________________
पाइअ. कहासंगहे।
नमिऊण जणयचलणे चंपाए एइ सो पुणवि ॥ ११७ ॥ देवीयो जिणधम्म कुणंति झायंति दो वि नवकार । पालंति बहुं कालं रजं मोए य भुजति ॥ ११८॥ जिणभवणवसहिवरपुत्थएसु बियरंति चंचलं लञ्छि। पंचपरमेट्ठिमंतं झायंति विसेसओ ताई॥११९॥ नियआउं पालेउं अंते नवकारसुमरणपराई । तिमि वि ताई कमेणं सुरलोए सुरवरा जाया ॥ १२० ।।
इति नवकारफले सौभाग्यसुन्दरकथानकम् ॥
| तपोविषये
मृगाङ्क
रेखा
॥ २५॥
कथानकम् ।
ॐॐॐ%
CCC
तपोविषये मृगाकरेखाकथानकम्-अइनिविडं पि हु कम्मं विलयं गच्छइ तवपहावेण। गाढपजलंतजलणेण मयणपडिबिंब( पिंड विव) लोयाणं ।। १॥ तं नस्थि जं न जायइ तवप्पहावेण भवलोयाण । खयरी मयंकरेहा दिढते इत्थ नायबा ॥ २॥ उजेणी अस्थि पुरी सुरजदुल्ललियलोयरमणिजा । परिपालइ तहिं रजं महिंदसीहो महीनाहो ॥ ३॥ पंचसयाणं मज्झे अंतेउरियाणं वल्लहा एगा। पीइमई नामेणं सीलुजमधम्मगुणकलिया ॥ ४ ॥ अन्नदिणे नरनाहो उवविट्ठो चिट्ठए नियसहाए । पडिहारेणं नमिउं विश्नत्तो पिहियवयणेण ॥ ५॥ अप्पुबसुत्तहारो वंछह देवस्स देसणं सामि ! | पभणइ महिंदसीहो सिग्धं पविसेसु तं इत्थ ॥६॥ पडिहारेणं मुक्को नरनाहं पणमिउं समप्पेई । कट्ठमयमोरमेगं सो साहिय (इइ) तस्स पुचतं ॥ ७॥ कीलियसंचाराओ उप्पयइ नहेण एस नरनाह ! । इय सुणिय तेण दिनो वरहारो सुत्तहारस्स ।। ८॥ नरनाहो अत्थाणं विसज्जए ज्झत्ति कोउहल्लेण । उवविसिय मोरपिढि संचारइ कीलिङ एसो॥९॥ आयासेणं भमिउं सयलदिणं जत्थ तस्थ वि सुहेग । रयणीए नियनयरे महिंदसीहो समेइ तओ ।।१०।। मोरपहावेण सया उप्पयइ नहेण जेण तेणेसो । लोय
॥२५॥