________________
पाइअकहासंगहे ।
॥ २२ ॥
जाइ कह वि तहिं । जीवियलुद्धो ता तं इत्थीगाहं परिच्चयसु || १९|| सा भणइ भोयणेण वि पओयणं नेव देव ! तेण विणा । उववासदुयं तीए संजायं नरवइस्सावि || २० || अह मंती अनियंतो अन्नमुत्रायं कहिं पि ( कहं पि) बुद्धीए । लहिऊण चिट्ठियासुं पइगेहं लोयनामाई ॥ २१ ॥ कलसे निक्खिवियाणं मज्झाओ नीहरेइ जस्सेसा । सो पुरिसो तंमि दिणे समाणए एगबीजउरं ।। २२ ।। तस्स पुरिसस्स तुट्टो राया वियरेड दम्मसोलसयं । सो पावड़ पंचतं आणीए तम्मि रयणीए ॥ २३ ॥ एवं पड़ दियहं चिय नयरं सव्वं पि दुक्खियं तत्तो । नीसरमाणं धरियं नरवइणा गहिय संकलिए || २४|| कल्लदिणे मह वारो समागओ तं मए समणीयं । न मओ अजप्पभिहं न मरिस्सर को वि इह कुमर ! ।। २५ ।। तं कहियं इत्थ मए हरिसियचित्तो तओ जो सच्चो । नयरीए उच्छाहं (च्छवं) कुणेड़ पुणलद्धजम्मु व ।। २६ ।। एएण कारणेणं महूसवो इत्थ अज संजाओ । भणियं कुमरेण तओ विहसियमुहकमलहियएण ॥ २७ ॥ जं कहियं सिट्टि ! तए तमहं सव्वं मुणेमि पुवि पि । जं पुण न मओ तुमयं तं चिय मह कारणं कहसु || २८ || अह भणइ धम्मदासो स्यणि सव्वं पि एगचित्तेण । पंचपरमिट्टिमतो ज्झाओ जिणधम्मनिरएण ।। २९ ।। जाए पहायसमए गंतूणं वाडियाइ सुन्नाए । अणुजाणेमि भणित्ता नवकारं सुमरियं हियए ||३०|| बिजउरीए गहियं फलमेगं जाव ताव सहसति । पच्चक्खीहोऊणं भणियं केणावि देवेण ॥ ३१ ॥ सिट्टि ! अहं नयरीए पुव्वि एयाए आसि भोजनिवो। एसो रम्मो रामो कीलाठाणं सया मज्झ ।। ३२ ।। सयमेव मए एए बिजउरी के लिचूयदक्खाओ । सिंचिय जलेण फलफुल्लसंजुया विद्धिमुवणीया ||३३|| मह एसो आरामो नियपाणाओ वल्लहो अहियं । एयस्स फलं फुल्लं जो गिण्हइ तं हणेमि अहं ॥ ३४ ।। पुवंभवसिणेहेणं मरिडं इत्थेव वंतरी जाओ । तमहं हणेमि जो खलु गिण्हह एयस्स फलफुलं
नवकार
फले
| सौभाग्य
सुन्दरकथानकम् ।
॥ २२ ॥