________________
पाइअ
कहासंगहे ।
॥ ११ ॥
पुचभवम्मि अभावो संजाओ जसवईइ मुणिदाणे । तेणेस रम्मपुत्तो पढमो एयाह न हु हुआ ।। ९० || धम्मबईए दाणं दिनं तेणेस रम्मपुचो य । संभूओ दाणाओ तं नत्थि न जं हवह इटुं ॥ ९१ ॥ इअ केवलिणो वयणं सोऊणं ताण तत्थ संजायं । जाईसरणं तचो नियचरियं पंच विनंति ।। ९२ ।। अह पभणइ नरनाहो मज्झ अपुत्तस्स पुवमवपुत्तं । नियरजे ठविऊणं गिहिस्सामी अहं दिक्खं ।। ९३ ।। पभणेइ मुणिवरिंदो अविलंबं कुणसु चितियं अत्थं । तं नमिउं नरनाहो लोयजुओ जाइ नियठाणं ।। ९४ ।। सहजणसम्मएणं सविसेसं पुच्छिऊण पुण सेट्ठि । अंबकुमारं नियए ठवेह रअंमि नरनाहो ॥ ९५ ॥ धम्मरहो कयकिच्चो होऊणं जाइ केवलिसयासे । गिण्डिय पद्दजभरं पालिय पत्तो य सुरलोए || ९६ || सिरिविजयसेणरन्नो धूयं परिणेइ कुसलवइनामं | अंबकुमारो रअं पालइ नाएण संपन्नं ॥ ९७ ॥ जाओ कमेण पुत्तो कुसलवईए तओ विभूईए । देवकुमारो नामं तस्स य दिनं सुहमुहुत्ते ॥ ९८ ॥ कंथयजणयसमेओ धम्मवईजसवईए संजुत्तो । कुसलवईए सहिओ नरनाहो मह दिहाई || ९९|| अंबकुमारो निवई देवकुमारं ठवित्तु नियरजे । सङ्घजणं खामेउं दाणं दाऊण सविसेसं ॥ १०० ॥ कंथयधम्मईए जसवइजणणी कुसलवईए य । संजुत्तो गिण्देइ पवअं मुणिवइसयासे ॥ १०१ ॥ पालेऊणं दिक्खं कमेण सवाई वाई मरिण । सुविसुद्ध भावणाई लहंति देवत्तरिद्धीओ ।। १०२ ॥ इति दानविषये चंडगोवालकथानकं समाप्तम् ।
दानविषये कृपणश्रेष्ठिकथानकम् – जो वियरह नियरिद्धिं सत्तसु खेत्तेसु सुद्धभावेण । इंदसमाणो देवो सुरलोए हवइ किविणो च ॥ १ ॥ लच्छिविलासं नामेण पुरवरं अस्थि लच्छिदुल्ललिअं । लच्छीनिलओ सेट्ठी नयरपहाणो वसई तत्थ ॥ २ ॥ नवकोडीउ निहाणे नव जलमग्गंमि नव थलपहंमि । नव नियपुरस्त मज्झे वट्टंति सया वि सिट्ठिस्स
दानविषये
कृपण
श्रेष्ठीकथानकम् ।
॥ ११ ॥