Book Title: Karnamrut Prapa
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
Catalog link: https://jainqq.org/explore/003405/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ rADAsmAna purAtana ganma mAlA * pradhAna sampAdaka-padmabhI jinavijaya muni, purAtattvAcArya [sammAnya saJcAlaka, rAjasthAna prAcyavidyA pratiSThAna, jodhapura] unthAGka 2 karNAmRta-prapA 000000 - kA za ka saMzodhita malya 7./0/ rAjasthAna rAjya saMsthApita rAjAjA sa43 dinoM rAjasthAna prAcyavidyA pratiSThAna7 ke anusAra jodhapura (rAjasthAna) skaan kichu RAJASTHAN ORIENTAL RESEARCH INSTITUTE, JODHPUR vi., jAyA comana Jain2 For Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ yAvazyAca purAtA gAvAlA rAjasthAna purAtana granthamAlA pradhAna sampAdaka - padmazrI jinavijaya muni, purAtattvAcArya [ sammAnya saJcAlaka, rAjasthAna prAcyavidyA pratiSThAna, jodhapura ] granthAGka 2 bhaTTa somezvara kRta kaNAmRta-prapA pra kA zaka rAjasthAna rAjya saMsthApita rAjasthAna prAcyavidyA pratiSThAna jodhapura ( rAjasthAna ) RAJASTHAN ORIENTAL RESEARCH INSTITUTE, JODHPUR Page #3 -------------------------------------------------------------------------- ________________ rAjasthAna purAtana granthamAlA rAjasthAna rAjya dvArA prakAzita sAmAnyataH akhila bhAratIya tathA vizeSataH rAjasthAnadezIya purAtanakAlIna saMskRta, prAkRta, apabhraMza, rAjasthAnI, hindI aAdi bhASAnibaddha vividha vAGmayaprakAzinI viziSTa granthAvali pradhAna sampAdaka padmazrI jinavijaya muni, purAtattvAcArya sammAnya saMcAlaka, rAjasthAna prAcyavidyA pratiSThAna, jodhapura ; graoNnareri membara oNpha jarmana orienTala sosAiTI, jarmanI; nivRtta sammAnya niyAmaka (oNnareri DAyarekTara ), bhAratIya vidyAbhavana, bambaI; pradhAna sampAdaka, siMghI jaina granthamAlA, ityAdi granthAGka 2 bhaTTa somezvara kRta karNAmRta-prapA prakAzaka rAjasthAna rAjyAjJAnusAra saJcAlaka, rAjasthAna prAcyavidyA pratiSThAna jodhapura ( rAjasthAna ) Page #4 -------------------------------------------------------------------------- ________________ bhaTTa somezvara kRta - - karNAmRta-prapA sampAdaka padmazrI muni jinavijaya, purAtattvAcArya sammAnya saJcAlaka, rAjasthAna prAcyavidyA pratiSThAna, jodhapura prakAzanakartA rAjasthAna rAjyAjJAnu saJcAlaka, rAjasthAna prAcyakyiA pratiSTAna jodhapura ( rAjasthAna vikramAvda 2020 ) prathamAvRtti 1000) bhAratarASTrIya zakAbda 1885 / khristAda ra ( mUlya 2.25 pradhAna sampAdakIya vaktavya evaM TAiTala pRSTha ke mudraka- sAdhanA presa, jodhapura zeSa bhAga ke mudraka- nirNaya sAgara presa, bambaI / Page #5 -------------------------------------------------------------------------- ________________ viSaya-tAlikA subhASita-viSayA: puSThAGka: stavanam 1 lakSmI : 2 kAmaH 3 lobhaH 4 kalisvarUpam / kunarendranindA 6 durjanaH manasvI vidhiH nirvedaH prakIrNakAvyoktayaH zamaH 12 upadezAH 13 zrIkRSNaprArthanA sajjana-durjanavarNanA [kItikaumudIkAvyAntargatA) saMsArasthitivarNanA prakIrNasUktAni pariziSTam [padyAnukramaNikA] 0 0 8 ernational www.jainel Page #6 -------------------------------------------------------------------------- ________________ FOREWORD With the publication of Karnamrtaprapa an interesting anthology from the pen of a remarkable poet of medieval Sanskrit literature is presented to the world of Sanskrit learning. Somes'vara or Somes'varadeva, as he prefers to call himself, was born in the family of the hereditary priests of the Calukya Kings of Gujarat ruling at Anahilvad Patan. He was the royal priest of King Bhimadeva II and a close friend of Mahamatya Vastupala who was a great patron of literature and art and will be ever remembered along with his younger brother Tejapala as a builder of the famous Jaina temples on Mt. Abu. First half of the 13th century A.D. was the period of Somes'vara's active life. Somes'vara attempted diverse forms of Sanskrit literature like Mahakavya, Nataka, Stotra, Anthology, and Prasastis of various temples built by Vastupala and also by King Viradhavala and his son Visaladeva. For an exhaustive account of the life and works of Somes'vara the curious reader is referred to Literary Circle of Mahamatya Vastupala and its Contribution to Sanskrit Literature (pp. 44-56, 88-94, 103-107, 112-118, 128-130, 136-138, 140-142) by Professor Bhogilal J. Sandesara, published in the Singhi Jaina Series as no. 33. Out of the various works by Somes'vara, his two Mahakavyas-Kirtikaumudi describing the good deeds of Vastupala and Surathotsava, a mythological poem-were published in the Bombay Sanskrit Series and Kavyamala Series respectively. His Ullagharaghava Nataka, dramatizing the story of the Ramayana, has been recently published in the Gaekwad Oriental Series and Ramasataka, a hymn to Kama with two commentaries, is under print in the same series. Prasastis composed by Somes/vara are already published in various journals and then in collections of inscriptions like the Pracina Jaina Lekha Sangraha. The Karnamrtaprapa, an anthology of verses, was the only work of Somes'vara which remained to be brought to light. Anthologies may be the composition of one author on various topics or selection from earlier authors. The Karnamrtaprapa belongs to the former class, as all the 217 verses in it are Somes'vara's own Page #7 -------------------------------------------------------------------------- ________________ [2 ] compositions. This shows that Somesvara was a versatile literary figure who composed stray Subhasitas as well as big works like Nataka and Mahakavya. This edition of the Karnamrtaprapa has been prepared from its only available manuscript preserved in the Government Collection of MSS. (no. 39 of 1871-72) deposited at the Bhandarkar Oriental Research Institute, Poona. The text was printed some years back, buc the publication was delayed on account of several reasons. It is a matter of great satisfaction to me that the book is out now. I have no doubt that it will be useful in the study of medieval Sanskrit poetry in general and in a detailed study of Somes'vara's literary works in particular. MUNI JINA VIJAYA Rajasthan Oriental Research Institute, Branch: Chittodgadha (Rajasthan) 28-2-63 Page #8 -------------------------------------------------------------------------- ________________ rAjasthAna purAtana granthamAlA ranavAsiSavArisaramAMtachADragadAdhakamIpavanAmanataSA tAnasatapramAditayAmayAphalamanimatAnaHzaMkaravAyadhAvana vAyotarikagaNAmAnaMmavAlavatamupAzritannadavaujavA-ma mataramAjhavAnilavAjhAvAno sAraschanaekhAnAprANa joNpraatiptvopraastomvraadvnksstaaktimaa18|| nayanASitamzrIrakarasAmadhArAvAvarAvatAkatiSI nApinagavalI meghammIchAnavAlAzavaprasunimiItavasara viro citrAzasiAtapakSadazAMtAnaMdanIyavanAgaragarya mahiranadhInatA jASitapradhAnAmnAlisliAvibhAga/ yaaghvaajhlikhitNmyaayvidmchaaiivaamndo| vinIyatAnaktambhakalyANamala) zrI maMgalamambAzrI 'karuNAmRta prapA'kI hastalikhita prAcIna pratike antima patrakI pratikRti Page #9 -------------------------------------------------------------------------- ________________ national www.jaineli Page #10 -------------------------------------------------------------------------- ________________ Thakura- somezvaradeva - viracitA karNAmRta prapA subhASitAvalI yaM padmA sevate padmAzayeva jalazAyinam / sa vaH karotu kaMsAriH saMsAravyayamavyayam // 1 // taM smarAmi smarAmitraM yenAsmi smaraNAdapi / zubhAnAmazubhAnAM ca karmaNAmaNIkRtaH // 2 // antarsampApAtanirmuktadehAn __ mAnUddha gcchto'nucchlntii| anvetIva lehataH sIkarANAM zreNiryasyAstAmahaM naumi gaGgAm // 3 // kaSTAnaSTApi nirvizya rasAMstaSvadya niirsH| zrIkumArasuto brUte pipAsunavamaM rasam // 4 // viSayarasanirantarAnupAna prakupitamohakaphopagumphitAtmA / trikaTukaguTikAmiva trivedI vadanagatAmahamanvahaM vahAmi // 5 // yo yaH prAdurabhUd bhAvo bhavaM bhAvayato mama / sa sa baddho mRSA-mAyAbaddhaM bodhayituM jagat // 6 // saMsAro'yamasAraH prasiddhametat tathApi kathayAmi / jAgaryate hi suptaH punaH punaH sAdhu bodhAya // 7 // aho! saMsArakArAntarmAyAnigaDitAtmanAm / dRzyate jAtu jantUnAM nivRtirna kathaJcana // 8 // kecid dyumnAya dhAvanti pradyumnAya ca kecana / noyuke ko'pi dharmAya sarvAbhipretahetave // 9 // Page #11 -------------------------------------------------------------------------- ________________ ThakkurasomezvaradevaviracitA 1. atha lakSmIH / uccairga samAropya naraM zrIrAzu gacchati / dausthyadattAvalambo'tha sa tasmAdavarohati // 10 // jitaM lakSmi ! tvayA yasmai janastamapi sevate / dhanaM nikArapUrvaM yaH pradatte pretanAthavat // 11 // mahAnvavAyAn zubhazuddhabuddhIn sevA''gatAnADhyacarAnavekSya | jAtaH zriyA mUDha ! kimUDhagarvaH sthirazvalaM cintaya zIlamasyAH // 12 // yallAbhAya mahIbhujaH kumatayo dUrAdupazlokitA nairAzyaM gamitAH zrutismRtivido yattRSNayA te'rthinaH 1 yadrakSArthamazAyi rAtriSu sukhaM na steyabhItyA mayA nApRSTo'smi tayA rayAt kamalayA yAntyA'tiniHsnehayA 13 namastubhyaM tasyai prakRticapale ! devi ! kamale ! patiH pattiH pattiH patiriti yayA darzitamiha / tathA'pyetaccetastvayi kimapi jAtaspRhamaho ! na tAmyad vizrAmyatyakRpannRpasevA'dhyavasitAt // 14 // uSitvA kaMsArezciramurasi vaidagdhyamadhure bhavatyA mAtaH ! zrIridamapi na kiM zikSitamataH / deteSu dveSaM guNiSu dadhatI vezmani dhanasmayAvezAndhAnAmahamamahatAmAgatamiti // 15 // kurvantyevaM sarvalokopahAsyaM devi ! zrIH kiM na svayaM lajjitA'si / yuktaM yeSAM re ! padenAbhidhAnaM saMbodhyante devazabdena te'pi // 16 // anyAyasaMbhavA zrIranyAyenaiva yAti sA niyatam / arjanahAniklezaH kevalamavaziSyate kudhiyAm // 17 // Page #12 -------------------------------------------------------------------------- ________________ karNAmRtaprapA santaH kathaM nAma na te namasyA _vRtA vRSasyantyapi yairna lakSmIH / vayaM viraktAmapi tAM tu bhoktu msktmaasktipraashcraamH||18|| mano'sti muktaavnurktmet| nna somapAnena vinA punaH sA / tat tu zriyA siddhyati tena tasyai gataspRho'pi spRhayAlurasmi // 19 // 2. atha kaamH| yeSAM na cATuracanA na ca dRgvilAso ___ vAsovibhUSaNagaNapraNayazca nAGge / puSpAyudhaH pazuSu teSvapi durnivAraH sphAraH kathaM na sa bhaviSyati mAnaveSu // 20 // sRSTAH kasmAt kuvalayadRzazcet tadarthaM prakAmaH kAmaH puMsAM kimiha vihitaH so'pi kAmaH kRto vaa| satsaMbhogAt kimatha malathUdbhAvitaM tad vidhAtaH ! so'yaM jAtastvadupajanito mAnavAnAmanarthaH // 21 // hinasti hA mAM kusumAyudho'ya. mehyehi cakrAyudha ! rakSa rakSa / tvadAzrite tAmyati mayyupekSA rakSAsamarthasya na yujyate te // 22 // yAvad yAvadupAsmahe smaraparItoSAya tAstAH striyas- tAvat tAvadasAvasAdhuradhikaM dandahyate mAnasam / tasmidbhaTabhAlacakSuSi vibhau dhyAte'timarmaspRzAm / . asmAkaM hRdayAdayaM kathamapi tyaktvA khayaM prsthitH|| 23 // kare yaSTiSTaM kimapi nayane na prabhavate nato gallAbhogaH patitadazanatvAdayamapi / tadasmAdabrIDasthavira ! virama tvaM smarasukhAt smara zrIvatsArvaM jagati gatireSA hi rucirA // 24 // Page #13 -------------------------------------------------------------------------- ________________ ThakurasomezvaradevaviracitA varaM sA saMsArapraNayabhayabhItA hutavahaM saha prANezena pravizati paraMbhIrurapi yaa| amI dhIraMmanyAH kSaNikasukhasaMtuSTamanasaH sahante hantamAnapi nipatato na smarazarAn // 25 // manastApaM tanvannavaya[va]vikArAn viracayan khamevAdI krodhaH kavalayati pazcAdarijanam / tatazcetastyaktvA sapadi vipadAmAspadamimAM kSamA kSemAgAraM bhaja vijayase vizvamanayA // 26 // 3. atha lobhH| zUdrANAM puru(ra)taH kRtAJjalipuTAH kurvanti sevAmamI bhUdevAH kSitipAH prajAsu ca kRpAmujjhanti dRSTvA shriym| putre mitrajanAya cAzrayavate druhyanti yanmAnavAH sarvo'pyeSa guNApakarSaNaruce lobha ! prabhAvastava // 27 // 4. atha kalisvarUpam / sukRtakRtamataH paraM pravRttyA prasara kale! sakale'pi nirbhayastvam / vipaNiSu vaNijAM puro'pi viprA vidadhati vedavicAraviplavAMste // 28 // tAtaH parakha-paradAra-parakSatArthI mAtApanItapariNItapatizca yeSAm / yat te'pi varmaNi vahanti nivezitaM tvAM hA ! brahmasUtra ! vidhinA'si viDambitaM tat // 29 // labdhe yatra vasundharAmaratayA maye'pi saMkIrtyate . gAdheyaH kila so'pyagAdhamahimA cakre na kiM yatkRte / niHsandhyAvidhayo nirakSaramukhA nibrahmasUtrAH kalau brAhmaNyena vahanti hata! katicittenApi lajjAM dvijaaH||30 gopIcandanatilakainavopavItaiH sitaaNshukairvimlaiH| dhUrtAzcaranti kecana janmabhiriha kevalaM mlinaiH||31|| Page #14 -------------------------------------------------------------------------- ________________ karNAmRtaprapA gehaM gomayaliptamuptatulasIdUrvAvaNaM prAGgaNaM vaMzAlambitazukladhautavasanaM muktodapAtraM purH| sAkSAd darbhatilAkSatasthitiyutaM vyaktIkRtaM......... viprANAM gRhiNIpade kulavadhUmanyA paNastrI punH|| 32 // kalidvijebhyaH praNato'smi tebhyaH puSNanti yatnena nirantaraM ye| kAyavratArthaM jaratI savitrI putrIM ca kanyAmiha vikrayArtham // 33 // aidaMyugInasya janasya vRttai__ ruktai [:] zrutai kimihAsti kAryam / upAdhisiddhA bahirasya maitrI khabhAvasiddhastu virodhabhAvaH // 34 // vadasi madhurAM vANI pANidvayaM muhurAnate zirasi racayasyurvI sarvI ghinoSi dhnairydi| saralaviralaH ko'pi zlAghAM karoti tathA'pi te na hi paraguNAneSa stauti svabhAvakhalo janaH // 35 // athavA zAntaM pApaM khAtmana eva pravartyatAM cintaa| avicAritaramaNIyaiH kRtametairlokavRttAntaiH // 36 // pItAste divasAH prasAdya suciraM yatrAnamanmaulibhir bhUpAlairgalitaspRhA api dhanaM viprAH prtigraahitaaH|| tAnyetAni dinAni saMprati punaryeSvarthayanto'pi te vittaM pratyuta nAmuvanti na bahistiSThantyapAstA api // 37 // AzAH pazyasi kiM bhRzaM bhramasi kiM kaNThena saMzuSyatA khAmakhAsthyakathAmiti pratijanaM jalpanna vizrAmyasi / maunI bhula phalaM hi karmajamRjo! vAmAtramaitrIpare loke kAzcanaliptatAmrasadRze sAratvamantaH kutaH // 38 // majjana jale sarala ! kiM muhurAkulastva mAlokase mukhamamuSya taTasthitasya / dAhakriyopakaraNendhanavikriyaika vRtteritastava kuto'stu karAvalambaH // 39 // . Page #15 -------------------------------------------------------------------------- ________________ ThakurasomezvaradeghaviracitA 5. atha kunrendrnindaa| yAtAste jagatItalaikatilakAH paurandaraM mandiraM . panthAH prArthayituH pradAturiva yairutknntthitairiikssitH| bhUpAH saMprati te prazAsati mahImAttairatRptAH satAM / vittocairvata jIvita......tumicchanti ye // 40 // nItAH krato ye pazavaH zavatvaM vipraista ete nRptaamupetaaH| tadagrimaM vairamanusmarantaH kurvanti teSAmapakArameva // 41 // dhAtara ! vijJapayAmi kizcana manaHkhedAya yanme sthitaM sRSTAH smaH kimihottame dvijakule kasmAcca santaH kRtaaH| yasmAdatra durIzadarzitamahApApaprayoge yuge sat kArhati na kacinna ca vayaM duHkarma jAnImahe // 42 // durvarNakharamantramAtrapaThanAdhmAtairdvijaiH zAntikaM devardinazuddhirarka-zazinau jAnanti ye dvau graho / dAnaM parvaNi cAraNeSu kavibhistaireva kIrtiH sthirA yeSAM bhUmibhujAmalaM nijaguNodgAreNa teSAM puraH // 43 // puNyamaho mahadeSAM nRpatInAM brhmbndhumukhptitaiH| vikharamabatsarubhirvibhidyate nottamA yat // 44 // mukte saudhasukhe parigrahaparispande ca mandIkRte - citte vittadurAgrahAnnigamite nirvAsite ca smare / kSudvAdhAvidhurAstathA'pi zizavaH saMtuSyato'smAnimA nete pAtayituM bata vyavasitAH kukhAmisevAMhasi // 45 // tAvadamI dAtArastAvanmitrANi taavdtisrlaaH| kalikAlabhUmipAlA yAvannati kriyAkAlaH // 46 // bhUmau dAsavadAsitaM prakaTitAzcATUktayaH koTizaH / spRSTA bhUH zirasA purazcaraNayorbaddhazca sevaanyjliH| na lihyanti tathA'pi karkazatarAste'mI nRpaprastarA- // staccetazviramacyutaM paricara zraddhAsamRddhiryadi // 47 // Page #16 -------------------------------------------------------------------------- ________________ karNAmRtaprapA guNI kSoNIzo'yaM saha sadRzavRttairviharatA masabhyAH saMvRttA vayamiha nijaireva caritaiH / tathAspi grAhityaM na hi sadupahAsena ca parizramo nistriMzatve na paraparivAde paricayaH // 48 // yadabhyarNe karNe japalapanavalmIkavivara sphurajjihvAvyAlokavalanabhayAnnaiti sujanaH / phalairvA mUlaiba salilaculukairvA'pi suhitAH kariSyAmaH kiM taiH kSitipatipizAcairazucibhiH // 49 // sattvaniviSTaH ziSTaH pizunaH punarAzrito rajastamasI / tatsujanAdapyadhike bhavati khale bhUpabahumAnam // 50 // zaGkA'tra kA tava nRpo'si yacchayaiva nIcaM samAnaya janaM mahatA janena / tigmadyutipratibhaTaM saraTaM vihAya vyaktIkRtA hi vidhinA'pyucitajJateyam // 51 // dvAri dvAsthajano na muJcati cirAnmuktasya naivAsanaM tAmbUlasya kathaiva kA rucirayA vAcA'pi nAbhyarthanam / yeSAM sadmani sat kriyeti kRtinaH prAptasya vittAzayA cetastAnapi vIkSituM vrajasi cedavrIDa ! tubhyaM namaH // 52 // dvAri mokSaH kadaryANAmAryANAM yAvatA bhavet / klezena tAvatA mokSa [:] saMsArAdapi jAyate // 53 // etaiH pAtakavRttibhirnRpatibhiH kiM sevitairyanmukhA lokenAparajanmasaMcitamapi zreyaH parikSIyate / zrI somezvaramekamarcaya ciraM yasyaiSa kozo mahAnunmudro'sti samudra eva bhuvanAbhISTapradasyAntike // 54 // kiM nindasi nRpAnetAn vyarthIkRtamanorathaH / svaM ninda nanu vittAzA baddhA yenehazeSvapi // 55 // hatamatiSu nRpeSu yena cakre draviNakaNArthidhiyA'rthavAdapApam / amarasaridasau tadUrbhipAtai rvapurapunA yamunAjalAnuliptaiH // 56 // Page #17 -------------------------------------------------------------------------- ________________ Thakkura somezvaradeva viracitA 6. atha durjanaH / svayaM karoti zaktazcedazaktazcintayatyapi / sarvasyApi hitaM sAdhurasAdhurahitaM punaH // 57 // zivA khAdati mAMsAni mRtAnAmeva kevalam | azivA khalajihvA tu pRSThamAMsAni jIvatAm // 58 // pI (pe?) paNIpramukhAH paJca sUnAH syurgRhamedhinAm / durjanAnAM punaH SaSThI hRdvRttirnAma tiSThati // 59 // parihRtimarhati dUrAdajArajo jArajo'pi zuddhimatAm / kuprakRtinA samagraH kriyate malino jano yena // 60 // ekadRzaM lolatayA dvijihvamasadanyadoSakathanena / duzreSTayA trijAtaM vyAcaSTe durjanaM lokaH // 61 // saMbhASaNIyaH sa manISiNAM kimaharmukhe dRzyamukhaH kathaM vA / hatvA na zaucaM kurute na cApi hatvA dvijendrAnanutapyate yaH // 62 // duHkAla bhUpAlahatAvaziSTaM ziSTaM janaM saMprati kespi duSTAH 1 'svayaM parairvA parivAdazastratrAtena niHzeSayituM yatante // 63 // gomAMsamaznAmi surAM kirAmi piNDe piturmAtaramabhyupaimi / kRtapratItiH zapathairapItthaM kAle karotyeva khalaH khalatvam // 64 // durjanAnAM guNazreNiH zaradgaGgAguNojjvalA / ghore durAtmanAM vAgjanarake nivaset katham ? // 65 // 7. atha manasvI / yAtAsnyataH priyA zrIriti durbhagatAmupAgatA loke / zAntyA''zrito'bhimAnI bhUyaH saubhAgyamabhyeti // 66 // kaH khalu subhago bhuvi yo nAdatte dIyamAnamapi vittam / ko durbhagazca yastallabhate na hi yAcamAno'pi // 67 // kAlavizeSavazena prasUnamitareSu taruSu phalavikalam / sujanataruvacanakusumaM na kadAcinniH phalaM bhavati // 68 // Page #18 -------------------------------------------------------------------------- ________________ karNAmRtaprapA bhAgyAni tAni bhuvanasya dhanI yadi syAvApadgato'pyupakaroti satAM mahAtmA / sItApatirvanagatirvyasanasthito'pi rAjye cakAra kapirAja - palAdarAjau // 69 // na mahe nijespi mahatAmantaHkaraNaM vikAramabhyeti / nRtyati punaritareSAmaparotsavasIdhunA mattam // 70 // 8. atha vidhiH / vaidehIdayite'pi duSTahRdayaH pArthe'pyanarthaprado jImUte'pi yamocitavyavahRtiH karNe'pi karNejapaH / bhImo bhImasutApatAvapi harizcandre'pi raudrAzayaH zakre'pi zritavakrimA hatavidhiryastasya ke mI vayam // 71 // yadyapi paraH sahasrAH karttavyapathAstathA'pi vidhireSaH / gamayati nastena pathA yenAnarthaH parAbhUtiH // 72 // tApayatya sukhavahinA muhulahaTaGkamiva mAnavaM vidhiH / lohakAra iva mohamudgarairghAtayatyapi tataH samantataH // 73 // mama duHkhAgninA nUnamAhitAgnirayaM vidhiH / tadenamupazAmyantamatiyatnena rakSati // 74 // avadatAmapi durvacanaM muhurnidadhatAmapi sAdhupathe padam / janayati vyasanaM tadaho vidhirbhavati yanmahatAmapi dustaram // 75 || surajanamasurajanaM vA gacchata zaraNaM narA varAkAH / kaH karmAvartte patitaH vacana pumAn nirvRtiM naiti // 76 // tulye pitaryapi ca janmani hanta ! tulye kalyANatA bhavati daivakRtaiva loke / yaddakSiNaH pathiSu puNyapareSu pANirvAmaH punarmalinamArgamabhipravRttaH // 77 // kurutAM vidhirviruddhaM tatkRtamanumodatAM ca pizunajanaH / ma manAgapi dhIramanAH kupyati tasmai ca tasmai ca // 78 // Page #19 -------------------------------------------------------------------------- ________________ ThakurasomezvaradevaviracitA aizvaryeNa na durdazA bhavati cejambhArirambhoruhe lInaH kiM na parAkrameNa yadi tad rAmaH kimevaMvidhaH / na tyAgAdathavA vilokaya baliM dharmAnna cet tadvadhUH kiM duHkhaM tadalaM khidA vidhivazAdAyAti sA yAti ca // 79 // 9. atha nirvedH| bhrAtazcitta ! vivakSurasmi kimapi krodhaM vidhatse na cet paNyastrIbahuvazcitena bhavatA yad yat kRtaM tacchRNu / pUrvopAttavasuvyayo na gaNitaH sAdhvI vadhUH khaM muhu nindantI nihitA'tiduHkhadahane dUnaM ca pitromanaH // 8 // pRthivyAM dravyAndhAH kati na parirabdhAH paribhavai ne vaizvaryAdhmAtakSitipakRpaNadvAri ptitaaH| sa ko'pyeSaH svAmI na ca paricito yaH parapada pratiSThAmAnandavyatikaravariSThAM vitarati // 81 // na gaGge'haM tvayi lAto nagaM gehaM na ca vyadhAm / sahe mAnakSitiM lubdhaH sahemAnaM janaM naman // 82 // na dhyAtaH kacidapi pApinA pinAkI nA''kINa jalamarajaH sridvraayaaH| na bhrAtaH ! sakRdapi rAmanAma gItaM hA! nItaM nijamidamevameva janma // 83 // mAtaH ! sarakhati ! sahakha bahukSamAtva mekaM vivekavikalasya mamAparAdham / yaddarzitA'si kavidharmabahirmukhAnAM mithyAvaliptamanasAmiha puMspazUnAm // 84 // yugamidaM sukRtaikakhalaH kalimrapatayasta ime gunnvidvissH| uparatA ca kathA'pi mahAtmanAmahaha ! nirvRtimetu kathaM manaH // 8 // na taddinaM yatra navaM na duHkhaM sthAnaM na tad yatra gatasya tuSTiH / na sa prabhuyaMtra ca labdhamAzA mitraM na tada yatra nivedayAmi // 8 // Page #20 -------------------------------------------------------------------------- ________________ karNAmRtaprapA yaH pattiH sa sakheva saMprati samaM saMbhASate yaH sakhA sa svAmI samIhate'dhikatamAM pUjAM samAjasthitaH / yaH khAmI sa ripUyate kimaparaM putro'pyudAste hahA ! janmevAnyadihaiva janmani dhanAbhAvena nItA vayam // 87 // kAkusthena vanaM pravizya vijanaM tIrNaH sa duHkhArNavaH svaM nihRtya virATavezmani vipat soDhA'jamIDhena sA / ete hanta ! vayaM tu daivatavazAdetAM gatA durdazA masminneva pure naraiH paricitaiH pUrNe carAmaH katham // 88 // arthArthe muktamAnaiH zvabhiriva bhavanadvAri tasthe nRpANAM kAmArthe kiM na soDhaM parayuvatirataistADitaM tatpatInAm / dharmArthe naikabhaktavratamapi caritaM hA ! mahAmohamagnair yairete te'dya kRcchrANyapi vayamadhunA nirdhanAH sAdhayAmaH // 89 // jovArIcUrNamannaM tadapi sakRdasaMpannabhaktAjyazAkaM zIrNa jIrNa ca vAsaH kacidaparajanAvAsakoNe nivAsaH / evaM daurgatyadAvajvalanakavalitasyApi yasyAntarAtmA na syAd vairAgyavAhI sa khalu zizu-pazu-prastarebhyo'pyacetAH // 90 // zayanasthAnaM mazakaiH zayanIyaM matkuNaizca saMkIrNam / gRhacintayA ca hRdayaM tathA'pi nidrA'rthinI nayane // 91 // AnandAmRtazIte kuru keliM smarasukhena hRdi sukhinAm / sthitvA kimiha kariSyasi duHkhAnalasaMkule manasi // 92 // kiM vAcAla ! karoSi re ! kalakalaM puMskokila ! tvaM vRthA kasmAnmAruta ! vAsi vAsitavapustvaM mallikA- campakaiH / candra ! tvaM ca kutaH sthito'si purataH proddAmadehadyute ! nonmAdaM bhajate vipatsu yadidaM durdaivadUnaM manaH // 93 // akAlakSepANi pracuradhanasAdhyAni zatazo vidheyAnyAyAnti draviNakaNikA'pyasti na gRhe / na lezo'pyAzAyAH kvacidapi ca lAbhasya tadaho ! daridrANAmindre mayi sati kimanyo'pyadhRtimAn ? // 94 // 11 Page #21 -------------------------------------------------------------------------- ________________ ThakkurasomezvaradevaviracitA sapadi vidhiryaH kurute tadvA hRdayaM yadanubhavatyanizam / jAnAti duHkhasaMkhyAM kathayitumajJA rasajJA me // 95 // bhIti [:] mRtyoH kasya na syAdasAva pyAzAsyo'bhUd duHkhinAmIdRzAM nH| so'pIdAnI prApyate prArthyamAno dhik saMsAraM dhik tathaivArthino'smAn // 96 // duHkhAture pitari mAtari sAzrumukhyAM krodhAdinA vidhurite sutabandhuvarge / ApatpayodhipatitAnatitAmyato'smAn ___ yad daiva ! jIvayasi mArayasi dhruvaM tat // 97 // dhatte vyAkaraNaM na ko'pi kavitAM kutrApi nArthatyasau tarka markaTavanna ko'pi nikaTIkatu kadApIcchati / vedAdvijate janastadaparaM naivAlpamapyasti me bhrAtara ! jalpa paNena kena tadahaM vittaM dhanibhyo labhe // 98 // avadhidivasaH prAptaH so'yaM prayacchasi kiM na me dhanamiti dhanin ! mA sma krodhaM vidhehi zRNu kSaNam / yadiha dadhato vittAbhAvAdavastuSu mukhyatAM mama na vacanairAyAti zrIna yAti ca jIvitam // 99 // satsu prANeSu datteSu kRtAnto vinivrtte| yAcamAnastvasad dravyaM dhanikaH kena toSyatAm // 10 // yadyannaM na ghRtaM kadApi tadapi syAt tanna takraM tadA daivAt tat tritayaM bhavatyatha bhavenno bhojanaM bhuktaye / diSTyA saMghaTitaM samagramapi tat tAvat kuto'pyutkaTo bhaTTo'bhyeti kRpANikAGkitakaraH pratyUhakArI hahA // 101 // AtaGkAya vilokitaH kRtaphaNAphUtkArabhAraH phaNI kAntAre tarasA prasAritamukhastasmAca pshcaannH| udgurNAdbhutalohamudgarakarAkArastato'pyantakaH sarvebhyo'pyadhamarNatarNakavRko bhaTTaH kRpaanniikrH||102|| Page #22 -------------------------------------------------------------------------- ________________ karNAmRtaprapA prAsAde zayanaM vikAlamazanaM mithyArthasaMdarzanaM khasyApadbhavanaM nizAsu gamanaM bhaTTaizca saMtApanam / saMvandhAnayanaM sacATuvacanaM mAhAtmyanirvAsanaM yadyAkarSasi duHkhakAraNamRNaM tatpUrvametat ptth|| 103 // vRkSacchAyavibhAgamarpayati yo vezmaiva tenArpitaM dattA bhUriha tena yo rathapathaM datte rthsyaagrtH| toyaM tucchamapi prayacchati ca yastenaiva jIvaH punaH pratyupto bata dezabhaGgacalite loke dhigetAM dazAm // 104 // vRddhokSaH patati kSitau gurubharAkrAntaH zatAGgaH kSataH kAntA sAntvayati kSudhAparigataM stanyojjhitA bAlakam / gantavyaM ca bahu vyatItya gatavAn sArthaH prayAtyaMzumAn astaM vyastamahA hahA gRhapatiH kAM durdazAmAgataH // 105 // tiSThatyeva tavAntike suratardAneyadInAtmanAM __ AnandaM nayanadvayasya kurute candro'pi saandrdyutiH| devenA'pi diteH sutAn dalayatA nAkazca niSkaNTaka: zrIsiddhAdhipati vidhe! svasavidhe tat kiM bhavAn nItavAn // 106 tAneva stumahe maheza ! mahitAM prAgeva yAtAn mahIM yasmAdastamite mahAtmani hahA shriikrnndevaatmje| lAtvA dustarazokalokanayanabhraSTairjalairbibhratI zubhaM kIrtipaTaM priyeNa rahitA bhUradya dRSTA na yaiH|| 107 // siddhezapramukhaiH purA parihRtaM prANairiva kSoNipaiH pshcaanmuktmmuktdhrmmtibhirbndhuupmairmnnibhiH| sthAyaM sthAyamatha zriyA kathamapi tyaktaM jananyeva yat tat kaizcit puramardhadagdhamadhunA dhvAGgairyathA bhakSyate // 108 // muNDeva khaNDitanirantaravRkSakhaNDA niHkuNDaleva dalitojvalavRttavaprA / dUrAnnirastaviSayA vidhaveva dainyamabhyeti gUrjaradharAdhiparAjadhAnI // 109 // mmmmammmmmmmmmmmm Page #23 -------------------------------------------------------------------------- ________________ ThakkurasomezvaradevaviracitA 10. atha prakIrNakAvyoktayaH / iyataiva mayA jJAtA sarasastava sAratA haMsIbhUya bakairyatra rAjahaMsaH parIkSyate // 110 // ekatraiva sarovare viharaNaM tulyaiva dehadyutiH pakSitvaM ca sadRkSameva viguNaM kiM rAjahaMsAnmama / ityantaH satataM varAka ! baka! re ! bibhranna saMbhrAmyasi prApte'pyantikamuttame'tra tadaho ! dhik tvAM mudhA mAninam // 111 // jAtIviyogavidhurastapase gaGgAM jagAma bhRnggyuvaa| tatrApi padminInAM madhu labdhvA'dhikataraM mattaH // 112 // ayi kRtajJa ! bakoTa ! bahu tvayA yaduSitaM sarasIha nirambhasi / tadadhunA'pi sahakha dinadvayaM yadayamambudharaH pura eva te // 113 // madhupaH ketkiigndhbhnggirnggitmaansH| kaNTaphasyotkaTAM pIDAM sahate dussahAmapi // 114 // dadati padAni skandhe dalayanti dalAni yadapi kapinivahAH / sahakArasya vikArastadapi na sarvaMsahasyAsIt // 115 // satkAryaH sujano'yamAgata itaH sthAtA ca nAsau cirA daucityAya bhaviSyati phalasphItirvilambena me| maivaM bhUrbhuvanopakAracatura ! tvaM cUtaparyAkulaH paryAptaM yadanena kiM ghaTanayA tvacchAyayaivAnayA // 116 // zAkhAzatairvasumatIvalaye ! namAmi labdhvA punaH phalasamRddhimahaM namAmi / cUtazciraM surabhidUtarutairitIva datte dhanoddhatadhiyAM vinayopadezam // 117 // dagdhA mugdhadalAvalIti na phalazreNI vizIrNeti na zrAntAdhvanyamanaHpramodajananI chAyA vizIrNeti na / khedazcatatarordavArttavapuSaH kintvasya saiva vyathA satkAryo'yamasatkRtaH suhRditaH puMskokilo yAti yat // 198 // Page #24 -------------------------------------------------------------------------- ________________ karNAmRtaprA ApRSTo'si mahIruhendra ! bhavate svastyastu yAmo vayaM labdhavyaM yadi kiJcidasti tadito'nyatrApi lapsyAmahe / kalporvIruhasevayA'pyabhimatA na prApyate zrIriti khyAtiste bhavitA punarjagati yat tenaiva lajjAmahe // 119 // chAyecchayA tava samIpamupAgatastanmAkandapAdapa ! tathA sukhitastvayA'ham / kSudraH karIraviTapI kaTukaNTako'pi tyaktaH kutaH pathi mayeti tathA smarAmi // 120 // uSNe pUSNi ruSaiva piMSati zirodezAnnizAtaiH karairayenAkAri tarUttamena janatAsaMtApanirvAraNam / so'yaM toyada! daivadurvilasitAdetAM gato durdazAmAzAmasya tadAzu pUraya paraprItyai yatastvAdRzAH // 121 // AsaMsAraM ziziramadhuraiH pUritastoya pUraiH kAsAro'sau bhavatu bhagavannambuda ! tvatprasAdAt / yaH saMpUrNaH pRNati pRthivIM nAtmanaivAntikasthaM vApIkUpaprabhRti ca bhRtaM bhogayogyaM karoti // 122 // tucchAsvacchakavoSNavArivibhavaH kAsAravargaH paraM tigmAMzustapati sphuranti purato dAvasphuliGgAkulAH / itthaM mRtyumukhAgatasya pathikatrAtasya tat kizcana nyagrodhena kRtaM kRtaM na khalu yat pitrA ca putreNa yat // 123 // mAsAn mAMsalapATalAparimalavyAlolarolambinaH prApya prauDhimimAM samIra / mahatIM hanta tvayA kiM kRtam / sUryAcandramasau nirastatamasau dUraM tiraskRtya yat pAdasparzasahaM vihAya sitayoH sthAne rajaH sthApitam // 124 // he vizvAzvAsanaikavyasanadhana ! tava pronnatasya prasAdAt kAsAraH sphAravIcirna khalu na bhavitA'zeSazoSaM gato'pi / kintu klAnte'japuJje caladalini javAt tvaM payaHsekamekaM yathAsil zapharaparikaraprANini prANazeSaH // 125 // Page #25 -------------------------------------------------------------------------- ________________ ThakurasomezvaradevaSiracitA he vArivAha ! sahakAramahIraheNa prAptA manorathazatairiyamunnatiste / AvirbhavatyaciramuM prati saMprati tvaM tat kartumicchasi davo'pi na yaccakAra // 126 // sukhamAsInaH pazyati kRtArthitAmAtmanA mahImakhilAm / saMprati nirvyApAro nirmalarucireSa ghana [:] sujanaH // 127 // he kAsAra ! ziro'vataMsavikasatpadmAsanena tvayA pIyUSapratimairjalairvidalitAH keSAM na tRssnnaatyH| taM tvAM tIrthamupeyuSaH kulapaterasyAmbuvRtteH kRte khalpaH ko'pi yadi vyayaH kimiyatA vizvopajIvyasya te // 128 // kUpo'yamalpasalilastruTitAvaziSTa sptaassttsNkttghttiibhRdihaarghttttH| chidrAkulaM ca jalapAnapadaM tadatra bhrAtaH ! kathaM kathaya pAsyasi pAntha ! paathH||129 // karabha! sarabhasaM bhaja! tvamanyada vanamavanaM vapuSazcikIrSitaM tat / iha viharati kesarI karIndra brajavijayoddharakandharaH purastAt // 130 // devAdapAsya pAzAn kuzalini dUraM gate kuraGgapatau / lundhaka-jambuka-vAyasamanorathA vyarthatAM yAtAH // 131 // bhUmIbhAraM vibhRmaha iti sphAritottuGgazRGgAH zailAH santu prasRmaramadAH santu digdantino'pi / tvaM tu kSoNI kSaNamapi phaNAnmA mucaH zeSa! teSAM - zakti draSTuM sphuTamitarathA nAvanirnoddhatAste // 132 / / tasmai timmarace namastamasi yo manAM vyanakti kSiti bnch| so'pi sitAtiryadudayAt ko nAma nAmodate ? / duzceSThAbhiravagrahaprabhRtibhiH saMkhyApayantaH punamAyA yadamI samaM grahatatau valganti tatkautukam // 13 // Page #26 -------------------------------------------------------------------------- ________________ karNAmRtaprapA kAmaM karotu sujane'pi rujaM kujanmA yasmAdasau jagati vakra iti prsiddhH| tvAM tu bravIti savitAraminaM ca mitraM lokastadarka ! kimu tApayasi tvamenam // 135A // sarve stha he vihaGgAH ! kathayata mitrANi me dvayorekam / sthAnaM vA satatadinaM prANAnAM tyAgamArga vA // 135B // punaH phalantyastaphalA api dramAH . sarAMsi riktAnyapi yAnti pUrNatAm / dRDhaM vidhAyADhyacarairmanastataH / pratIkSaNIyaH samayaH samRddhaye // 136 // pAtheyamatti pAnthaH sacchAyaM dUrato'pi tarumetya / nijamapi sukhena bhoktuM zakyaM hi sadAzrayeNaiva // 137 // atipizune pizunatvaM janayannapi jagati jAyate sujanaH / viSamAbhoge roge dAho'pi hitaH zarIrAya // 138 // dhanike nidhanamupete tadbhAryAyAH puro'dhamaNena / kila duHkhitena ruditaM mudazrumizrAkSiyugalena // 139 // kheTa ! prasiddhiryadiha grahANAM _babhUva yuktaM pratibhAti tanme / yasmAdamI ziSTajane'pyaniSTAM dazAM dizante tilamuSTilubdhAH // 140 // dUrasthaH pathi yAti jalpati patidviSTaiH kriyopakrame dRSTiM muJcati bhojanAya yatate yaH strISu vibhrAmyati / jJAnIva prahito mahAlasatayA brUte sthito nirNayaM - zete vakti ca bhUrikuNThamataye vaNThAya tasmai nmH||141|| cintAyAmapi necchayA'bhigamanaM svasmai na pAkakriyA labdhaM kRcchrazatairapi pratidinaM pAtrapradeyaM dhanam / evaM pUrvamanISibhiH pratihatakhairapracAre pathi prakrIDanti kRtendriyapriyatayA ye kepi tebhyo nmH||142|| ka03 Page #27 -------------------------------------------------------------------------- ________________ ThakkurasomezvaradevaviracitA kiM kurvatAmahaha kiM zaraNaM zrayantA mAkhyAntu kasya pazavasta ime vraakaaH| yeSAM surAzca pitarazca narAzca hiMsra jIvAzca mAMsamupabhoktumupakramante // 143 // prakaTayati hRdayadAhaM puruSaH prAyeNa sajjane milite| grAvA dagdhaH salile patite punarudvamatyagnim // 144 // ... cintAbhallI dadhaduHkhAM vidhivyAdhAhRtAM hRdi / daridrahariNaH zUnyo bhramatyAzAzca vIkSate // 145 // 11. atha shmH| aika te divasA rasAndhahRdayaiH sazraddhamAkarNitA nyasmAbhirmadhumattavAravanitAgItAni yatrAdarAt / ete yAnti punaH purANapuruSadhyAnakatAnAtmanA masmAkaM madhurAkSarakramazukavyAhArakautUhalaiH // 146 // iyadbhirapi janmabhirna bhavatA kSaNaM zikSitaM tadIza ! vinimajyate vRjinasAgare dustare / prabuddhamadhunA mayA yadayamAzritaH zrIpati staducchidupadezane sa hi gurustrilokiiguruH||147|| prapazcaH pazceSoH sa paricaritaH kizca vapuSaH parijJAtaM tattvaM draviNapariNAmo'pi ptthitH| caritraM mitrANAmavagatamataH sAMpratamaho! mahAdevAdIhe tadamRtamanAsvAditarasam // 148 // namastubhyaM ceto bhava ! subhagabhAvo'si tadapi tvadIyAdAsaGgAduparatamidaM hanta ! hRdayam / prayAge gaGgAmbhAplavanamanavadyena payasA prabhAse vA sevAmabhilaSati shmbhorbhgvtH|| 149 // sarakhatyAM lAnaM zirasi harazeSA sumanasaH prasannA hRddhRttiH shtpthkthaa''krnnnrsH| munInAmArAdhyA pariSadariSaDvargajayinI .... vinA puNyenaiSA na bhavati manISA tanubhRtAm // 150 // Page #28 -------------------------------------------------------------------------- ________________ karNAmRtapA parAbhUtairebhiH kimiha bahiraGgaiH parijanaiH paradrohAdahaH pavirupari yeSAM pipatiSuH / tadetajjetavyaM jitasitamayUkhairmRgadRzAM mukhairAvirbhUtairbhavadavazamAzu svahRdayam // 151 // nagopAnte kAnte kacidapi nikuJje zrutijapairupendradhyAnairvA sakalamapi kAlaM gamayataH / himAkAraM hAri tridazataTinIvAri pibataH kadA kandairvRttirmama zamaraterIza ! bhavitA // 152 // he putrAH ! paripAta mAtaramimAM gehAdisarva hi vaH svaM svaM gacchata putrikAH patigRhaM zIlaM ca mA muJcata / ApRcche suhRdaH pramodasadanaM bhUyAstha yUyaM sadA yasmAdasmi samutsukaH zukamunikAnte pathi krIDitum // 153 // kRtA kalpazcintAmaNibhiriva kalpadrumavane karomIva krIDAM surasurabhivRndairvRta iva / yataH zAntA'sau me kRpaNanRpatibhyo'rthakaNikA kadA''zA dAzArha ! tvadadhigamanAdhInamanasaH // 154 // kimAkhyAmasteSAmaviSayamanobhiH sa bhagavAn svajanmA yairjanmAvadhivadekaH praNihitaH / namasyaH so'pi syAnnivasati jarAjarjaravayAH prayAgapratyantaprasRtasalilAyAM sariti yaH // 155 // wwwwww arthArthibhirgurugRhe prathamaM vayastadarthArthibhirnRpagRhe gamitaM dvitIyam / mokSArthinaH punaridaM tridivasravantyA stIra tRtIyamativAhayituM vrajAmaH // 156 // yasmAdete viSayAH karttAraM tApayanti naramante / tenaiteSu viSeSviva viduSAM hRdayAni na ramante // 157 // hAreNa hRdayasthena saudhe vittavatAM na tat / hareNa yat sukhaM nAma vane valkalavAsasAm // 158 // 19 Page #29 -------------------------------------------------------------------------- ________________ ThakkurasomezvaradevaviracitA svayaM zrIrAyAtu prakRticapalA yAtu yadi vA zivAH kazcid vAco vadatu yadi vA vaktu virsaaH| tathA'pyete bhrAtar na khalu vilasAmo na ca vayaM viSIdAmo da(dAmodaracaraNacaryAsu rasikAH // 159 // ananaM nazcetaH praNatizatalabhyAstu vibhavA__ zcaTugrAhyaH khAmI vayamapi smiiciinvcsH| tadasmAbhirlokavyavahRtivibhinnaprakRtibhi vitRSNaM zrIkRSNe hRdayamidamAbaddhamadhunA // 160 // cittaM yasya na tapyate paribhavairyaH zveva piNDArthitAM kartuM kAmayate vivekavikalAn sa svAminaH sevatAm / yastasmin vijihIrgharacyutapade klezAJ jihAsuzca yaH so'smAkaM savidhe vasiSThavacanAdhInAtmanAM tiSThatu // 161 // vittAya tvaratAM striyai vikurutAM prakrIDatu kudhyatu dveSTu lihyatu vA sa eSa viSayavyAkRSTacitto jnH| etat sarvamatAttvikaM tu vidatA vedopadezAnmayA hyasminneva manaH samAhitamidaM nityodite jyotiSi // 162 // 12. athopdeshaaH| sakhe'yamindriyagrAmaH svairitvaadnivaaritH| ghanacchanna ivAdityaH pazcAttApaM kariSyati // 163 // cittaM damaya mA kUrca vRttaM saMskuru mA vapuH / gItAM zRNu ca mA gItaM puruSaM pazya mA striyam // 164 // mahatI mohanidreyamaho viSayiNAM nRNAm / yadete zocatAmuccai krandairapi jAgrati // 165 // janma san manyatAM tasya tIrNastena mhaarnnvH| kartuM yAgaM ca yogaM ca yenAraNyAgrahaH kRtH|| 166 // apalapya sajjanAnAM rahasi kubuddhe ! kukarma kiM kuruSe / pazyati zarIravattI puruSaH kiM naiSa caritaM te // 167 // kRSNIkRtaiH kimebhirjarasA kalmASitaiH kacairvyasanin ! / AtmAnameva kRSNIkuru puruSadhyAnayogena // 168 // Page #30 -------------------------------------------------------------------------- ________________ karNAmRtaprapA kuru sukRtaM sukRtaM sukRtaM nityameva kuru sukRtam / bhavati zubhaM zubhaM zubhaM yena bhavati zubham // 169 // re mugdhamAnasa ! tava svayameva nAsti saMsArasaMvidi yadi prtibhaaprrohH| tat kiM samAtR-pitR-putra-kalatra-mitra vicchedadaM tvamapi vetsi na tatvarUpam // 170 // netre nimIlya katicid divasAn sahakha __ zreyAsamaM kimapi he hRdaya ! prsiid| vizvAtmanA bhagavatA samamekapAtre pAtuM spRhA tadamRtaM yadi vartate te // 171 // bhuvanavipine bhrAntaM tAvat sapallavake tvayA phalamiha na tallabdhaM cetaHkape ! yadapekSase / sphurati yadi te tasyAkhAdaspRhA mahatI tataH prazamitavipattApaM dharmadrumaM drutamAzraya // 172 // abhimataphalArAmaM kAmaM sa mA sma karot tapaH khayamapi kRtaM yasyAgAre haripriyayA padam / prabhavati punaryasyAnyebhyo bhujiSyatayA bhujiH sa kimu kurute moghAM janmadvayImiha nistapAH // 173 // he vIra ! sthavira ! sthiro bhava nanu prAptA jareyaM tataH saMgrAmAya kimAkulatvamadhunA dhatse kRte'syAH kssiteH| yasmAt ke nidhanaM gatA na patayo yuvA yadarthe mithaH susthaivArthiparaM tadasti zakalazreNyA hasantIva sA // 17 // tathyaM vaH kathayAmi kizcidathavA dakSAH stha yUyaM svayaM tanmAM brUta nRpAstadetadavaneH kiM datti-bhuktyormahat / bhoktAraH kati nAbhavanniha paraM nAkhyA'pi teSAM kacid dAtA'dyApi tu vidyate vimalayA mUtyaiva kIA baliH // 17 // Page #31 -------------------------------------------------------------------------- ________________ Thakkura somezvaradeva viracitA svAminnadhatApate ! gamayatA pAtAlamUle baliM svasyAyaM bhavatA laghutvapadahaH spaSTIkRtaH kevalam / yasmAdeSa puraH sthite'rthini jagannAthe tvayi kSoNikA mAtrotsarjanalajjayA khayamadho gantuM tato'pIcchati // 173 // 22 vittaM tadakhilamapi parigalitaM, prAdurbhUtaM zirasi ca palitam / tadapi na hRdayaM viSaya vitRSNaM, saMsevitumabhilaSyati kRSNam // 977 // iyamapi dazanazreNI patitA, sA ca samAptA jagadadhipatitA / tajjagadAzrayamAzraya devaM, hRdaya ! viraMsyasi duHkhAdevam // 178 // satpAtreSu na dattaM dAnaM, manye tat tava dAsthyanidAnam / praNataH kacidapi na sa govindaH, tadayaM praharati kAlapulindaH // 179 // tRNamiva gaNayati jagadapi mUDhaH, caJcalakamalAmadamadhirUDhaH / vipadi tu patitaH pratijana mAsyaM, dInaH pazyati yAti ca dAsyam // 180 // sadhanaH kurute jagadupahAsaM, racayati nIcaiH saha saMvAsam / vibhave nIte bhavati vinItaH, carati rajanyAmRNabhayabhItaH // 189 // tAvat pApaM carati hatAzaH, kaNThe yAvanna patati pAzaH / pAze patite nindati daivaM, vadati ca hanta / kariSye naivam // 182 // Page #32 -------------------------------------------------------------------------- ________________ karNAmRnter gAyati nRtyati vibhavakSIvaH, pratipadamuddhatabuddhiratIva / parataruNIharaNAya ca dhAvan, na vidhervetti khalasya hi bhAvam // 983 // ko'yaM kumate ! parijanagarvaH, zrayati hi lakSmIlubdhaH sarvaH / tvAmayamadhanaM muktvA lokaH, punarapi yAsyati dhaninAmokaH // 184 // dhanamidamAste yAvadadhInaM, purapi tiSThati yAvatpInam / tAvajjAgRhi sukRtavidhAne, nijamapi paragaM syAdavasAne // 185 // yad yadupAttaM vittamakRtyair, gilitaM tadakhilamapi durbhRtyaiH / hatamatiradhunA so'yaM dInaH, sahaje sIdati kRtakaupInaH // 986 // bhavati vidagdhaH kimapi viditvA, dhIraMmanyazcittamajitvA / naitat pazyati yanmama kArye, ko'yaM vilasati vipulApAye // 987 // ye divasasya prathame yAme, STA naSTAstespi virAme / yeSAM bhavane kalabhavilAsaH, saMprati teSAmapi vanavAsaH // 188 // kka harizcandraH kAntyajadAsyaM, ka pRthAsUnuH ka ca naTalAsyam / ka ca vanakaSTaM kAsau rAmaH, kaTare vikaTo vidhipariNAmaH // 189 // 23. Page #33 -------------------------------------------------------------------------- ________________ ThakurasomezvaradevaviracitA samajani saphalaM janma mamAdya, ___ tvamapi kRtArtha mAnasa ! mAdya / haradharaNIdharadhavalataraGgA, yadiyaM pratyAsIdati gaGgA // 19 // aviralavigalallAlAjAlaM, - zazadharakaranikarojjvalavAlam / nijamidamadhunA mAtargaGge !, vapuriha nihitaM bhavadutsaGge // 191 // yadi tava hRdayaM dahati sa pApaH, sNsaarjvrjnitkhaapH| zivanayanAgnikathitaM pathyaM, tat piba gaGgAjalamiti tathyam // 192 // sukRtaM sukRtaM tasya bhaNAmaH, paravanitAyAM yasya na kaamH| nipatati mUddhani gaGgApAthaH, cetasi nityaM sa jagannAthaH // 193 // vahati vipadyapi yaH paritoSaM, __ jalpati pizunasyApi na doSam / satataM tanudhanavAnapi dAtA, jagati sa martyamiSeNa vidhAtA // 194 // bhavadavadAhopadravabhagnaH, tasmin paramAnande mgnH| sukRtI nivasati nirmalanIre, / bhagavati bhAgIrathi! tava tIre // 195 // ko'pi kathaJcana majjati jantuH, vyasanAvarte vircitmntuH| sukhamiha kizcana na hi saMsAre, taditastvaM mAmava kaMsAre ! // 196 // Page #34 -------------------------------------------------------------------------- ________________ karNAmRtaprapA 13. atha shriikRssnnpraarthnaa| kRtAni puNyAni mayA na pUrvamevaMvidhAM tena dazAM gato'smi / saMpratyahaM tvAM zaraNaM prapanno yad rocate tat kuru devadeva ! // 197 // tavAgrato deva ! nijAmavasthAM punaH punarvijJapayan bibhemi / paraM tvamekosi patistrilokyAstadarthaye nAtha! kamanyamatra // 19 // kartuM navaM bhagavataH stavamakSamo'haM mohaM vihAya na bhajAmi bhavantameva / yadyatayA hRdayavAsanayA'si tuSTa___ stadviSTapAdhipa ! kRpAM kuru putrake'smin // 199 // duHkRtaM kRtamapi vyapohasi tvaM madIyamidamacyutaH smRtH| nAthA tatprathamameva me kathaM kApathAnna kuruSe manaH pRthak // 20 // hRSIkairvihitaM karma hRSIkeza ! harakha me| khAmI bhRtyAparAdhAnAmapanetA yataH smRtaH // 201 // ayamahamayatA''tmanA kRtena pratikulamAkulito'smi kazmalena / vipadapaharaNapravINa ! tanme kuru karuNAmaruNAnujadhvaja ! tvam // 202 // svAmin ! na kupyasi hare ! yadi tad badAmi tulyastvayA na khalu karmakaraH paro'sti / saMsAriNAM smRtibhRtezcirasaMbhRtaM yad duHkarmapuJjamapasArayasi tvamekaH // 203 // badhnAti zrItanayaH zrIpatirakhilaM vimocayatyetat / putrakRte hyaparAdhe pitaiva kurute pratIkAram // 204 // ananyasadRzaM dvandvaM tadetadiha dRzyatAm / na saMsArasamo rogo na govindasamo bhiSak // 205 // dausthye trAtA bhaye pAtA pAtake pavitA ca yH| asmanmanasi vAstavyaH so'stu kaustubhalAgchamam // 206 // Page #35 -------------------------------------------------------------------------- ________________ 26 ThakkurasomezvaradeSaviracitA kAmaM karma purA zubhaM na kRtamityasmin mahAdustare duHkhAndhau patito'smi sAdhu tadidaM dharmAddhi zarmAgamaH / cintyaM kintu tadIza ! bhuvanatrANakSamo'pyAzritaM yanmajjantamupekSase tvamiha mAM kiM tena sA vAcyatA // 207 // yA kAspi tvadupAsanavyasanitA tAM vetsi cAntargato jAtA yat sukRpA tavaiva jagaduddhartu tvamekaH kSamaH / evaM satyapi satyalokasadana ! tvatsevako'yaM janaH khinno yAti gRhAntareSu kimiyaM nerSyA'pi lajjA'pi te // 208 antaH saMtatamatsaravyatikarAH kSoNIzvarAH santu vA nirmaryAdamudIrayantu yadi vA doSAnalIkAn khalAH / daivaM vA'pi viruddhamastu dadhatAmatyugratAM vA grahA bhaktizcet tvayi bhaktavatsala ! tataH kSemakSitinaiva me // 209 // vipadapasRtA zrIrAyAtA hatAH paripanthinaH phalitamakhilairniH paryAyaM manorathapAdapaiH / yadamRtasarastIre raGgattaraGgamanojJayA tava dhavalayA dRSTyA diSTyA girIza ! nirIkSitaH // 290 // na taM mano vanoddezaM dagdhuM bhavadavaH kSamaH / yatrAsti hRtasaMtApaH kRSNo megha ivonnataH // 211 // sUnuH saccaritaH satI sahacarI svAmI prasAdonmukhaH snigdhaM mitramavaJcakaH parijano niHklezalezaM manaH / AkAro ruciraH sthirazca vibhavo vidyAvadAtaM mukhaM tuSTe viSTapaduHkhahAriNi harau saMpadyate dehinAm // 212 // sa me kSaNaH kadA yatra vIkSyastvamasamekSaNaH / himAlayAtmajAkAnta ! virAjannahimAlayA // 293 // * dAmodara ! zrIdhara ! kRSNa ! kezava ! zrIvatsa ! vizvambhara ! bhaktavatsala ! asminnagAdhe bhavasAgare hare ! majjAmi majjAmyahamuddharoddhara // 214 // Page #36 -------------------------------------------------------------------------- ________________ karNAmRtaprapA deva ! tvameva janako jananI tvameva svAmI tvameva paramArthagatistvameva / taddustare duritavAridhivAripUre majjantamuddhara gadAdhara putrakaM vA // 215 // tvamapi na tathA tAta ! dhyAtaH pramAditayA mayA phalamabhimataM niHzaGkastvAM yathA'hamihArthaye / tadapi karuNAtmAnaM mattvA bhavantamupAzrita stadavatu javAnmAmetasmAd bhavAbhibhavAd bhavAn // 216 // saMsArasthaladuHsthAnAM prANinAM prItihetave / zrI somezvaradevena kRtA karNAmRtaprapA // 217 // www. iti zrIThakkura - somezvaradeva - viracitA karNAmRtaprapA subhASitAvalI saMpUrNA / * prAnte pustaka pratilipikartRkapadyadvayam / navAbhrazaracandrastu nirmite vatsare vare / caitramAsyasite pakSe dazamyAM bhUminandane // 1 // SaTpadranAgareNeyaM mahirAjena dhImatA / subhASitaprapA nAmnA likhitA rucirAkSaraiH // 2 // yAdRzaM pustake dRSTaM tAdRzaM likhitaM mayA / yadi zuddhamazuddhaM vA mama doSo na dIyate // // saMvat 15 (15091 ) kalyANamastu // zrIH // maGgalamastu // * 27 Page #37 -------------------------------------------------------------------------- ________________ somezvarakavikRtA sajjana-durjanavarNanA [ kIrtikaumudIkAvyAntargatA] hRdA yAdaHparityaktA niyAlA mlydrumaaH| amAlinyakRto dIpAH zrIpAtraM santu sAdhadhaH // 1 // sAdhUnAM lubdhatA kAcidacintyaiva tathAhi ye| pareSAmeva gRhNanti guNAn bhUriguNA api // 2 // ramayanti na ke nAma santazchAyAdrumA iva / puSyanti smitapuSpaM ye sUcitocaiH phalodayam // 3 // amRtairmAnasaM manye sampUrNa satataM satAm / syandeneva tadIyena vAco muzcanti nArdratAm // 4 // azrupravartakaidhUmairiva kiM tairsaadhubhiH| rasavatyAM kaveruktau mAlinyaM janayanti ye // 5 // vRzcikAnAM bhujaGgAnAM durjanAnAM ca vedhsaa| vibhajya niyataM nyastaM viSaM pucche mukhe hadi // 6 // asmin kalau khlotsRssttdussttvaagvaanndaarunne| kathaM jIvejaganna syuH sannAhAH sajjanA yadi // 7 // nidAnaM nAtra pazyAmi yadupetyApi durjnaaH| Akrozanti bhRzaM sAdhUnadhvagAniva kukurAH // 8 // doSastena rAjJeva saha sAdhanarA sbhaa| tyAjyA'vakarabhUmIva sahasA ghanarAsabhA // 9 // durjanastaya'mAnasya saadhordhikmedhte| bhasmabhirmujyamAnasya mukurasyeva cArutA // 10 // AstAM tAvat kRtakrodhaH, sapramodo'pi durjanaH / kaSTAya jAyate dRSTo ratavAniva vaaysH||11|| Page #38 -------------------------------------------------------------------------- ________________ karNAmRtaprapA durjanAnAM dvijihnatvakhyAtireSA mRSaiva yat / vizvopatApinAM teSAmucitA saptajihvatA // 12 // asminnasamayAraNye khalavetAlasaGkale / carataH sajjanAlApAH zikhAbandhI bhavantu me // 13 // so'sti kazcana yo dRSTo'pyazuddhAnAM vizuddhaye / tespi tiSThanti ye dRSTAH zuddhAnAmapyazuddhaye // 14 // * saMsArasthitivarNanA / * aho ! saMsArakArAntarmAyAnigaDitAtmanAm / jAyate jAtu jantUnAM na kathaJcana nirvRtiH // 1 // kecid dyumnAya dhAvanti pradyumnAya ca kecana / Rights dharmA sarvAbhipretahetave // 2 // modamAno'ntarAtmaiva sAkSI yatkarma zarmaNe / tamapyupekSate dharmamaho ! mUDhamanA janaH // 3 // yasmin sannihite vahni-viSAdyAH prabhavanti na / dharmAdapyaparastasmAt kaH zaraNyaH zarIriNAm ? // 4 // dharmasiddhau dhruvA siddhirdyumna- pradyumnayorapi / dugdhopalambhe sulabhA sampattirdadhi- sarpiSoH // 5 // uccairgarve samAropya naraM zrIrAzu nazyati / dauHsthyadattAvalambo'tha sa tasmAdavarohati // 6 // jitaM lakSmi ! tvayA yasyai janastamapi sevate / dhanaM nakArapUrvaM yat pradatte pretanAthavat // 7 // dhanasyAdharmalabdhasya mugdho lAbhena tuSyati / sukRtasya durApasya na tu hAnimavekSate // 8 // AsAdyate yayA svargaH zriyA sanmArgadattayA / tyaktvA tAmapyadharmeNa mUrkhAH krINanti duSkRlim // 9 // 28 Page #39 -------------------------------------------------------------------------- ________________ ThakurasomezvaradevaviracitA khayamutpAditAM lakSmI putrImiva mniissinnH| datvA pAtrAya taddAnaphalamevopabhuJjate // 10 // pitrAdyairupabhuktA yA putrAdyairapi bhokssyte| kAmayante na tAM santo grAmavezyAmiva zriyam // 11 // taskarairvA durIzairvA hRtaM saMsahate dhanam / kadaryo naiva satkArye kalpayatyalpamapyadaH // 12 // andhA eva dhanAndhAH syuriti tathyaM tathAhi ye| anyoktenAdhvanA gcchntynyhstaavlmbinH||13|| dhanI dhanAtyaye jAte dUraM duHkhena dUyate / dIpahastaH pradIpe'ste tamasA bAdhyate'dhikam // 14 // AdAveva vikAraM yaH pradarzayati dehinAm / bhavocchedaikabhAvebhyo vibhavaH khAdyate sa kim ? // 15 // na saMsArasya vairasyamidaM vetti jaDo janaH / yat sukhaM sa sukhAbhAso yad duHkhaM duHkhameva tat // 16 // ramayanti manastAvad bhAvAH saMsArasambhavAH / yAvanna zrUyate sAzrulokapUtkArakAhalA // 17 // aho ! dehabhRtAM mohaH prarohati mahAnayam / yadete sukhamicchanti viSayairduHkhahetubhiH // 18 // chatracchAyAcchalenAmI dhAtrA cakre niveshitaaH| bhramanto'pi svamAtmAnaM manvate sthirmiishvraaH||19|| madAndhAste paraM lokaM kathaM pazyantu bhuubhujH| tamomaNDalamadhyasthAzchatracchAyAcchalena ye // 20 // sukhaM viSayaseveti saktAstatraiva jantavaH / yaH pramodastu tattyAgAt tadAkhAdaH kacid yadi // 21 // avazyaM nazvare dehe durdame ca yame dviSi / hAsyamAsyAd viniryAti yat puMsAmidamadbhutam // 22 // Page #40 -------------------------------------------------------------------------- ________________ karNAmRtaprapA kAlena zaunikeneva nIyamAno janaH pazuH / kSipatyeSa dhigAsane mukhaM viSayazAdvale // 23 // kAyaH karmakaro'yaM tannAtra kAryA'tilAlanA / bhRtimAtrocito hyeSa prapuSTo vicikIrSate // 24 // prayojakAnyakAryeSu nazyantyAzu mahApadi / durmitrANIva khAnyeva bandhuvuddhiradhImatAm // 25 // yo'yaM jIvita bhUteSu snehagranthiH sutAdiSu / vibhAgAvasare puMsAM vyaktaH so'pi bhaviSyati // 26 // duHkhAgnirvA smarAgnirvA krodhAgnirvA hRdi jvalan / na hanta zAntimAyAti dehinAmavivekinAm // 27 // avidyAmeva sevante hanta ! vidyAM vyudasya the / te dUtyAmanurajyante varArohAvihAyinaH // 28 // taTasthaH prekSate yogI jagadasmin bhavArNave / majjanonmajjane kurvad duSkRtaiH sukRtairnijaiH // 29 // viSayAmiSamutsRjya daNDamAdAya ye sthitAH / saMsArasArameyo'sau bibhyat tebhyaH palAyate // 30 // satyaM saMsRtigarteyaM duHkhaiH pUrNA nirantaram / yatastadvyatirekeNa nAnyat kizcidihApyate // 31 // vidhau vidhyati sakrodhe varma dharmaH zarIriNAm / sa eva kevalaM tasmAdasmAkaM jAyatAM gatiH // 32 // prakIrNasUktAni hRpyanujAH kSitibhujaH zriyamarjayanti nItyA samunnayati mantrijanaH punastAm / ratnAvalIM jaladhayo janayanti kintu saMskAramatra maNikAragaNaH karoti // 2, 113 * 31 Page #41 -------------------------------------------------------------------------- ________________ 32 Thakkura somezvaradevaviracitA vidyudaJcalacalAcalAM zriyaM sannivezya saciveSu sAdhuSu / saMprahArabharasaMbhRtazramAH zerate sukhamamI kSamAbhujaH // 3, 63 saprasAdavadanasya bhUpateryatra yatra vilasanti dRSTayaH / tatra tatra zucitA kulInatA dakSatA subhagatA ca gacchati // 3, 68 jAyate jaladavRndavRSTibhiH zAkhinAM saphalatA zanaiH zanaiH / tuSyatAM kSitibhRtAM nu dRSTibhistat kSaNAdapi nRNAM phalodayaH // 3, 69 nAsti tIrthamiha pArthivAt paraM yanmukhAmbujavilokanAdapi / nazyati drutamapAyapAtakaM saMpadeti ca samIhitA satAm // 3, 70 yena kena ca sudharmakarmaNA bhUtale'tra sulabhA vibhUtayaH / durlabhAni sukRtAni tAni yairlabhyate puruSaratnamuttamam // 3, 64 na sarvathA kazcana lobhavarjitaH karoti sevAmanuvAsaraM vibhoH / tathApi kAryaH sa tathA manISibhiH paratra bAdhA na yathA'tra vAcyatA // 3, 75 * balimA'pyariNA raNapravRttau subhaTAnAM hi padAni sammukhAni // * vimRzan bahuzo'pi sandihAno na jano nizcinute sthitiM gatiM vA // jaladhirvigattairupAgataiH syAnnahi bhidyoddhyajalaiH kSayI cayI vA // asaktamAsaktamabhIpsite'rthe kAlAtipAtaM nahi vetti cetaH // * mahAtmanAmIhitakAryasiddhau vidhirvidhitte hi sadAnukUlyam // * na kevalaM svena kRtArthatena paraiH kRtAyaiH kRtinaH kRtArthAH // * upakrame puNyakRtAM kriyANAM rAbhasyamabhyasyati ko na sAdhuH // svabhAvazuddhAH sudhiyo hi teSAM pAvitryalAbhAya tathApi lobhaH // Page #42 -------------------------------------------------------------------------- ________________ pariziSTam rcoroor karNAmRtaprapAyAH padyAnukramaNikA zloka saMkhyA pRSTha saMkhyA 64 138 946 205 206 0 0 0 0 167 173 202 x 113 1 akAlakSepANi pracuradhanasAdhyAni 2 atipizune pizunatvaM 3 athavA zAntaM pApaM 4 ananyasadRzaM dvandvaM 5 ananaM nazcetaH 6 antajhampApAtanirmukta0 7 antaH saMtatamatsaravyatikarA: andhA eva dhanAndhA: hai anyAyasaMbhavA zrI: 10 apalapya sajjanAnAM 11 abhimataphalArAma 12 amRtarmAnasaM manye 13 ayamahamayatA''tmanA kRtana 14 ayi kRtajJa ! bakoTa ! 15 athibhirgurugRhe 16 arthArthe muktamAnaH 17 avadatAmapi durvacanam 18 avadhidivasaH prApta: 16 avazyaM nazvare dehe 20 avidyAmeva sevante 21 aviralavigalallAlAjAlaM 22 azrupravartakadhUmairiva 23 asaktamAsaktam 24 asminkalau khalotsaSTa 25 asminnasamayAraNye 26 aho ! dehabhRtAM mohaH 27 aho ! saMsArakArAntarmAyA0 28 aho ! saMsArakArAntarmAyA. 26 aAtaGkAya vilokitaH 156 Wx dr - ___wr morn mrrrr 00M. Mor78 0 0 9 mrUM 04 102 ducation International www.jainei Page #43 -------------------------------------------------------------------------- ________________ 30 zrAdAveva vikAraM yaH 31 zrAnandAmRtazIte kuru keli 32 zrApRSTo'si mahIruhendra ! 33 zrAzAH pazyati ki 34 35 36 prAstAM tAvat 37 iyataiva mayA jJAtA prAsaMsAraM ziziramadhuraiH zrAsAdyate yayA svargaH 38 iyadbhirapi janmabhi: 36 40 iyamapi dazanazreNI patitaH uccairgarve samAropya uccairgarve samAropya upakrame puNyakRtAM uSitvA kaMsArezciramurasi 41 42 43 44 uSNe pUSNa rukSetra piMSati 45 ekatraiva sarovare viharaNaM 46 ekadRzaM lolatayA dvijihvam 47 eke te divasA rasAndhahRdayaiH 48 etaiH pAtakavRttibhiH 46 aidaMyugInasya janasya vRttaiH 50 aizvaryeNa na durdazA bhavati 51 kaH khalu subhago bhuvi 52 karabha ! sarabhasaM bhaja 5.3 kare yaSTirdraSTa 54 kartuM navaM bhagavataH 55 kalidvijebhyaH praNato'smi 56 kaSTa/naSTApi nivizya 57 kAmaM karotu sujane'pi 58 kAmaM karma purA zubhaM 56 kAkusthena vanaM pravizya 60 kAyaH karmakaro'yaM kAlavizeSavazena 61 62 kAlena zaunikeneva 63 ki kurvatAmaha 64 ki nindasi nRpAnetAn 65 kiM vAcAla ! karoSi re ! [ 34 ] 15 62 116 38 122 ha 11 110 147 178 10 6 13 15 121 111 61 146 54 34 76 67 130 24 166 33 4 135A 207 88 24 68 23 143 55 63 30 11 14 5 15 26 w 15 ) 28 14 18 22 2 26 32 2 15 14 8 18 7 5 10 5 16 3 25 5 1 17 26 11 31 5 31 18 7 11 Page #44 -------------------------------------------------------------------------- ________________ 155 16 166 126 xw GMGAMKmmmmm 184 186 140 66 kimAkhyAmasteSAM 67 kurvantyevaM sarvalokopahAsyaM 68 kurutAM vidhiviruddha 66 kuru sukRtaM 70 kUpo'yamalpasalilastruTitA. 71 kRtA kalpazcintAmaNibhiriva 72 kRtAni puNyAni mayA 73 kRSNIkRta:kimebhiH 74 kecid ghumnAya dhAvanti 75 kecid dyumnAya dhAvanti 76 ko'pi kathaJcana majjati 77 ko'yaM kumaro ! parijanagarvaH 78 kva harizcandraH kvAntyajadAsya 76 kheTa ! prasiddhiryadiha grahANAM 80 gAyati nRtyati vibhavakSIva 81 guNI kSoNIzo'yaM 82 gehaM gomayaliptaM 83 gopIcandana tilakainavopavItaiH 84 gomAMsamaznAmi 85 cittaM damaya mA kUrca 86 cittaM yasya na tapyate 87 cintAbhallI dadhada 88 cintAyAmapi necchayA'bhigamanaM 86 chatracchAyAcchalenAmI 10 chAyecchayA tava samopaM 61 janma san manyatAM tasya 62 jaladhivigatarupAgataH 63 jitaM lakSmi ! tvayA 64 jitaM lakSmi ! tvayA 95 jAtIviyogavidhuraH 66 jAyate jaladavRndavRSTibhiH 67 jovArIcUrNamannaM 28 taM smarAmi smarAmitraM 66 taTasthaH prekSate yogI 100 tathyaM yaH kathayAmi Ummarr 145 142 07 m.0 KM WOM 10 ra . . . 175 International Page #45 -------------------------------------------------------------------------- ________________ 101 tavAgrato deva ! nijAmavasthAM tarakarairvA durvA 102 103 tasmaM tigmaruce 104 tAta: parasva-paradAra0 105 tAneva stumahe maheza ! 106 tApayatya sukhavahnanA 107 tAvat pApaM carati hatAzaH 108 tAvadamI dAtAraH 106 tiSThatyeva tavAntike 110 tucchAsvacchaka voSNavAri0 111 tulye pitaryapi ca janmani 112 tRNamiva gaNayati jagat 113 tvamapi na tathA tAta ! 114 dagdhA suradhadalAvalIti na0 115 dadati padAni skandhe 116 dAmodara ! zrIdhara ! kRSNa ! 117 duHkAlabhUpAlahatAvaziSTa 118 duHkRtaM kRtamapi vyapohasi 113 duHkhAgnirvA smarAgnirvA 120 du:khAsure pitari mAtari 121 durjanAnAM guNazreNiH 122 durjanAnAM dvijihvatvakhyAtiH 123 durjanaistarjyamAnasya 124 durvarNasvaramantramAtrapaThanAt 125 dUrasthaH pathi yAti 126 127 128 devAdapAsya pAzAn 126 doSajJaistena rAjJeva dausthye trAtA bhaye pAtA 130 131 dvAri mokSaH kadaryANAM 132 dvAri dvAsthajano 0 133 dhatte vyAkaraNaM na ko'pi 134 135 13.6 dRpyadbhujA: kSitibhujaH deva ! tvameva janako0 [ 36 ] dhanamidamAste dhanasyAdharma labdhasya dhanike nidhana 168 12 133 26 107 73 182 46 106 123 77 180 216 118 115 214 63 200 27 67 65 12 10 43 141 1 215 131 S 206 53 52 68 185 8 136 25 30 16 4 13 ha 22 6 13 15 e 22 27 14 14 26 5 25 31 12 da 26 28 6 17 31 27 16 28 25 7 7 12 23 26 17 Page #46 -------------------------------------------------------------------------- ________________ 152 70 146 - ~ 32 28 [ 37 ] 137 dhanI dhana tyaye jAte 138 dharmasiddhau dhruvA siddhiH 136 dhAtar ! vijJapayAmi 140 na kevalaM svena kRtAthitena 141 na gaGga'haM tvayi snAto. 142 nagopAnte kAnta 143 na taM mano vanoddezaM 144 na taddinaM yatra navaM na duHkhaM 145 na dhyAtaH kvacidapi pApinA 146 na mahe nije'pi mahata 147 namastubhyaM ceto. 148 namastubhyaM tasyai prakRticapale ! 146 na saMsArasya vairasyam 150 na sarvathA kazcana 151 navAbhraza racandrasta 152 nAsti tIrthamiha pArthivAta 153 nidAnaM nAtra pazyAmi 154 nItA: katau ye pazavaH zavatvaM 155 netra nimIlya katicita 156 parAbhUtairebhiH 157 parihRtimarhati dUrAta 158 pAtheyamatti pAnthaH 156 prakaTayati hRdayadAhaM 160 prapaJcaH paJceSoH 161 prayojakAnyakAryeSu 162 pitrAdya rupabhuktA yA 163 pI (pe?)SaNIpramukhAH 164 puNyamaho mahadeSAM 165 punaH phalantyastaphalA 166 pRthivyAM dravyAndhA: kati na 167 prAsAde zayanaM 168 badhnAti zrItanayaH 166 balinA'pyariNA raNapravRttI 170 bhavati vidagdhaH kimapi 171 bhavadavadAhopadravabhagna: 172 bhAgyAni tAni bhuvanasya 151 deg 156 144 148 25 18 31 44 187 165 Page #47 -------------------------------------------------------------------------- ________________ al 172 132 m" 1 mm Norw. . WW. MMK .com 0 0 M 74 165 W0 84 124 K 45 [ 38 / 173 bhIti:] matyo kasya 174 bhuvanavipine bhrAntaM 175 bhUmIbhAra vibhRmahe 176 bhUmau dAsavadAsitaM 177 bhrAtazcitta ! vivakSurasimma 178 majjana jale 176 madAndhAste 180 madhupaH ketakIgandha0 181 manastApaM tanvan 182 mano'sti muktAvanuraktam 183 mama duHkhAgninA nUnam 184 mahatI mohanidreyamaho ! 185 mahAtmanAmIhitakAryasiddhI 186 mahAnvavAyAn zubhazuddhabuddhIna 187 mAta: ! sarasvati ! sahasva 188 mAsAn maaNslpaattlaaprimlaa| 189 mukte saudhasukhe 160 muNDeva khaNDitanirantara0 191 yaM padmA sevate 162 yadabhyarNa karNe 163 yadi tava hRdayaM 164 yadyadupA 165 yadyanna na ghRtaM 166 yadyapi paraHsahasrAH 167 ya. pattiH sa sakheva 168 yallAbhAya mahIbhujaH 199 yasmAdete viSayAH 200 yasmin sannihite 201 yA kApi tvadupAsana0 202 yAto'nyata: priyA 203 yAtAste jagatItalaikatilakAH 204 yAvRzaM pustake vRSTaM 205 yAvad yAvadupAsmahe 206 yugamidaM sukRtakakhala: 207 ye divasasya prathame yAme 208 yena kena ca karmaNA 106 186 23 162 4 . 9 87 ~ 1 X 2 " ur m 23 188 Page #48 -------------------------------------------------------------------------- ________________ 206 yeSAM na cATuracanA 210 yo'yaM jIvitabhUteSu 211 yo yaH prAdurabhUt 212 ramayanti na kaM nAma 213 ramayanti manastAvat 214 re mugdhamAnasa ! 215 labdhe yatra vasundharAM 216 vadasi madhurAM vANIM 217 varaM sA saMsArapraNaya0 218 vahati vipadyapi yaH 216 vittaM tadakhilamapi vittAya svaratAM vidyadaJcalacalAcalAM 220 221 222 vidhau vidhyati sakrodhe 223 vipadapasRtA zrIrAyAtA 224 vimRzan bahuzo'vi 225 viSaya rasanirantarAnupAna 0 226 viSayAmiSamutsRjya 227 vItAste divasA : 228 vRkSacchAyavibhAgamarpayati 22e vRddhokSaH patati kSitau 230 vRzcikAnAM bhujaGgAnAM 231 vaMdehI dayite'pi 232 zaGkA'tra kA tava 233 zayanasthAnaM mazakai: 234 zAkhAzarta vasumatIvalaye ! 235 zivA khAdati mAMsAni 236 zUdrANAM puru ( ra ) taH 237 SaTpadranAgareNeyaM 238 saMbhASaNIyaH sa manISiNAM 236 saMsArasthaladuHsthAnAM saMsAro'yamasAra: 240 241 sakhe'yamindriyagrAma: 242 satkAryaH sujano'yamAgataH satpAtreSu na dattaM dAnaM 243 244 satyaM saMsRtigarte'yaM [ 36 ] 20 26 6 3 17 170 30 35 25 164 177 162 1 32 210 8 5 .30 37 104 105 6 71 51 61 117 58 27 2 62 217 7 163 116 176 31 31 1 28 30 21 5 4 24 22 20 32 31 26 32 1 31 5 13 13 25 wo 7 11 14 5 X 4 27 8 27 1 20 14 22 31 Page #49 -------------------------------------------------------------------------- ________________ [ 40 ] 50 100 12 181 18 12 2 32 160 24 213 150 135 bI 17 108 163 28 21 24 4 30 125 212 245 sattvaniviSTa: ziSTa: 246 satsu prANeSu datteSu 247 sadhanaH kurutaM jagata 248 santaH kathaM nAma na te 246 sapadi vidhiryaH kurute 250 saprasAdavadanasya bhUpataH 251 samajani saphalaM janma 252 sa me kSaNa: kadaH 253 sarasvatyAM snAnaM 254 sarve stha he vihaGgAH ! 255 sAdhUnAM lubdhatA kAcit 256 siddhezapramukhaiH purA 257 sukrataM sukrataM tasya 258 satakRtamata: paraM 256 sukhaM viSayaseveti 260 sukhamAsInaM: pazyati 261 surajanamasurajanaM vA gacchata 262 sUnuH saccarita: satI 263 sRSTAH kasmAta kuvalayadRza: 264 so'sti kazcana 265 svabhAvazuddhA. sudhayaH 266 svayaM karoti zaktazced 267 svayaM zrIrAyAtu 26. svayamutpAditAM lakSmI 266 svAmin ! na kupyasi 270 svAminnadhisutApate ! 271 hatamatiSu nRpeSu yena 272 hAreNa hRdayasthena 273 hinasti hA mAM 274 hRSIka vihitaM karma 275 he kAsAra ! zirovataMsa0 276 he putrA: ! paritAta mAtaram 277 he vArivAha ! sahakAramahIraheNa 278 he vizvAzvAsanakavyasanadhana ! 276 he vIra ! sthavira ! 280 hadA yAva:parityaktA 21 14 32 156 10 203 176 158 22 w l ` >> 125 173 Page #50 -------------------------------------------------------------------------- ________________ Just rAjasthAna sarakAra rAjasthAna prAcyavidyA pratiSThAna ( Rajasthan Oriental Research Institute ) jodhapura SP G.GE0a sUcI-patra * rAjasthAna purAtana garamAlA pradhAna sampAdaka-padmazrI jinavijaya muni, purAtattvAcArya maI, 1963 I0 ternational Page #51 -------------------------------------------------------------------------- ________________ rAjasthAna purAtana grantha-mAlA pradhAna sampAdaka-padmazrI muni jinavijaya, purAtattvAcArya lina prakAzita grantha 1. saMskRta, prAkRta, apabhraMza 1. pramANamaMjarI, tAkikacUr3AmaNi sarvadevAcAryakRta, sampAdaka - mImAMsAnyAyakesarI paM0 paTTAbhirAmazAstrI, vidyAsAgara / mUlya-6.00 2. yantrarAja racanA, mahArAjA-savAI jayasiMha-kArita / sampAdaka-sva. paM0 kedAranAtha jyotirvid, jypur| mUlya-1.75 3. maharSikulavaibhavam, sva0 paM0 madhusUdanaaojhA-praNIta, bhAga 1, sampAdaka-ma0 ma0 paM0 giridharazarmA cturvedii| mUlya-10.75 4. maharSikulavaibhavam, sva0 paM0 madhusudanojhA praNIta, bhAga 2, mUlamAtram sampAdaka-paM0 zrIpradyumna aojhaa| mUlya-4.00 5. tarkasaMgraha, annaM bhaTTakRta, sampAdaka-DaoN. jitendra jeTalI, ema.e., pI-eca. DI., mUlya-3.00 6. kArakasaMbaMdhodyota, paM0 rabhasanandIkRta, sampAdaka-DaoN0 hariprasAda zAstrI, ema. e., pI-eca. ddii.| mUlya-1.75 7. vRttidIpikA, monikRSNabhaTTakRta, sampAdaka-sva.paM. puruSottamazarmA caturvedI, sAhityAcArya / mUlya-2.00 8. zabdaratnapradIpa, ajJAtaka tR'ka, sampAdaka-DaoN. hariprasAda zAstrI, ema. e., pI-eca.DI. / mUlya-2.00 6. kRSNagIti, kavi somanAthaviracita, sampAdikA-DaoN. priyabAlA zAha, ema. e., pI-eca. DI., DI. liT / mUlya-1.75 10. nRttasaMgraha, ajJAtakartRka, sampAdikA-DaoN. priya bAlA zAha, ema. e., pI-eca. DI., DI. liT / mUlya-1.75 11. zRGgArahArAvalI, zrIharSakavi-racita, sampAdikA-DaoN. priyabAlA zAha, ema. e., pI-eca.DI., DI.liT / / mUlya-2.75 12. rAjavinodamahAkAvyam , mahAkavi udayarAjapraNIta, sampAdaka-paM0 zrIgopAlanArAyaNa bahurA, ema. e., upasaJcAlaka, rAjasthAna prAcyavidyA pratiSThAna, jodhapura / mUlya-2.25 13. cakrapANivijaya mahAkAvya, bhaTTalakSmIdharaviracita, sampAdaka-paM0 zrIkezavarAma kAzIrAma shaastrii| mUlya-3.50 14. natyaratnakoza (prathama bhAga), mahArAgAA kumbhakarNakRta, sampAdaka-pro. rasikalAla choTA lAla pArikha tathA DaoN. priyabAlA zAha, ema. e., pI-eca. DI., DI. liT / mUlya-3.75 15. uktiratnAkara, sAdhasundaragariNaviracita, sampAdaka-padmazrI muni zrIjinavijayajI, purA tattvAcArya, sammAnya saMcAlaka, rAjasthAna prAcyavidyA pratiSThAna, jodhapura / mUlya-4.75 16. durgApuSpAJjali, ma0ma0 paM0 durgApramAdadvivedikRta, sampAdaka-paM0 zrIgaGgAdhara dvivedI, sAhityAcArya / mUlya-4.25 17. karNakutahala, mahAkavi bholAnAthaviracita, inhIM kavivara kI apara saMskRta kRti zrIkRSNa lIlAmatasahita, sampAdaka-paM0 zrIgopAlanArAyaNa bahurA, ema. e., mUlya-1.50 18. IzvaravilAsamahAkAvyam, kavikalAnidhi zrIkRSgAbhaTTa viracita, sampAdaka-bhaTTa zrImatharAnAthazAstrI, sAhityAcArya, jypur| sva. pI. ke. gor3e dvArA aMgrejI meM prastAvanA sahita / mUlya-11.50 16. rasadodhikA, kavividyArAmapraNIta, sampAdaka-paM0 zrIgopAlanArAyaNa bahurA, ema.e. mUlya-2.00 20. pAmuktAvalI, kavikalAnidhi zrIkRSNa bhaTTaviracita, sampAdaka-bhaTTa zrImatharAnAtha zAstrI, saahityaacaary| mUlya-4.00 21 kAvyaprakAzasaMketa bhAga 1 bhaTTasomezvarakRta, sampA.--zrIrasikalAla cho0 pArIkha, Page #52 -------------------------------------------------------------------------- ________________ 22. kAvyaprakAzasaMketa, bhAga 2 bhaTTasomezvarakRta, sampA-zrIrasikalAla cho0 pArIkha, mUlya-8.25 23. vasturatnakoSa, ajJAtakartRka, sampA0-DaoN. priyabAlA zAha / mUlya-4-00 24. dazakaNThavadham, paM0 durgAprasAda dvivedikRta, sampA0-50 zrogaGgAdhara dvivedii| mUlya-4.00 25. zrI bhuvanezvarImahAstotram, sabhASya, pRthvIdharAcAryaviracita, kavi padmanAbhakRta, bhASya sahita pUjApaJcAGgAdisaMvalita / sampA0-paM. zrIgopAlanArAyaNa bhuraa| mUlya-3.75 26. ratnaparIkSAdi-sapta grantha-saMgraha, Thakkura pheka viracita, saMzodhaka-padmazrI muni jinavijaya, puraatttvaacaary| - mUlya-6.25 27. svayaMbhUchanda, mahAkavi svayaMbhUkRta, sampA0 pro0 eca. DI. velaNakara / vistRta bhUmikA (aMgrejI meM) evaM pariziSTAdi sahita mUlya-7.75 28. vRttajAtisamuccaya kavi virahAvaracita, " , " mUlya-5.25 26. kavidarpaNa, ajJAtakataka, mUlya-6.00 30. karNAmataprapA, bhaTTa somezvara kRta sampA0-padmazrI muni jinavijaya / mUlya-2.25 2. rAjasthAnI aura hindI 31. kAnhaDadeprabandha, mahAkavi padmanAbhaviracita, sampA0-pro0 ke.bI. vyAsa, ema. e.| mUlya-12.25 32. kyAmakhA-rosA, kavivara jAna-racita, sampA0-DaoN dazaratha zarmA aura zrInagaracanda naahttaa| mUlya-4.75 33. lAvA-rAsA, cAraNa kaviyA gopAladAnaviracita, sampA0-zrImahatAbacanda khaaraidd'| mUlya-3.75 34. vAMkIdAsarI khyota, kavirAjo vAMkIdAsaracita, sampAla-zrInarottamadAsa svAmI, ema. e., vidyAmahodadhi / mUlya-5.50 35. rAjasthAnI sAhityasaMgraha, bhAga 1, sampA0-zrInarottamadAsa svAmI, em.e.| mUlya-2.25 36, rAjasthAnI sAhityasaMgraha, bhAga 2, sampA0-zrIpuruSottamalAla menAriyA, ema. e., sAhityaratna / mUlya-2.75 37. kavIndra kalpalatA, kavIndrAcArya sarasvatIviracita, sampA0-zrImatI rAnI lakSmIkumArI cUMDAvata / __mUlya-2.00 38. jugalavilAsa, mahArAja pRthvIsiMhakRta, sampA0-zrImatI rAnI lakSmIkumArI cuuNddaavt| mUlya-1.75 36. bhagatamALa, brahmadAsajI cAraNa kRta, sampA0-zrI udarAjajI ujjvala / mUlya-1.75 40. rAjasthAna purAtattva mandirake hastalivita graMthoMkI sUcI, bhAga 1 / mUlya-7.50 41. rAjasthAna prAcyavidyA pratiSThAnake hastalikhita granthoM kI sUcI, bhAga 2 / mUlya-12.00 42 muMhatA naNatIrI khyAta, bhAga 1, muMhatA naiNasIkRta. sampA0-zrIbadrIprasAda saakriyaa|| mUlya-8.50 mUlya-6.50 44. raghuvarajasaprakAsa, kisanAjI pADhAkRta, sampA0-zrI sItArAma lALasa / mUlya-8.25 45. rAjasthAnI hastalikhita grantha-sUcI, bhAga 1 saM. padmazrI muni zrIjinavijaya / mUlya-4.50 46. rAjasthAnI hastalikhita grantha-sUcI, bhAga 2-sampA0-zrI puruSottamalAla menAriyA ema.e., sAhitya ratna / mUlya-2.75 47. vIravANa, DhAr3hI bAdarakRta, sampA0-zrImatI rAnI lakSmIkumArI cuMDAvata / mulya-4.50 48. sva0 purohita harinArAyaNajI vidyAbhUSaNa-prantha-saMgraha-sUcI, sampA0-zrIgopAla nArAyaNa bahurA, ema. e. aura zrIlakSmInArAyaNa gosvAmI, dIkSita / mUlya-6.25 46. sUrajaprakAsa, bhAga 1-kaviyA karaNIdAnajI kRta, sampA0-zrI sItArAma laals| mUlya-8.00 mUlya-6.50 51. nehataraMga, rAvarAjA budhasiMha kRta-sampA-zrI gamaprasAda dAdhIca ema.e. mUlya-4.00 52 matsyapradeza kI hindI-sAhitya ko dena, pro. motIlAla gupta,ema.e.,pIeca.DI. mUlya-7.00 53. vasantavilAsa phAgu, ajJAtakartR'ka, sampA0-zrI ema. sI. modii| mUlya-5.50 Page #53 -------------------------------------------------------------------------- ________________ [ 3 ] presoM meM chapa rahe graMtha saMskRta 1. zakunapradIpa, lAvaNyazamaMracita, sampA0- padmazrI muni zrIjinavijaya / 2. tripurA bhAratIlaghustava, dharmAcAryapraNIta, sampA0 - padmazrI muni zrIjinavijaya ! 3. bAlazikSAvyAkaraNa, Thakkura saMgrAmasiMharacita, sampA0- padmazrI muni zrIjinavijaya | 4. padArtharatnamaMjUSA, paM0 kRSNa mizraviracita, sampA0 - padmazrI muni zrIjinavijaya | 5. nandopAkhyAna, ajJAtakartRka, sampA0 - zrI bI. je. sAMDesarA / 6. cAndravyAkaraNa, prAcArya candragomiviracita, sampA0 - zrI bI. DI. dozI / 7. prAkRtAnanda, raghunAthakaviracita, sampA0 - padmazrI muni zrI jinavijaya / 8. kavikaustubha, paM0 raghunAtharacita, sampA0 - zrI ema. ena. gore / 6. ekAkSara nAmamAlA - sampA0 - muni zrI ramaNikavijaya / 10. nRtya ratnakoza, bhAga 2, mahArANA kuMbhakarNapraNIta, sampA0 - zrI Ara. sI. pArIkha aura DaoN. priyabAlA zAha / 11. indraprastha prabandha, sampA0-DaoN. dazaratha zarmA / 12. hamIra mahAkAvyam, nayacandrasUrikRta, sampA0 - padmazrI muni zrIjinavijaya / 13. sthUlabhadra kAkAdi, sampA0-DaoN0 AtmArAma jAjodiyA / 14. vAsavadattA, subandhukRta, sampA0 - DaoN0 jayadeva mohanalAla zukla / 15. vRttamuktAvalI, kavikalAnidhi zrIkRSNa bhaTTa kRta; saM0 paM0 bhaTTa zrI mathurAnAtha zAstrI / 16. Agamarahasya, sva0 paM0 sarayUprasAdajI dvivedI kRta, sampA0-pro0 gaGgAdhara dvivedI / rAjasthAnI aura hindI 17. muMhatA naiNasIrI khyAta, bhAga 3, muMhatA naiNasIkRta, sampA0 - zrI badrIprasAda sAkariyA / 18. gorA bAdala padamiNI caUpaI, kavi hemaratanakRta sampA0 - zrIudayasiMha bhaTanAgara, ema. e. 16. rAjasthAna meM saMskRta sAhitya kI khoja, esa. Ara. bhANDArakara, hindI anuvAdakazrIbrahmadatta trivedI, ema. e., 20. rAThauDAMrI vaMzAvalI, sampA0 - padmazrI muni zrIjinavijaya / 21. sacitra rAjasthAnI bhASAsAhityagranthasUcI, sampA0- padmazrI muni zrIjinavijaya / 22. mIrAM bRhat padAvalI, sva0 purohita harinArAyaNajI vidyAbhUSaNa dvArA saMkalita, sampA0 - padmazrI muni zrIjinavijaya / 23. rAjasthAnI sAhityasaMgraha, bhAga 3, saMpAdaka - zrIlakSmInArAyaNa gosvAmI / 24. sUrajaprakAza, bhAga 3. kaviyA karaNIdAnakRta sampA0 - zrIsItArAma lALasa / 25. rukmiNI haraNa, sAMyAMjI bhUlA kRta, sampA0 zrI puruSottamalAla menAriyA, ema.e., sA. ratna / 26. santa kavi rajjabaH sampradAya aura sAhitya, DaoN0 vrajalAla varmA / 27. samadarzI prAcArya haribhadrasUri, zrI sukhalAlajI siMghavI / 28. pazcimI bhArata kI yAtrA, karnala jaMmsa TaoNDa, pranu0 zrIgopAlanArAyaNa bahurA, ema. e. aMgrejI 29. Catalogue of Sanskrit and Prakrit Manuscripts Part I, R.OR.I. ( Jodhpur Collection ), ed., by Padamashree Jinvijaya Muni, Puratattvacharya. 30. A List of Rare and Reference Books in the R,O.R.I., Jodhpur, compiled by P.D. Pathak, M.A. vizeSa - pustaka-vikretAoM ko 25% kamIzana diyA jAtA hai / Page #54 -------------------------------------------------------------------------- _