SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पाइअ. कहासंगहे। तपोविषये अघटकथानकम्। ॥२९॥ कास्कललकारक साहियं तेण ।। १२५ ।। जंपा पहायसमए दटुं सपियं निवं पयहवग्गो । अन्ज रयणीए जायं सामिअ ! एयं किमच्छेरं ? ॥ १२६ ।। सबो वि तस्स कहिओ तेणं कुलदेवयाए वुसंतो। निव्वुयहियओ तत्तो पालइ पुरिसुत्तमो रजं ।। १२७ । सो मणवंछियभोए तीए समं भुजई बहुं कालं । अनदिणे उजाणे समामयं मुणिय मुणिनाहं ॥१२८ ॥ कुसुमसिरीए समेओ पत्तो पुरिसुत्तमो महीनाहो । नमिऊण साहुचलणे उपविट्ठो उचियठाणमि ।। १२९ ॥ मुणिणा वि समारद्धा गंभीरसरेण देसणा पवरा । धम्मो चउप्पयारो सारो चिय इत्थ संसारे ।।१३०।। तत्थ वि तवे विसेसो दुच्चिन्नाई पि नूण कम्माई । जस्स पहावा विलयं गच्छंति जणाण मयण व ॥ १३१ ॥ तवमाहप्पवसेणं करमणो वि हु न पारए काउं । लोयाणं उवसग्गं तम्हा तत्थेव जइयत्वं ॥ १३२ ॥ इय देसणं सुणेउं मुणिनाहं पणमिऊण नियठाणे । संपत्तो नरनाहो सुहेण सो गमइ दियहाई ॥ १३३ ।। सिरिकुसुमसिरीदेवीसहिओ पुरिसुत्तमो कुणइ धम्मं । सम्मं जिणमणियं दाणसीलतवभावणारूवं ।। १३४ ॥ नियआउसमत्तीए मरिऊण गयाई देवलोगंमि । मिहुणचणेण तत्थ वि भुजंति जहिच्छिए भोए ॥ १३५ ॥ पावेह तवपहावा मयंकरेहा भवंतरे पत्ते । मणइटुं पाणपियं तं चिय मोरं महीनाहं ॥ १३६ ॥ इति तपोविषये मृगाङ्करेखाकथानकं समाप्तम् । -- - तपोविषये अघटकथानकम्-तं किं पि नत्थि जं न हु सिज्मइ लोए तवप्पहावेण । अपडेण जहा पत्तं दासीपुण वि सुरजं ॥१॥ इंदपुरीए समाणा भारहखेत्ते अवंतिदेसंमि । अस्थि विसाला नयरी नामेणं सिरिविसाल चि ४ ॥२९॥
SR No.034180
Book TitlePaiakaha Sangaha
Original Sutra AuthorN/A
AuthorManvijay, Kantivijay
PublisherVijaydansuri Jain Granthmala
Publication Year1952
Total Pages98
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy