
________________ 1-0 kaNayaM / na ya damme annaM vA na ki pi jaM harai dAridaM // 60 // tatto vilakkhacittoM samuddadatto viciMtae duhio| divami parAhatte kiM puriso kuNai dhIro vi? // 61 // loyANaM dAridaM hareha jaMtuTThamANaso so vi / dhiddhI nikaruNamaNo bhayaThANe ittha maM khivai / / 62 // rudveNa teNa mukko lohaM damittu ittha ThANami / kaha annaha tattha ciya na ki pi dinaM maha sureNa // 63 // uttamajaNA vi evaM kuNaMti jaM vippayAraNaM kahavi / tA kaha pAvau sokkhaM khaNaM pi amhAriso loo / / 64 // ahavA no dAyabo doso kassAvi keNa kaiyAvi / putvajiyakammAo havaMti jaM sukkhdukkhaaii||65|| taM kiM pi dahaM jAyaM samuddadattassa tami samayaMmi / jaM na kahiuM na sahiuM tIrijai annapuriseNa // 66 // aha kuNiya pANavittiM phalehiM so tattha sIyabhayabhIo / kaDehiM pADiUNaM jalaNaM jAlei rayaNIe // 67 // bhUmI suvannarUvA saMjAyA tAvabhAvao tattha / so harisaparo jAo taM picchiya'NabhaviDhi va / / 68 / / muNiuM suvanabhUmi khaNiUNaM kuNai iTTiyAo to| dinne jalaNe tAo suvannarUbAo piccheda // 69 // tammi samayasmi patto mAulao sohaDo kahavi tattha / abatisthiyavahaNAo olakkhiya taM payaMpei // 70 // vaccha! kahaM iha patto ego cciya kaha va kaha va dINamaNo / taM paNamai muNiUNaM sidvisuo vihasiyA sarIro // 71 // laJjoNNAmiyavayaNo niyavuttaM kahittu sarva pi / sabAu iTTiyAo tassa cciya khivada varNami // 72 // AruhiUNaM tehiM vahaNaM to pilliyaM girAvatte / saMpattaM nijAmayaloo dINo payaMpei / 73 // ummaggeNaM evaM saMpacaM jANabattamaidagge / na calA iha ThANAo kahamavi kiM kijaiyANi / / 74 // eso dIsaha jeNaM aiduggo pahao girAvaco / iha patto niyaThANe jAi jaNo garuyaputreNa // 75 // AulabAulahiyayA jAyA save vimukjiiyaasaa| jalanihigamaNa % AE%ACH
Page #96
--------------------------------------------------------------------------
________________ paaiakhaasNghe| anityatAviSaye smudrdttkthaankm| // 43 // % | viratto samuddadatto payaMpei / / 76 // bhagge vahaNe laddheNa phalahakhaMDeNa ittha ThANaMmi / patteNaM sakkhaM ciya samuddadevo mae diTTho // 77 / / aha sohaDeNa sahio bhameha so taM na pikkhae tattha | ahavA vAraM vAraM suravaggo dIsae kaha vi / / 78 // khinno samuddadaco tattha ya ciMtei Avaya ceya / pANappavAsaheU jAei pae pae majjha // 79 // dukkhasamudde khitto karuNAThANaM ahaM sureNAvi / puvakkiyakammANaM hariuM ko tIrai vivAyaM / / 80 // vaNiuttamittalacchIvicchohaduheNa khinnadeheNa / gayaNaMgaNasaMbhUo nisuo saddo amayatullo // 81 // vaNiutta ! ahaM succiya suro tae iha pahAyasamayaMmi / AullanaMgarehiM sajjaM vahaNaM kuNeyavaM / / 82 // jeNAgacchaMti sayA bahave bhAruMDapakkhiNo ittha / tappakhavAyavahuM pavaNapilliyaM jANavattamiNaM / / 83 // nivaDissai suhamagge itthatthe ko vi neva sNdeho| aha bhaiNibhAuNo so kahei savvaM pi vutte // 84 // bhaNai ya kiM sacaM ciya no vA jANijae kahavi sammaM / ahavA dahidaDDataNa phukkeuM piyai khalu duddhaM / / 85 // tahavi kuNijai eyaM tehiM tao siyavaDo kao punno| AullayavaggakarA saMjAyA dhIvarA jjhatti // 86 // jA caDio sayalajaNo tA pattA nahapaheNa bhaaruNddaa| taM pakkhavAyahariyaM vahaNaM pattaM sumagaMmi / / 87 / / puNaladdhajIviyA viva saMjAyA harisanimbharA dhaNiyaM / pacA kameNa nayare rAyagihe kayamaNucchAhA / / 88 // bahibhAe uttAriya savAI kayANagAI sivisuo / samuvanjiyabahudavo saMpatto niyayagehaMmi // 89 // paNamaha samuddadatto calaNe jaNayANa mttisNjutto| laddhAsIso sAhai acchariyakaraM niyaM cariyaM // 9 // sovannaiTTiyAo gahiUNa gao nivassa pAsaMmi / pAhuDamappiya jiyasattunivaiNo namaha payapaume // 91 / / supasannamANaseNaM suMkaddhaM teNa tassa paricattaM / tatto samlaM riddhi niyapiuNo daMsai pahiho // 92 // ciMtai sAgaradaco sAhijeNaM imassa % HAE%CRECEIO % % % %
Page #97
--------------------------------------------------------------------------
________________ %A4%AC ROCHOCHA -70-10-% puttassa / amhANa pacchimavayaM gacchissai sukkhabhAveNa / / 93 // ucchAhabuddhidhIrimatharovayAricapunasaMpatto / jeNa'mha esa taNao paDipunAso guNAvAso // 94 // tassAgamami siTThI vaddhAvaNayaM kuNei riddhIe / aha rattijAgarAo visUiyA tassa saMjAyA // 95 // nayarapahANehiM tao kayovayAre vi NegavijehiM / paMcataM saMpatto samuddadatto khaNeNAvi / / 96 / / jaNaNI jaNao tatto puttaguNe sumariUNa jUrei / aMdhANa va daMDasamo bancha ! tuma kantha dIsihisi ? // 97 // amhANa buDvabhAve ko putta ! kuNimsaI parittANaM / paradukkhamajANaMto kattha gao caiya sayaNajaNaM // 98 // jai thopadiNehi ciya amhANaM gihAu ciMtiyaM gamaNaM / tA kIsa putta ! tumayaM uppanno ittha paDhamaM pi / / 99 / / kiM vaccha ! tuma jAo ainihara mANaso khaNeNAvi / vilavaMtANa vi amhANa jeNa na hu uttaraM desi / / 100 // vilavaha bahuppayAraM kaNayavaI asahaNijakA dukkhabharA / eyAgiNiM caittA meM nAha ! gao tumaM kattha ? // 101 // pANemavirahiyANaM jammo itthINa niSphalu ceya / bhoguvabhogasuhAI jeNaM dUreNa jAyAI / / 102 / / dukkhANa parittANaM kuNissaI ko tae viNA nAha ! / ko vA sulaliyavayaNaM viyarissai majjha duhiyAe // 103 / / pANappiye ! kiM tumayaM ruTTho si ? na desi jeNa paDibayaNaM / sumaremi kiM pi no niyamavarAhaM taha vi khamasu tumaM / / 104 // uttamajaNANa kovo paNivAyaMto havei khalu jamhA / pANesa ! egavAraM desu tuma majjha paDivayaNaM / / 105 / / re ! diva! tae paDhamaM no gahiyA kaha ahaM akaruNeNaM / jeNa na havija kaiyAvi bhAyaNaM erisaduhANaM // 106 // jaNaehi ya mayakiccaM sayalaM pi kayaM samuddadattasma / taha vi na gacchai tANaM dukkhabharo kahavi hiyyaao||107|| aha dhammaghomapahuNo pattA gehami muNiyaparamatthA / paNamada sAgaradatto ubavesiya AsaNe pavare // 108 / / soyabharulliya. %%ALoCo -- 4-%- -)
Page #98
--------------------------------------------------------------------------
________________ pAia. khaasNghe| anityatA viSaye samudradatta. kthaankm| M // 44 // nayaNANa tANa suyrynnvirhiyaann| soyaMdhayArataraNiM kuNaMti te desaNaM pavaraM // 109 // ema kayaMto sabANa nUNa sAhAraNo sayAkAlaM / maviveyANa na jutto tA soo iTThamaraNe vi // 110 // jaI paMcattaM patto jIvai tA nUNa kijae soo| agraha niyadehasma ya dhammasma ya hoi parihANI // 111 // tAruNyaM karikarNatAlacapalaM lkssmiistdditsnnibhaa| sambandhaH zarada bhravisa(bhrAmaharaH premendracApopamam / / AyurvAyuvidhUtatUlataralaM saMsAriNAM sarvadA / mucyA dharmamanuttamaM kimapi no nityaM bhave dRzyate / / 112 // dAriddagirivihaMDaNakulimamamo bhvsmuddbohittho| eka ciya jiNadhammo loyANa maNicchiyaM jaNai // 113 // sAgaradatto kamalA kaNayabaI dhammadesaNaM suNiuM / jiNadhammamANasAI tinni vi jAyAI savisemaM // 114 // guruNo vinie ThANe saMpattA tehiM namiyapayapaumA / kAlaM gati tAI jiNaguruzyasevaNaparAI // 115 / / paMcaparameTThimaMta sumaraMtAI visuddhabhAvAiM / niyAusamattIe kameNa pattAI devattaM // 116 / / // iti anityatAviSaye samudradattakathAnakam samAptam // A %AE%A5 % // 44 //