Book Title: Adwait Dipika Part 03
Author(s): S Subramanya Shastri
Publisher: Sampurnand Sanskrit Vishvavidyalaya
Catalog link: https://jainqq.org/explore/032854/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ racitA advaitadIpikA tRtIyo bhAgaH sampAdakaH AcAryazrI esa.subrahmaNyazAstrI 80808080808080808084 sampUrNAnandasaMskRta vishvvidyaalyH| vArANasI Page #2 -------------------------------------------------------------------------- ________________ SARASVATI BHAVANA-GRANTHAMALA [ Vol. 118 ) ADVAITADIPIKA [PART THREE ] OF With the Commentary Advaitadipikavivaranam BY NARAYANASRAMA EDITED BY S. SUBRAHMANYA SASTRI Sastracudamani-Professor Sampurnanand Sanskrit University 19 VARANASI Page #3 -------------------------------------------------------------------------- ________________ Research Publication Supervisor-' Director, Research Institute, Sampurnanand Sanskrit University Varanasi. Published byDr. Harish Chandra Mani Tripathi Publication Officer Sampurnanand Sanskrit University Varanasi - 221002. Available at - Sales Department, Sampurnanand Sanskrit Vishvavidyalaya Varanasi-221002. First Edition-1100 Copies Price Rs. 20.00 Printed byGhan Syam Upadhyaya Manager, Sampurnanand Sanskrit Vishvavi Varanasi. Press Page #4 -------------------------------------------------------------------------- ________________ sarasvatIbhavana-granthamAlA [118] zrInRsiMhAzramaviracitA advaitadIpikA - [tIyo bhAgaH] zrInArAyaNAzramaviracitAdvaitadIpikAvivaraNAkhyaTIkayA. saMvalitA sampAvakaH zrIesa. subrahmaNyazAstrI zAstracUDAmaNi-prAcAryaH sampUrNAnandasaMskRtavizvavidyAlaye mAnanda itambha vArANasyAma 0 tame kramAnne 1909 tame zakAnde 1987 tame prestAnde Page #5 -------------------------------------------------------------------------- ________________ anusandhAnaprakAzanaparyavekSakanivezakaH, anusandhAnasaMsthAnasya sampUrNAnandasaMskRtavizvavidyAlayasya vaaraannsii| prakAzakaH --- ga. harizcandramaNitripAThI prakAzanAdhikArI sampUrNAnandasaMskRtavizvavidyAlayasya vArANasI-221002, prAptisthAnam - vikrayavibhAgaH, sampUrNAnandasaMskRtavizvavidyAlayasya vArANasI-221002. prathama saMskaraNam , 1100 pratirUpANi mUlyama, 20-00 rUpyakANi mudrakAghanazyAma upAdhyAyaH vyavasthApakaH. sampUrNAnanda-saMskRta-vizvavidyAlayIyasya vaaraannsii| Page #6 -------------------------------------------------------------------------- ________________ FOREWORD I deem it a great privilege to associate myself with the publication of this third and conclusive Volume of Advaitadipika of Nssimhasrama by our University. I regard Panditaraja Brahmasri S. Subramanya Sastri, the erudite editor of this important Vedantic text, who has made a niche for himself as a pre-eminent scholar of Vedanta, Nyaya and Mimamsa in the country, as my Vidya-guru, though I did not have the opportunity of learning under him as a regular student. But as a student of Vedanta Siromani class in the Madras Sanskrit College in the late forties and subsequently as a Lecturer in Sanskrit in the Vivekananda College, Madras, I had many opportunities of listening to bis learned discourses in Sanskrit on philosophical subjects and his incisive interventions in traditional colloquia. He has been quite a prolific editor of sastraic texts, and it is a privilege to this University to have his association in its publication programmes. I look upon this opportunity to be providentially linked with this publication as an honour on another count too. Dr. Gaurinath Sastri, my illustrious predecessor in office, who presided over this University for two terms, had contributed the Foreword to the two earlier Volumes of this text and it is a rare pleasure to be able to complete the publication which he started and which received the patronage of another illustrious predecessor the late Pandit Badri Nath Shukla, with whose recent disappearance, I lost a personal supporter in Varanasi and the country, its most eminent Naiyayika. Good fortunes too do not come single, on occasions. It is much more than mere, good fortune that this publication is to be released by His Holiness Chandrasekharendra Sarasvati, the Paramacarya of Kanchi Kamakoti Peetha at Kancheepuram in the precincts of the Kanchi Math, Page #7 -------------------------------------------------------------------------- ________________ (2) synchronising with the formal ceremony for the award of the Mahamahopadhyaya degree, honoris causa of our University on my revered Guru, Sastraratnakara Brahmas; S. R. Krishnamurthy Sastrigal, former Professor of Vedanta in Madras Sanskrit College. My sentiments are best expressed by Sri Harsa's well known words, which he used as a refrain of his prefatory verses to his three plays : vastvekaikamapoha vAJchitaphalaprApteH padaM, kiM punamadbhAgyopacayAdayaM samuditaH sarvo guNAnAM gnnH| (Each little circumstance here is such that it can independently contribute towards the fulfilment of my desires. How much more should be my delight, when all the blessed factors have come together, by my good fortune ?) Nssimhasrama has a special place of importance in Dvaita-Advaita and Visistadvaita-Advaita polemics. He was a recognised authority on Advaita of his days and possibly spent most of his days in this city of Kashi. The best proof of this is the Vyavasthapatra (1657 A. D.) carrying his signature along with those of great luminaries like Gagabhatta, Appaya Diksita and Khandadeva, to which the learned editor called attention in his Upodghata to the first Volume. That Khandadeva lived and worked in Kashi is vouchsafed by Panditaraja Jagannatha when he wrote : devAdhyagISTa smaraharanagare zAsanaM jaiminIyam Gagabhatta, likewise, was also a celebrated resident of Kashi. There are anecdotes about Appaya Diksita and Jagannatha, centering round Kashi. As against this proved association of Ntsimhasrama with Kashi, the present work contains a strange reference which seem to indicate that this work was probably not written in Kashi. In the course of the discussion on Sabdaparoksa, he writes : na hi kAzIsthaM padArtha zabdena, jAnana, jAnAmItyanubhavannapi mamedAnI kAzIsthaH padArtho'parokSa ityanubhavati / Page #8 -------------------------------------------------------------------------- ________________ (3) Here he speaks of the case of a non-resident of Kashi knowing about a thing in Kashi through second hand reports of others. Advaitadipika was, in all probability, one of his mature works. The prevailing tone of this work gives some indications of the confidence of the writer in meeting his opponents. The cases of innuendo, satire and sarcasm in the polemics with his philosophical rivals that we find in this work, throw interesting light on this, The following are some random instances : (1) There is a fine sense of satiric humour in the peroration contained in the following parikara-sloka : tasmAttavAnyathAkhyAtiranyathAkhyAtireva saa| faqatsfa fa fa safecarinat fachero II (p. 358 Vol. II) There is a fine piece of suggestion (dhvani) here that his unhealthy animosity towards Siva has brought upon this illusion on him. (2) There is a similar delightful pun in the peroration of his criticism of the Dvaitin's misinterpretation of TETAA by wrong splitting of the words : TEATCafetei aqaaf itaha 1 (p. 61, Vol. III) (3) He speaks of Acarya Ramanuja as fataarh, with an oblique hint of the concept of Kainkarya even after liberation. (pp. 58 and 61, Vol III). Whereas this satire may not transgress the limits of decency; the Commentator Narayanasrama (a direct disciple of the author) violates these limits when he descends to personal reflections in referring to the followers of Acarya Ramanuja as a Erft as off while commenting on the same passages. A similar tone of great self-confidence is reflected in these two highly poetic verses, which are prefixed to the third Pariccheda : (pp. 216, 217 of Vol II) Page #9 -------------------------------------------------------------------------- ________________ ( 4 ) gurucaraNakRpA me kaJcukIkurvatI mAM naraharicaraNecchAM caarytyaatmdurge| / ahamiti vigatAdhiH saJcarAmyAtmayogyaM kapaTamatiSilAsarbhedibhibhinnamArge // niravadhinirmalavatiprakaTanazIlaprabho gurossnehAt / . . aupaniSadAtmadIpaH kurutAt kalyANakAriNI vidyAm / The figures, as well as the Vastu-dhvani that is enshrined in the figures are worthy of any past master of the poet's craft. The same is true of the effortless yamaka in the preceding verse too. It is a little unfortunate that the beauty of these verses has been lost upon the commentator, who has missed even the clear Vyatireka in the last verse. I conclude with my respectful pranamas to the learned editor on behalf of the University and crave his indulgence for the delay in releasing this Volume from the Press, where it has been lying for long. But I am confident, that the long wait has been more than compensated by its release at the hands of His Holiness in the precincts of a great seat of Vedanta. V. VENKATACHALAM Vice-Chancellor Sampurnanand Sanskrit University Varanasi. Varanasi 18.7.1989 Guru Purnima (Vyasa-Purnima) Page #10 -------------------------------------------------------------------------- ________________ prAstAvikam kapilakaNAdagautamavyAsajaiminyAdyAcAryANAM padyAyAmanitarasAdhAraNapratibhA. dhanA AcAryazaGkaracaraNAH pratitiSThanti darzane / paravati vipazcivapazcimavibhAvitaiH shaangkrbhaassyvyaakhyaanstaapdaacaarycrnnlokottrpraatibhymnyjsaabhivyjyte| zAGkarabhASyamadhikRtya padmapAdaviracitA paJcadaziketyAkhyA prathamA prathate vyAkhyA, vAcaspatimivapraNItA bhAmatyAkhyA dvitIyA cakAstIti vidanti tadvidaH / AnandagirigovindAnandAbhyAmapi nyAyanirNayo ratnaprabheti TIke praTokite shaangkrbhaassysy| zAGkaramatamavalambya svAtantryeNa saMdRbdho grantho naSkamrya siddhinAmaka AcAryaziSyeNa surezvareNa tacchiSyeNa sarvazamuninA praNItaM padyanddhaM 'saMkSepazArIrakam' ityabhidhaM granthaM vyAcakhyau SoDazazatatamastrIstazatAbdabhavo nRsiMhAzramo jagannAthAzrama. gIrvANendrasarasvatIziSyaH / nRsiMhAzramakRtA saMkSepazArIrakatattvabodhinItyAkhyA vyAkhyA sarasvatIbhavanagranthamA gayA navaSaSTitamaprasUnatayA paJcabhAgeSu 1936 tama. khaistAbdAdArabhya 1941 tamanastAbdaM yAvat prkaashmuptaa| dharmarAjAdhvarendra nArAyaNAzrama bhaTTojiyokSitA siMhAzramasya pramukhAH ziSyAH prasitAH santi / appaya dIkSitastu nRsiNhaashrmsmkaalikH| vinamaNDalI. maNDanasyAsyAvatavedAnta viSayiNI vaituSI vizratA / navyanyAyaprapuSTayevamIyagranyabhASayA nRsiMhAzramasyAnyazAstrapATavamapi vijJAyate / jayatIrtho vidvAn nyAyasudhAgranthe'dvaitavedAntasiddhAntAn nirAsthat soparambham / tannirAcikIrSayA nRsiMhAzrameNa viracitastAvad 'advaitavIpikA' ityAkhyo'yaM prakRto granthastadgrantheSu zIrSagyatAM bhjte| sarasvatIbhavanagranthamAlAyA aSTAdazottarazatatama Page #11 -------------------------------------------------------------------------- ________________ [ kha ] prasUnatayAvirbhavannayaM caturthaparicchedAtmavastRtIyo bhAgaH paNDitarAjaiH zrI-es. subrahmaNyazAstrava yaH sampAdito budhavarANAM prINanAya jijJAsUnAM hitAya ca setsyatIti dhruvaM manute akSayatRtIyAyAM ) 2043 vai0 dhArANasyAm bhAgIrathaprasAdatripAThI 'vAgIzaH zAstrI' _ nidezakaH anusandhAnasaMsthAnasya Page #12 -------------------------------------------------------------------------- ________________ advaitadIpikAyAM caturthaH paricchedaH upodghAtaH idAnIM zrInamihAzramaviracitAyAH advaitadIpikAyAH caturthaH paricchedaH idaMprathamatayA saMmudraya praktazyate / ayaM ca granthaH jayatIrthakRtanyAyasudhoktAdvaitadUSaNAnAM samAdhAnAni vedAntAbhimatAni vyaktIkurvan advaitazAstrasya yathAvadadhigame mahadupakaroti / bhagavatpAdazrIzaGkarAcAryA hi zratInAM mukhyArthameva parigRhya vedAntArthampapAdayantaH zrutyarthopapAdakAn nyAyAMzca pade pade prakAzayanti "zruteH" iti svapakSasAdhakaca ti pradazyaM "upapattezca" iti zrutyarthopapAdakanyAyAn pradarzayanti / ata eva zrIpadmapAdAcAryAH paJcapAdikArambhe 'namAmyabhogiparivArasaMpadaM nirastabhUtimanumArdhavigraha" iti guru stuvantaH bhagavatpAdIyabhASyameva tadIyazarIraM taccArdhanAnumAnAtmakaM ardhAntareNa tu zrutyAtmakaM iti zleSeNa sUcayanti / ___ ata eva zAMkaro'bhiprAyaH zrutiviruddha iti vaktumazaknuvantaH dvaitaviziSTAdvatapaNDitAH advaitAbhimataprakriyAM khaNDayituM prayatante / 'ekamevAdvitIyaM brahma' 'tattvamasi' 'ahaM brahmAsmi' 'sarvANi rUpANi vicitya dhIraH nAmAni kRtvA'bhivadanyadAste' iti 'anena jIvanAtmanA'nupravizya' ityAdizrutibhiH pratipAditavedAntatattvaM kenApyapalapituM na shkyte| yadyapi pratyakSeNa dvaitamevAvagamyate nAdvaitaM tathApi pratyakSAt bahuzaH dRSTaviparyayAt apauruSeyaM aprAmANyalezenApyakalaGkitaM zAstraM prabalaM pratyakSaM bAdhitvA svaprameyaM vyavasthApayati-yathA pratyakSato jIvabhedaH pratIyate pratizarIraM sukhaduHkhAdibhaMdAt / zAstraM tu "eko devaH sarvabhUteSugUDha" ityAdizrutyA jIvAbhedamAha / tatra zAstraprAbalyaM pratyakSaM tu aupAdhikabhedamAdAya nirvoDhuM zakyate / matAntarIyAstu zAstrApekSayA pratyakSa prabalaM vadantaH pratyakSAnusAreNa zAstrasya gauNArthena nirvAha ityAhuH / ata eva teSAM 'tattvamasi' vAkyasya tadIyastvamasItyarthaH athavA atattvamasIti vigRhya jIvAt brahmaNo bheda iti dvaitinH| viziSTAdvaitinastu tvaMpadasya jIvazarIrakArthatvamAhuH vedAntaprakriyA api pratyakSAnumAnAdyavirodhena samarthayituM zakyA eveti pradarzayituM satra bhavantaH zrInRsiMhAzramiNaH zrImadhumUdanasarasvatyazca prAyatanta upapAdayAMcakruzca / yatta vyAvahArikasattAmAdAya lokavyavahAropapattiriti nAnumanyAsahe satyasyaikatvAt satyabhedAsaMbhavAt "satyabhedaH kuto'nvayaM" iti bhaTTapAdA, ityAhuH / tnn| vyAvahArikasatyamityasya satyatvena vyavahAramAnaM ityrthH| sacAGgIkartavya eva / bhedameva tAvadvimRzAmaH / ghaTe paTabhedaH paTe ghaTabhedazca lokprsiddhH| tatrAyaM praznaH bhedasya ghaTasya caikyaM Page #13 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm vA bhedo vA ? iti / tatra ki samAdhAnaM bheda ityuktau tasyApi ghaTAbhedAntaraM bhedbhedsyaapyevmitynvsthaa| yadyabhedaH tarhi ghaTapaTathorapyabhedaH praaptH| ataH bhedasya dunirUpatvAt kevala vyavahAramAtraM viSayarahitaM vAcyam / evaM snAnAdinA malamUtrAdipUrNasya dehasya kA zuddhiH surAparNaghaTavadazuddhasya ? vyavaharamAtramityeva yuktaM, mRddhaTayoH bhede tolane dviguNaM gurutvaM syAt mRddhaTa iti pratyatho na syAt abheda eva tu vAstavikaH bhedastu vyavahAramAtramityabhyupeyam / AdhunikavyavahAre patre kasmizcit ekarUpyakaM iti sarvakArIyAH mudrApayitvA prayacchI ta / rUpyamiti patrameva vyavaharAmaH / tAdRzapatrazataM zatarUpyakaM iti vyavahriyate na caitadrUpyaM, sAdRzyasyApyabhAvAt / ataH rUpyavyavahAramAtramidamiti spaSTam / na cAtra dhArakasya rUpyaM diiyet-anukteH|| ___ evameva sarvasya lokavyavahArasya karmakANDasya svargAdeH satyalokAntasya vyaavhaarikstytvmev|praarmaarthikNtu brahmaiva zrutau neha nAnAsti kiJcana, yatra "hi dvaitamiva bhavati taditara itaraM pazyati" vidvAn nAmarUpA dvipuktaH satyaM cAnRtaM ca satyamabhavat ityAdivAkyebhya prapaJcasya mithyAtvAvagamAt / amevaM zrInRsiMhAzrama sunibhiH advaitakaNTakAnAmuddhAre kRte'pi kecana tridaNDamatamAzritAH brahmasUtrANAmadvaitaparapvaM spaSTaM pratIyamAnamapi bhASyakArAdibhiH supThUpapAditamapi khaNDayituM prayatante / taccAtra vimRzyate / advaitadIpikAyAH upodvalanAya / tathAhi---athAto brahmajijJAsA iti prAthamika sUtram / idaM ca viSayaprayojanasaMvandhAdhikAriNAM sUcakamiti srvessaambhyupgmH| atra ca sUtrAdeva brahma viSaya' iti jJAyate / tasya jJAnAya vicAraH kriyate / brahmajJAnameva na phalaM sukhaduHkhanivRttyanyataratvAbhAvAt-api tu mokSaH phalaM tatsAdhanatvAcca brahmajJAnaM phalamiti / phalAdhyAye tathaivacAraMbha eva spaSTamucyate sUtrakRtA- tathAhi-sampadyAvirbhAvaH svena zabdAt iti tatra prathamaM sUtraM tadarthazca evamevaiSa samprasAdo'smAccha rAt samutthAya paraM jyotirupasaMpadya svena rUpeNAbhiniSpadyate iti chAndogyazrutau svena rUpeNAbhiniSyadyate-svasvarUpaM paraM jyoti; brahma sAkSAtkRtya iti / tathA ca svasvarUpAvirbhAvo mokSa iti phalitam / tasya mokSatvaM tu muktaH pratijJAnAt' iti dvitIyasUtreNAvagamyate / yadi AvirbhAvo mokSaH syAt tadA anAvirbhAvo bandha ityarthAt siddham / anAvirbhAvazca jIvasya brahmarUpAcchAdakenAjJAneneti vaktavyaM ata eva avidyAvaraNameva vandhaHtannivRttizca mokSa iti siddham / tatrivRttizca brahmajJAnAdeveti spaSTam yataH zAstraM brahmajJAnAyArabdhaM tena ca nivatyaM ajJAnaM, samAnaviSayakayoreva ca jJAnAjJAnayoH nivatyanivartakabhAva niyamAt; brahmajJAnasya jIvasvarUpAcchAdakAjJAnasya caikaviSayakatvaM vinA tadanupapaneH jIvabrahmaNorakyaM tasyaivAsmin zAstra viSayatvaM ca sUcayati / ataH prathamasatrAdeva jIvabrahmakyarUpaviSayaH siddhayati / prayojanaM ca ajJAnarUpabandhanivRttiriti siddhaM bhavati / 1. ajJAnenAghRtaM jJAna (giitaa)| Page #14 -------------------------------------------------------------------------- ________________ upodghAtaH yattu zrImahAviSNvadhiSThitavaikuNThAkhya brahmalokaprAptireva mokSa iti) vaiSNavoktaM tadetena nirstm| yato na vayaM vaikuNThaprApti tasya sAdhanabhUtAM brahmopAsanAM ca nirAkUrmaH api tu vaikuNThaprAptinaM mokSaH AtyantikaH / api tu sazarIratvAt zarIravatazca "navai sazarIrasya sataH priyApriyayorapahatirasti azarIraM vAva santaM priyApriye na spRzataH" iti zrutyA vaikuNThavAsinAmapi zarIrAbhimAnavattvAt duHkhasaMbhavAt jayavijayAdivat teSAmapi punarAvRttisaMbhavAt na mukhyo mokSaH, anAvRttivacanamasmin kalpe'nAvRttiviSayamiti brUmaH / ___ yattu sa enAn brahma gamati iti zrutau brahmalokAt vidyullokamAgatenAmAnavapuruSeNa nIyamAnapuruSaH prApyaM brahma brahmalokasthaM parabrahmava na tu kArya brahma iti tridaNDinaH aahuH| tatredaM vicAraNIyam kArya bAdarirasya gatyupapatteH iti sUtraM pUrvapakSasatraM paraM jaiminimukhyatvAditi siddhAntasatramiti ca zaivatridaNDibhAskaramatAnusAriNAM vaiSNavatridaNDinAM ca matam / bhagavatpAdaistu 'kArya bAdariH ityAdisUtra siddhaantH| paraM jaiminimukhyatvAditi pUrvapakSa ityabhidhIyate / bhagavatpAdaiH kAryabrahmaNaH satyalokasthasya gantavyatvopapattyA kAryabrahmaviSa yA gtishrutiH| tena ca parabrahmaNA gantavyatvAnupapattiH sacyate / tacca "atra brahma samaznute" brahmavidbahyeva bhavati' ityAdizrutyanuguNaM bhavati / paraM brahma tu sarvagatatvAt na gamanaprApyam / ataH tatra gamayatizabdo'nupapannaH / yadyapi brahmazabdaH mukhyavRttyA paraM brahmavAcaSTe tathApi ananyathAsiddhaliGgApekSayA zruteH durbalatvAdatra gatiprApyatvaliGgasyAnanyathAsiddhatvAt liGgameva prabalam / yathA AkAzastalliGgAt ityatra liGgasya sarvabhUtotpattisthitilayAdhiSThAnatvarUpasyAnanyabhAsiddhasya prabalatvAdeva AkAzapadapratipAdyaM brahma na bhUtAkAza iti nirNItaM aakaashstllinggaaditydhikrnne| mImAMsakAzca 'hastenAvadyati sravaNAvati svadhitinA'vadyati iti vidhibhi: avadAnazabdazrutyA sarveSvavadAneSu trayANAM sAdhanatvabodhane'pi hastAdigatAnanyathAsiddhasAmarthyAnusAreNaiva tattaccha tigatAnAM avadAnapadAnAM saMhatAvadAna-AjyAvadAna-mAM sAvadAnaparatvaM vyavasthApitaM sAmarthyAdhikaraNe (paH mImAMsAyAM prathamAdhyAyAntyAdhikaraNe ) yatta kAryabrahmaNo'pi sarvagatatvena tasthApi gantavyatvamanupapannamiti bhAskaraNa pralapitaM tanna kAryapadena brahmalokagatasazarIracaturmukhAbhidhAnAt tasya caasavaMgatatvAt gantavyatvopapattireva / tasmAt mokSaH svasvarUpAvirbhAva eva sUtrakArasaMmataH brahmalokaprAptiH vaikuNThaprAptirapi na mokSA tatprAptAnAM mokSAnabhidhAnAt anAvRttiHzabdAt ityanenApunarAbRtterevAbhidhAnAt / ____ anAbRttizca brahmalokaM prAptAnAM brahmaloka eva brahmaNA saha brahmavicAraM kRtvA brahmasAkSAtkAraprAptisaMbhacAt tatraiva mokSaprAptyA saMgacchata eva / ata eva praznopaniSadi Page #15 -------------------------------------------------------------------------- ________________ saTakAtadapikAyAm sa sAmabhirunnIyate brahmalokaM sa etasmAjjIvadhanAtparAtparaM purizayaM puruSamIkSateityatra brahmalokaprAptyanantaraM prayatnAntareNa brahmasAkSAtkaraNamuktam / yadi ca parapuruSopAsakasya brahmalokaprAptiriSTA seva muktiriti ca mataM tadA brahmalokaMprAptasya tatratyacaturmukhabrahmaNaH 'darzanamayatnasiddhamiti prayatnAntarakaraNena puruSamIkSate iti vacanamanarthakamApadyeta / tasmAt kAryabrahmaprAptireva siddhAntapakSaH mukhyabrahmaNastu atraiva sAkSAtkArAt atraiva brahmaprAptiH sA ca saMpadyAvibhavaH svena zabdAditi caturthA. dhyAya caturthapAde aadaavucyte| janmAdhasya yataH idamapi satramadvaitaM brahma gamayati / yataH jagajjanmAdihetutva muktvA tacca hetutvaM prakRtizca pratijJAdRSTAntAnuparodhAdityukteH upAdAnatvaM nimittatvaM ca / upAdAnatva cana pariNAmitvaM tasya kRtsnaprasaktiniravayavattvazabdakopo vA ityuktaH, asyArthaHyadi kRtsnaM brahma jagadAkAreNa pariNamate tadA ayatnadRSTatvAtprapaJcarUpabrahmaNaH brahmajijJAsA vyarthA syAt yadyekadezena pariNamate brahma tadA brahmaNA sAvayavatvaM niSkalaM' brahmeti zrutivirodhazca ityuktvA zra testu zabdamUlatvAt Atmani caivaM vicitrAzca hi iti sUtrAbhyAM svapne Atmani svarUpAnupamardanena svApnaprapaJcasRSTidarzanAMt tadvadeva prapaJcasRSTiH brahmaNo mAyAmayI atathyarUpeti vivartavAda uktaH / ataH vivauMpAdAnabhUtaM brahma advitIyamiti prapaJcAbhAvopalakSitabrahmavAdaH dvitIya sUtrArthI ityAgatam / vivartopAdAnatvaM ca svAsamasattAkakAryajanakatvaM yayA zukteH rajataM prati / tathA ca prapaJcasya brahmabhinnasattAkatvena mithyAtvAt upAdAnaM zuddhamadvitIyaM brahmeti siddham / prapaJcastha mithyAtvaM cAta eva siddhamityadvaitam / zAtrasyonitvAt ___ idamapi sUcayatyevAdvaitam / yonizabdaH yonizca hi gIyate ityuttaratra prathamAdhyAyopAntyasUtreNopAdAnaparaH prayuktaH / ato'trApyupAdAnatvaparatve kRtsnaprasaktyadhikaraNanyAyena vivartopAdAnatvameva vaktavyaM tena brahmaNaH advitIyatvaM prapaJcasya vivartatvena mithyAtvaM ca siddham / yadi tu yoniH pramANaM ityarthe zAstrapramANakaM brahmetyarthaH AzrIyate tadA zAstrasya ekamevAdvitIyaM neha nAnAsti kiJcana ityAdinA advaitaparatA susthitA / zAstradRSTyeti sUtreNa ahaM brahmAsmi iti jJAnasyoktatvAcca / tattu samanvayAt samyaganvayaH samanvayaH samyaktvaM ca tAtparyaviSayatvadyotakam / tathA copakramAdiSaDvidhatAtparyaligaH advaitabodhanAt advaitatAtparyakamityarthaH / Page #16 -------------------------------------------------------------------------- ________________ upodghAtaH yatta viziSTAdvaitibhiH svApnaprapaJcasyApi satyatvopagamAt na vivartopAdAnatvaM sUtrakArasaMmatamiti / tannacAru / evaM sati kRtsnaM brahma pariNamate ekadezo vA ubhayathApi brahmopAdAnakatvAsaMbhavAkSepasya' parihArAlAbhAt / svApnaprapaJce'pi AkSepasya tulyatvAt / yadyapi sarvA upaniSadaH dvitIyAbhAvopalakSitaM jIvAbhinnaM brahma bodhayantyeva tathApi chAndogyaSaSThe spaSTatvAdupapAdyate-tathAhi-ekavijJAnena sarvavijJAnaM pratijajJe uddAlakaH ziSyAya-uta tamAdezamaprAkSyo yenAzrutaM zrutaM bhavati ityaadinaa| samAdhAnakAle ca yathA somyakena mRtpiNDena sarvaM mRnmayaM vijJAtaM syAdityuktvA vikArasya kevalaM nAmamAtratvaM na tu vastutvamiti copapAdya mRttiketyeva satyamityanena mRda eva ghaTAdeH pAramArthika rUpaM tajjJAnena ghaTazarAvAdayo vikArAH jJAtA eva bhavantItyuktyA jagadupAdAnaM brahmava satyaM prapaJcamithyA upAdAnajJAnena vikArabhUtaM jagat tattvato jJAtameva bhavatItyuktyA prapaJcamithyAtvaM pratipannopAdhau kAlikaniSedhapratiyogitvarUpamuktaM bhavati / jIvarAzestu anena jIvenAtmanA'nupravizya nAmarUpe vyAkaravANIti brahmaNaH saMkalpAt brahmaNa eva jIvarUpatvAt uttaratra tatsatyaM sa AtmA tattvamasi ityupadeze jIvasya brahmAtmA nirdezapUrvakaM yada praviSTaM jIvarUpeNa sthitaM tattvamasi ityukte| jIbrahmAnaMdaH saspaSTaH / na cArata miti iti padacchedA yuktaH tathA sati pratijJAtasya eka vejJAnena sava vijJAnasyAsaMbhava di rodhaaptteH| nAgi tvaccharIrakaM tat iti viziSTAdvati nAM vya khyA yuktA tattvamasta tyApatteH / tvaccharorakaM tat ityarthAMgIkArAt / evaM aita yake ra etame va sImAnaM vidAryatayA dvArA prApadyata-sajAto bhUtAnyabhivyakhyat / kimihAnyaM vASiditi-sa etameva brahma tatamamapazyat iti jIvasya brhmaabheddrshnmnumodte| bhAmanvamayAdhikaraNama-tatrAnandamayo na brahma kintu modapramodAnandarUpa upacayApacayApanneH Ananda yukto jIva eva, tasya pratiSThA adhiSThAnaM pucchabrahma, pratiSThAtvaM ca tatra jovopAdheH kalpitatvena viziSTasya kalpitatvAdupapannam / ata eva "yadAhyeveSa esminnadRzye'nAtmye'nirukte'nilayane abhayaM pratiSThAM vindate atha so'bhayaM gato bhavati" ityatra jIvasyezvarAbhedaprAptyA abhayaM; yadA hyevaiSa etasminnudaramantaraM kurute 1-svApyayAditi sUtramapi jIvaprokyasya sAkSAdvodhakam / suSukSau jIbaH brahmaNi lIyate brahmarUpo bhavatIti prasiddhiH svaM rUpaM apyeti iti svapitItyucyate / na ca puruSapadena jIvazarIraka brahmocyate tasya suSuptikAle viSayAsaMyavirahitarUpeNAvasthA svApaH iti tat yadAsuptA svapnaM na pazyati athAsmin (paruSa) ekAbhavati ityAdI spnadraSTrapuruSasyeva svApe ekobhAvokteH yadyapi brahmaNyekIbhAvaH jAgradavaspAyAmapyasti tathApi tadA zarIrendriyAdyabhedabhramAta na suvyakta ekIbhAvaH na ca ekIbhAvaH dvayoHsaMbhavati sthite dvitve tadasaMbhavAda ataH mana bAdivRcyuparama evekIbhAva ' Page #17 -------------------------------------------------------------------------- ________________ saTakAdvaitadIpikAyAm ityuttaravAkyena alpamapi bhedaM yadA kurute tadA tasya bhayaM ityukteH pUrvavAkye abhayapratiSThA abhedajJAnamityavagamyate / ataH taittirIyAnandavallI samagrA advaitapareti siddham / prANAkAzajyotiradhikaraNAni saguNaviSayANi ante prANAdhikaraNe "mAmeva vijAnIhI" ti indropadezAt prAptaM indrasyopAsyatvamasmin vAkyebhAti / tatparihArAya sUtraM zAstradRSTayA tUpadezo vaamdevvditi| atra zAstraM tattvamasi ahaM brahmAsmi ityAdimahAvAkyam tasyaivetaraH karmakANDaH upAsanAkANDo vA upakArakaH na tu svAtantryeNa prmpurussaarthhetuH| tAdRzajJAnena saMpanna indraH ahaM brahmeti dRSTyA mAmeva vijJAnohItyuvA ca / ataH nendrasya drssttvytaaprsktiH| atra ahaM brahmAsmIti mahAvAkyasya zAstratvavacanAt jIvabrahmaikyameva zAstrArthaH Apatati / dvitIyapAdaH prAyazo na jJeyabrahmaparaH api tu upaasybrhmprH| upAsanAyAM bhedasyAvazyakatvAt / tatra ca karmakartRvyapadezAcca zArIrazcobhaye'pi hi bhedenena madhIyate ityAdI upAsyanirNayArthatvAt jIvasyAnupAsyatve heturucyte| antaryAmA antaryamanaguNavAn savizeSaM brahma na nirvishessm| vizeSaNabhedavyapazAbhyAM ca netarau ityatrApi jIvo na bhUtayoniH yataH himo hyamUrtaH iti bhedaka vizeSaNaM / aprANa iti jIvAdbheda nidezazca / jIva; sopadhi tasmAdbhinnaM brahma na brahmaNo bhinno jiivH| hAvAghadhikaraNe brahma jIvAdbhinnaMzuddhatvAt jIvena jJeyatvAt jiivaadhisstthaantvaacc| na jIvo brahmabhinnaH iti rItyA aupAdhikAt zuddhasya pRthak sattvaM bodhayati / jovasyezvarAMzat copAdhita iti yathAhyayaM jyotirAtmA vivasvAnapo bhinnA bahudhaiko'nugacchan / upAdhinaH kriyate bhedarUpaH de| kSetre vedamalo'dhamAtmA iti bhUskhA AbhAsa eva ca ityAdisUtreNa ca siddham / aMza ca pratibiMbarUpatvamityetat aMzAdhikaraNasiddhAntasthitena AbhAsa eva ceti soNaiva siddhm|| uttarAccedAvirbhatasvarUpastu iti satramapi jovasya anaupAdhikaM zaddhaM rUpaM brahmeti sUcayati / tathAhi---daharAdhikaraNe daharAkAzo brahmeti pratyatiSThapat strkaarH| dahara uttarebhyaH ityArabhya itaraparAmarzAditi cennA saMbhavAt ityantAt satrasaMghAt / tataH "pa AtmA'pahratapApmA" ityAdinA apahatapApmatvAdiguNASTakaM jove'pi saMbhavati indrAya tAdRzaguNaviziSTasyaiba jIvatvena pratipAdanAt tathA ca daharo jIva iti zaGkA 'uttarAccet' iti sUtrAMzenoktvA AvirbhUtasvarUpastu ityaMzenAvirbhUtasvarUpa eva jIvastatra kIrtitaH sa ca brahmaiva nAto jIvaparaM daharavAkyamiti siddhAntitam / ___ AvirbhUtasvasvarUpo jIvaH brahmaiva asmAccharIrAt samutthAya paraM jyotirupasaMpadya svena rUpeNAbhiniSpadyate sa uttamaH puruSa iti paratra tasya uttamapuruSaparamAtmAbhedapratipAdanAt / saMpadyAvirbhAvaH svena zabdAt iti sUtreNAvirbhUtasvarUpamanUdha tasya muktA pratijJAnAt iti tadanantarasUtreNa muktatvapratipAdanAt / evaM cAtra jiivbrhmaabhed| samarthito bhavati / Page #18 -------------------------------------------------------------------------- ________________ upodghAta: ___ suSuptyutkAntyo dena iti satramapi jIvabrahmAbhedaM spaSTaM vadati / suSuptI tAvat prAjJenAtmanA saMpariSvaktaH iti zrutiH prAjJasya paramAtmanaH AtmanApdena jIvasvarUpatvaM vadati / utkrAntAvapi prAjJenAtmanA'nvArUDhaH iti paramAtmanA svAtmarUpeNAdhiSThitaH zabdaM kurvan utkrAmatIti prAjJasya svAtmAbhedaM vadati-ataH jIvasya brahmAbhedaH / evaM trayANAmeva caivamupanyAsaH praznazcetyAnumAnikAdhikaraNasatre kaThopaniSadi agnijIvaparamAtmanAmeva vaktavyatvena praznaH uttaraM cetyuktyA trayANAMmeva caivamupantrAsaH praznazca-iti satramapi jIvabrahmAbhede pramANam / tathAhi-mRtyuHkila naciketase trIn varAn pradadau tatrAyena pitRsaumanasyaM dvitoyenAgnividyAM tRtIyena ca zarIravyatiriktAtmAnaM ca jJAtumiyeSa / na caivaM sati anyatra dharmAdanyatrAdharmAditi caturthapraznAsaMgatiriti vAcyaM / tRtIyapraznaviSayasya jIvasyaiva zuddhasvarUpajJAnAya praznakaraNAt / praznasya bhinnaviSayatve trIn varAnityasyAnupapatteH / ata eva satre trayANAmecaivamupanyAsaH praznazceti praznatatprativacanopanyAyoH trayANAmityuktiH saMgacchate / pitRsaumanasyasyAtra grahaNe upanyAsaH praznazcetyukteranupapatteH pitRsaumanasye upanyAsAbhAvAt / tathA ca anyatra dharmAdityAdeH jIvaviSayatvaM vilA na gtiH| sa eva jIvaH zuddhaH uttaratra praNavArthatvena, tathA indriyAdyagukrameNoparyupari uraSTavastu prastutA sA kASThA sA parA gatiH iti brahmaNa evopasaMjahAreNa ca brahmA / evaM ca zarIravyatiriktatvenopakrAntasya jIvasyaiva brahmaNA upasaMhArAt advaitasiddhiH : yaMdeveha tada putraM yadamutra tadanviha / mRtyossa mRtyumApnoti ya iha nAneva pazyati" iti jIvabrahmabhedadarzinaH maraNAnmaraNaM bhavatItyuktizca saMzacchate / evaM "aGguSThamAtraH puruSo ma Atmani tiSThati / IzAno bhUtabhavyasya sa evAdya sa u zvaH" iti aMguSThamAtrasyezAnAbhedapratipAdanaM, ante ca aMguSThamAtraH puruSo janAnAM hRdaye snnivissttH| ta svAccharIrAt pravRhenyuJjAdiveSIkAM dharyeNa / taM vidyAcchukramamRtamiti-ityatra jIvaM dhairyeNa zarIrAt pRthaktvena jJAtvA taM ca zukramamRtaM brahmeti vidyAt ityupadezaH uktamevArtha draDhayati / jagadvAcitvAdhikaraNe ca anyArtha tu jaiminiriti sUtre udAhRtaH kvaiSa tadA'bhUt kuta etadAgAditi praznaH; samAdhAnaM ca yadA suptaH svapnaM na pazyati athAsmin prANa evaikadhA bhavati iti / atra ekIbhAvaH bhedakopAdhirUpAntaHkaraNAbhAvAt / atra ca prANo brahma ata eva prANa iti nyAyAt / tathA svaapyysuutraacc| tathA etasmAdAtmanaH sarva prANA yathAyatanaM vipratiSThante prANebhyo devAH devebhyo lokAH iti prapaJcotpattiHsamAmnAyate etasmAdAtmanaH jagadutpattizravaNAt pUrvatrAtmazabdena jIvasyaivAbhidhAnAt jagatkAraNe jIve samanvaya uktaH / ata eva jIvabrahmAbhedaH / avasthiteriti kAzakRtsna:-idaM zaMkAvizeSasamAdhAnArtha satram / zaMkA ca maitreyIbrAhmaNasya paramAtmaparatvAMgIkAre priyasaMsacitena lIvAtmanA upakramo na saMga. jchate iti / matra trividhasamAdhAneSu antimaM avasthiteriti / brahmaNaH jIvarUpeNAvasthite Page #19 -------------------------------------------------------------------------- ________________ saTakAdvaMtadIpikAyAm rityrthH| na ca jIve brahmaNaH avasthiteriti atyoktaM yuktam prakRtazaGkAyAH samAdhAnAbhAvAt / paramAtmaparatve sa evAdau prastotavyaH tadAdhAraprastAvo na yuktA / api ca pUrvasatre utkramiSyata evaMbhAvAdityauDulomiH iti utkrAntikAle jIvasya mokSe brahmabhAvo bhavet tadartha jIvopakrama ityuktam / tadanantarasatrasya tu evaMbhAvenAvasthiteriti ajvo vyaakhyaa| pUrvoktazaMkAsamAdhAnaM ceti samaJjasam / tadanenApi sUtreNa jIvabrahmAbheda zAstrArthA / prakRtizca pratijJAvRSTAntAnuparodhAt / idamapi sUtramadvaitaM zAstrasammatamAhaatra prakRtiH upAdAnaM, brahma tu prakRtiH nimittaM ca / prakRtitvaM ca vivartopAdAnatvaM natu prinnaamyupaadaantvm| tathA sati kRtsnaprasaktiniravayavatvazabdakopo vA iti suutroktdossaaptteH| ataH vivartopAdAnaM brahma tenaapydvaitsiddhiH| ekavijJAnena sarvavijJAnadRSTAntaH yathA somyakena mRtpiNDena sarva mRnmayaM vijJAtaM syAdityuktvA mRttiketyeva satyaM ityAha / tena mRdAdInAmasatyatvaM adhiSThAnasya satyatvamuktam / nAtmakRteH pariNAmAt / tadAtmAnaM svayamakuruta ityatra ekasyaivAtmanaH karmatvaM kartRtvaM ca kathamiti praznasyottaraM pariNAmAt iti / parimANazabdaH asamasattAkAnyathAbhAvaparaH yathA rajjuH sAtmanA pariNata iti / AtmamaH sAMkhyoktapariNAmavAdAMgIkAre nirvikAratvazrutivirodhaH kRtsnaprasaktiniravayavatvazabdakopo vA ityAditatravirodhazca / ataH vivartavAda evaabhipretH| dvitIyAdhyAye prathamaHpAdaH tadananyatvamAraMbhaNazabdAdibhyaH-iti sUtrAt prapaJcara' hmAnanyatvaM brahmavyatirekeNAbhAvaH mithyAtvamiti yAvat / tadvodhanena ca niSprapaJcamadvitIyaM jIvAbhinnaM brahmati nirnniiyte| itaravyapadezAddhitAkaraNAdidoSaprasaktiH ityadhikaraNe tatvamasIti jIvabrahmAbheda nirdezAt jIvAbhinnaM brahma kuto na svasya hitaM karoti ahitaM ca saMsAraM sRjati iti pUrvapakSe adhikaM tu bhedanirdezAditi samAdhAna; tatrAdhikazabdA nAnyaparaH api tu adhikopAdhyavacchinnatvena svAtantryaparaH ityuktyA jIvabrahmAbhedaH sRDhIkriyate / matAntare tattvamasyAderanyArthatvAt itaravyapadezAbhAvAt puurvpkssaasNgtiH| kRtsnaprasaktiniravayavatvazabdakopo vA ityadhikaraNe kRtsnasya brahmaNaH prapaJcAkAreNa pariNAmaH utaikadezasya ? nAdyaH prapaJcAtiriktabrahmAbhAvAt upAsanAvidhInAM vaiyayaMprasaMgaH ekadezapariNAmebrahmaNaHsAvayavatvaprasaMgaH niSkalaM iti zrutivirodhaH iti pUrvapakSasamAdhAnaM Atmani caivaM vicitrAzca hi iti sUtreNa / svapnadRzi mithyAbhUtapadArtha- . darzanavat brahmaNi prapaJcAmathyAtvaM ca spaSTamucyate / Page #20 -------------------------------------------------------------------------- ________________ upodghAtaH (tRtIyapAde) vivatpAde viyadutpattisAdhakaM pratijJA'hAniHavyatirekAt iti sUtram / ayamasyArthaH ekavijJAnena sarvavijJAnaM muNDake chAndogye vRhadAraNyake ca zrayate tatkathamupapadyata iti cet avyatirekAditi vyatirekeNAbhAvAt brahmavyatirekeNa prapaJcAbhAvAt brahmajJAnena viyadAdInAM jJAnaM jAyata eva / teSAM t tvaM brahmaiveti te tattvato jJAtA eva bhavatIti samAdhoyate / tena prapaJcamithyAtvaM siddham / yAvadvikAraM tu vibhAgolo kavat (2-3-7) / atra viyadutpatti sAdhakamanumAnamucyate viyat utpadyate vibhaktatvAt iti prayogaH adhiSThAnasamasattAkabhedohetuH tena brahmaNi na vyabhicAraH / anena brahmAnyat sarva vikAra ityAgatam / utpadyamAnaM ca sarva brahmaNa upAdAnAdevotpadyate / yato vAi mAni bhUtAni jJAyante iti shruteH| brahmaNaH utsadyamAnaM ca brahmavyatirekeNa nAsti pratijJAhAniravyatirekAt iti nyAyAt tathA ca prpnycmithyaatvsiddhiH|| aMzo nAnAvyapadezAdanyathA cApi dAzakitavAditvamadhIyata eke 3-3-43 atra jIkA IzvarAMza iti nirUpyate aMzatvaMnAvayavatvaM brahmaNaH nisskltvshrute|| apitu aupAdhikaH agneH visphuliMgavan / tatra saMmatiH brahmadAsA brahmadAzA brA~veme tivA ityAdimantrAH AtharvaNikapippalAdazAkhAyAM brahmasUkte / tathA zvetAzvatare tvaM pumAnasi ityAdiH brahmaiva tattadrUpeNa dAsakitavastrIpuruSarUpeNa tiSThatItyukteH-ato jIvabrahmaikyaM spssttm| AbhAsa eva ca 2-3-50 AbhAsaH pratibiMbaH jIvasya brahmapratibiMbatvamucyate viMbapratibiMbayorabhedAt jIvabrahmAbhedasiddhiH / tRtIyaH pAdaH sandhye sRSTirAha hi-idaM sUtraM svApnikasRSTeH mAyAmayatvanirUpaNArtha pravRttaM pUrvapakSaH svapne sRSTiH paarmaathikiiti| siddhAntastu maayaamyiiti| mithyetyarthaH / tena jIvastha zuddhatvasiddhiH svapne / yatta vaiSNavaH mAyAmAtra vicitramityarthaH / teneshvrkrtRktvmityaahuH| tattu mAyA hyeSA mayA sRSTA sarvabhUtaguNairyuktaM maivaM mAM santumarhasi ityAdibhAratavacanavirodhAnna samIcInam / kAtsyenAnabhivyaktatvaM IzvarasRSTatve na hetuH mithyAtve nu heturbhavatyeva / api ca mAyAmAtratvena siddhAntasatrasya pUrvapakSasUtraM amAyAmayatvaviSayameva kathanIyaM; jIvasRSTivacanaM bRhadAraNya kaSaSThagataM nezvarasRSTatvavirodhi svapnasya jIvasRSTatve'pi prayojakakartRtvenezvarAbhyupagamAt / Izvarasya sarvajagatsraSTTatvabhaMgAbhAvAt / anyathA kulAlA disRSTaghaTAdau IzvarasRSTatvabodhanAya sUtrAntarAraMbhasyAvazyakatvaprasaMgAt / tasmAt idaM vyAkhyAnaM na hRdayaMgamam / mAyAmayatvakathanasya prayojanamasmAkaM jIvaH asaMgItinirNayo bhavati / teSAM tu na kiJcidviziSTaM prayojanam / api ca Izvarasya Page #21 -------------------------------------------------------------------------- ________________ saTIkAdvaitavIpikAyAm sarvasraSTutvasaMpattyai kRtamidamadhikaraNaM cet tadA prakRtizcetyadhikaraNasamIpe bhAvyam nAtra / asaMgo dyayaM puruSa iti zrutisamarthane'nupayogAt / na sthAnato'pi parasyobhayaliGgaM sarvatra hi ( 3 / 2 / 11 ) idamadhikaraNaM brahmaNaH ubhayaliGgatvaM nirAkaroti ubhayaliGgaM ca saguNaliGga nirvizeSaliGgaM ca / ubhayorapi zrutiSu pAThAt azabdamasparzamiti yattadadrezyamagrAhyaM asthUlamanagu ityAdi nivizeSaliGgaM savizeSaliGgaM tu manomayaH prANazarIraH AtmanAmupAsIta manomayaM prANazarIraM satyakAmassatyasaMkalpa ityAdi c| tatra ubhayoH na pAramArthikatvaM virodhAt anyatarapAramArthikatve nivizeSatvaM pAramArthika savizeSatvaM tu upAsanArthaM kalpitaguNairapyupAsanasaMbhavAt / tAvatApi tasyAGgIkAro darzitaH devtaavigrhaadii| tatra pramANAntaravirodhAbhAvAt / savizeSatvaM tu asthUlAdivAkyaviruddham tasmAt na pAramAthikamiti bhgvtpaadaaH| satrANyapyatra spaSTAni / "na sthAnato'pi parasyobhayaliMgaM sarvatra hi / brahmaNaH sarvatra brahmopadezaprakaraNeSa nivizeSasyaiva pratipAdanAt / yetu na sthAnato'pi yaH pRthivyAM tiSThan ityAdyuktasthAnasthitasya sthAnaprayuktA doSA na bhavantIti vyAcakruH teSAM 'apuruSArthasaMbandha ityadhyArope doSaH aprakRtatvAt / api ca gaganasyApyantaryAmitvena kAraNatvena ca sakSamatvAt doSasaMparkasyAprAptireva anyathA azucidezavRttitvena malamUtrAdivRttitvena doSApatteH / "ekastathA sarvabhUtAntarAtmA na lipyate lokaduHkhena baahyH"| bhagavadgItAsu ca yathA sarvagataM sokSamyAdAkAzaM noplipyte| sarvatrAvasthito dehe tathA''tmA noplipyte| iti brahmaNi lepAbhAvapratipAdanAt pUrvapakSo nodiyAt / . arUpavadeva hi tatpradhAnatvAt / iti siddhAntasUtram / atra na rUpavat arUpavat nivizeSaM brahmetyarthaH / brahmapadaM tattu samanvayAdityataH sarvatrAnuSajyate / kutaH ? tatpradhAnatvAt arUpavataH prAdhAnyena pratipAdyatvAt saguNavAkyaM tu upAsanAvidhipradhAna na guNapradhAna upAsanaM ca kalpitairapi guNaH bhvtyev| evamapi zAstrAntaravirodhAbhAve guNAH svIkAryAH devatAdhikaraNanyAyAt / atra tu nivizeSavAkyavirodhAt nAbhyupagantuM zakyate iti bhaassyaarthH| anyestu arUpasadRzameva tat pradhAnatvAt iti vyAkhyAtam / tatsAdRzyaM kena dharmeNetyavacanAt sUtrANAmasandigdhArthakatvaniyamaviruddhamidam / alpAkSaramasandigdha sAravadvizvato mukham / astobhamanadadya ca sUtraM satravido viduH iti satralakSaNAnAkAntatvAt / tat ityapyanAvazyakaM brahmajijJAsAprabhRti sarvatra brahmapadAnuSaMgAt / pradhAnatvAt iti hetuH sandigdhaH brahmaNaH brahmajijJAsetyAdI guNatvAt / pradhAnasyaiva lAke kuTumbanirvAhakasya guNadoSasaMbandhAt rAjyaM zatrugRhItaM naSTaM cet tat pradhAnasya rAjJa eva doSaH- ityAdi / api ca nirdoSatvaM niravadyaM niraJjanaM iti zrutisiddhatvAt na pradhAnatvahetunA sthApanIyaM vedasya svataH prAmANyAt / kiJca arUpavadeva hi tatpradhAnatvAditi arUpavad Page #22 -------------------------------------------------------------------------- ________________ upodghAtaH brahmeti siddhAntakaraNAt arUpavattvaviSayamevedamadhikaraNam / na sthAnata ityasya brahmaNaH ubhayaliGgatvaM svato na saMbhavati sthAnataH upAdhito'pi na saMbhavati iti nirNIte tahi kiMliGgaM brahma savizeSaliGga nivizeSa laGga vA iti saMzaye arUpavadeva nivizeSameva brahma tatpradhAnatvAt tatpratipAdakavAkyAnAM viSayaprAdhAnyAt savizeSavAkyAnAM vidhipraadhaanyaadityrthH| anyaistu balAdevaM vyAkhyAtam / na ca vatpratyayavaiya tatpuruSavyAvRttyarthatvAt / ___ atra ca Aha ca tanmAtra iti sUtraM advaitavAdasyaivopodvalakaM yataH pUrvatra prakAzAdivaccAvaizeSyamityuktatvAt tataH prakAzAnuvRtteH prakAzamAtra brahmacaitanyaM vijJAnaghana eva iti shrte| ata eva caturthacaturtha cititanmAtreNa tadAtmakatvAditi satramapi sNgtm| prakAzAdivaccAvazeSyaM pra. zizca karmaNyabhyAsAt atra ca prakAzAkAzAdayaH yathA upAdhibhede'pyabhinnAH tathA brahmApi upAdhibhedeva bhidyate svatastu ekAtmatvam iti svamataM, tataH bhedAbhedamatanupasthApya "pUrvavadvA" iti vedAbhimatamadvaitaM siddhAntayati / prakRtatAvatvaM hi pratiSedhati tato bravIti ca bhUyaH ( 3-2-22) atra athAta Adezo netineti-ityatra prakRtaM yat iyattAparicchinnaM tadeva niSidhyate na tu brahma tasya' anyatparamasti iti pareNa sattvabodhanAt / tRtIyAdhyAyatRtIyapAde akSaradhiyAM vavarodhaH iti satre yattadedrezyamagrAhya-mityAdinA niSedharUpANAM dharmANAmupasaMhAra uktaH tena nirguNaM brahmeti siddham / AnandAdayaH pradhAnasyetyatra bhAvarUpadharmANAmupasaMhAraH tatra priyazirastvAdyaprAptiH iti vadan AnandamayasyAbrahmatvameva sUcayati / anena bhASyagatasya pucchabrahmavAdasya sUtrakAreNAGgIkAra uktaH / caturthAdhyAye prathamapAde Atmeti tUpagacchanti grAhayanti ca iti sUtram (4-1-3) tvaM vA ahamasmi bhagavo devate ahaM vai tvamasi iti brahmaNi jIvaH abhedamatiM kuryAdityuktvA grAhayanti ceti zeSeNa tattvamasyAdivAkyenAbhedaM grAhayanti tasmAt jIvaH brahmAbhinna:--ityuktaM tenAdvaitasiddhAnta eva prtipaadyte| karmabAdarirasya gatyupapatteH (4. 3.7.) asmin sUtre 'sa enAn brahma gamayati iti zrutaM brahmagamanamupAsakAnAmacirAdimArgeNa gantRNAm / tatra bAdarimataM kArya brahma caturmukhabrahma brahmalokasthaM gamayatIti / asya gatyupapatteriti heturuktaH gamanena prAptyupapatteriti tdrthH| mukhyasya parabrahmaNaH gatiprApyatvAnupapattiH tasya savaMgatatvena atra brahma samaznute iti zrutyAcAtrava prAptisaMbhavAt ityuktvA paraM jaiminirmukhyatvAditi Page #23 -------------------------------------------------------------------------- ________________ saTIkAdvatadIpikAyAm pUrvapakSaH pazcAdarzitaH sUtrakAreNa / sUtrakAraH prAyeNa jaiminipakSaM pUrvapakSayitvA svamatena siddhAntayati yathA madhvAdiSvasaMbhavAdanadhikAraM jaiminiH --puurvpksse| bhAvaM tu bAdarAyaNo'sti hIti-svamatena siddhaantH| dharma jaimiti 'ta eva pa) pUrva tu bAdarAyaNo hetuvya padezAt si0| zeSAtvAtpuruSArthavAdo yathA'nyeSviti jaiminiH iti parvapakSaH adhikopadezAttu vAdarAyaNasya si0 evaM satyapi parAmarza jaiminiracodanAcApavadati hIti anuSTheyaM bAdarAyaNaH sAmyazruterityevaM kramadarzane'pi prakRte samuktika bAdarAyaNamataM pradarzya pazcAt jaiminimataM pradarzyate paraM jaiminimukhyatvAt iti / naitAvatA jaiminimataM siddhAntobhavitumahati mukhyatvApekSayA ananyabhAsiddhaliGgasyaiva prAvalyamiti sUtrAkAraireva sUcanAt AkAzastalliGgAt ata eva prANa ityAdyadhikaraNasyAnyathA bhaGgaprasaMgAt / tatra hi sarvabhUtotpattisthitilayakAraNatvaM liGgaM AkAze nAnveti api tu brahmaNIti vizeSaH / tsmaaddvait| bhimatamokSe gantavyatvAnupapattiH atra brahma samaznute ityasya ca mukhyatvaM sUtrakArAbhimanaM prdrshinm| caturthapAdAraMbhe sampadyAvirbhAvaH svena zabdAt iti / brahmajJAnAt, 'asmAccharIrAt samutthAya paraM jyotirupasaMpadya svena rUpeNAbhiniSpadyate iti zruti siddho mokSaH zarIratrayAdvinicya brahma jJAtvA mumukSuH svena satyajJAnAnandarUpeNAbhiniSyadyate ityuktvA muktaH pratijJAnAn, iti taduttarasutreNa AvirbhUtasvarUpo muktaH eva / pratijJAnAt; ya AtmA'pahanapApmetyupakramya sa sarvAMzca lokAnApnoti sarvAMzca kAmAn -iti sarvakAmAvAptirUpastha so'znute sarvAn kAmAn saha iti zrutiprasiddhasya mokSasya pratijJAnAt / anye tu jagadvayApAravajaM brahmaloke bhogaM mokSamAhuH tat etadviruddham teSAM punarAvRttigahityamAtraphalam / tadapi zrutAt ihazabdAt asmin manvantare'nAvRttirityAhuH / zrIzaGkarabhagavatpUjyapAdebhyo namaH dvaitaviziSTAdvaitavAdinaH sarve'pi upaniSatsa brahmasUtreSu ca sarvatra savizeSa brahmava nirUpyate ataH nivizeSe pramANAbhAva iti vadanti tadanucyate - upaniSatsu tAvat IzAvAsye sa paryagAcchukramakAyamavraNamasnAviraM zuddhamapApaviddham kavirmanISI paribhUssvayaMbhUH ityAdi / kenopaniSadi anyadeva tadviditAdato'viditAdadhi iti / saguNamatrAbhipretaM cet tasya jJAnaviSayatvAt viditAdanyatvaM na syAt ato'tra zrotrasya zrotramityAdinA proktaM brahma nirguNameva / kaThavallISu ca anyatra dharmAdanyatrAdharmAdanyatrAsmAt kRtAkRtAt / anyatra bhUtAcca bhavyaca yattatpazyasi tadvada-iti praznasamAdhAnatayA azabdamasparzamarUpamavyayaM tathA'rasaM nityamagandhavacca yat / anAdyanantaM mahataH Page #24 -------------------------------------------------------------------------- ________________ upodghAtaH paraM dhruvaM nicApya tanmRtyumukhAt pramucyate / yathodakaM zuddha zuddhamAsivataM tAdRgeva bhavati evaM munevijAnata AtmA bhavati gautama-iti dRSTAntasAmyAt zuddhameva brahma dArTAntikaM jJeyam / praznopaniSadi paramevAkSaraM pratipadyate sa yo ha vai tadacchAyamazarIramalohitaM zuddhamakSaraM vedayate yastu somya sa sarvajJaH sarvamebAviveza iti-muNDake ca yattadadrezyamagrA hyamagotra mavarNama vakSaH zrotraM tadapANipAdaM nityaM vibhuM sarvagataM susUkSma tadavyayaM yadbhutayoni pari zyanti dhIrA (mu 1-1) mANDUkye----adRSTamavyavahAryamagrAmamalakSaNamacintyamekAtmapratyayasAraM zAntaMzivamadvaitaM caturtha manyanne sa AtmA sa vijJeyaH / aitareyake ca prajJAnaM brahmeti / taittirIyeca satyaM jJAnamanantaM brahmaAnando brahma yadAhyevaiSa etasminnadRzye'nAtmye'nirukte'nilayane iti----yato vAco nivartante ityAdi / chAndogye ca SaSThe sadeva somye. dmagrAsIdityupakramya brahma tatsatyaM sa AtmA tattvamasi ityabhedo bodhyte| tatraiva saptame-yatra nAnyatpazyati nAnyacchRNoti nAnyadvijAnAti sa bhUmA atha yatrAnyatpazyatyanyacchRNotyadvijAnAti tadalpam-iti / aSTame ca asmAccharIrAtsamutthAya paraM jyotirupasaMpadya svena rUpeNAbhiniSpadyate sa uttamaH puruSaH iti zuddhajIvasya brahmabhAvanirNayaH / bRhadAraNyake ca dvitIye "athAta Adezo netineti na hyetasmAditi netyanyatparamasti' - iti 'idaM mahadbhatamanantamapAraM vijJAnava : eva' "tadetad brahmA pUrvamanaparamanantaramabAdyamayamAtmA brahma sarvAnubhUH "asaMgo vyayaM puruSaH" manasaivAnudraSTavyaM neha nAnAsti kiJcana / ekadhaivAnu draSTavyaM ityAdi ca / yatra hi dvaita miva bhavati tatrAnyonyatpazyet yatratvasya sarvamAtmaivAbhUt tatkena ka pazyet pUrNamadaH pUrNamidaM pUrNa puurnnmudcyte| pUrNasya pUrNamAdAya pUrNamevAvaziSyate / evaM sarva sUpaniSatsu vAkyAni tAtparyaliGgaH SaDbhiH sahitAni parameva brahma gamayanti nityazurAmuktasvabhAvamiti sNkssepH| bhagavadgItAsvapi jJeyaM yattatpravakSyAmi ityupakramya anAdimatparaM brahma na sattannAsaducyate iti nirvizeSamevAha kSetrajJaM cApi mAM viddhIti jIvabrahmAbhedamAha matsthAni sarvabhUtAni ityuktvA na ca matsthAni iti niSedhAt prapaJcamithyAtvamAha / na tvevAha jAtu nAsamiti zloke ahaM tvaM ime ityanuvAdAt jIvabheda iti vadataH zAstravirodhaH grahaikatvAdhikaraNe uddezyagatasaMkhyAyA avivakSitatvakathanAt 'na karoti na lipyate' iti ca jIvasyAkartRvrahmarUpatAmAha / ato gItA advetaparrava / Page #25 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm akhaNDArthavAdaH tattvamasi ahaM brahmAsmi ityAdimahAvAkyAt niSprakArakaM akhaNDabrahmaviSayaka jnyaanmutpdyte| tathAhi loke ghaTamAnayetyAdivAkyAt Adau ghaTIyaM karmatvaM AnayanAnukUlA kRtiHiSTasAdhanaM iti khaNDavAkyArthadvayaM buddhayate / tataH ghaTakarmakAnayanAnukUlakRtimAMzcaitraH iti mahAvAkyArthajJAnaM janyate / iyaM rItiH tattvamasItivAkyArthajJAne na yojayituM zakyate / tathAhi-tatpadasya jagatkartRtvAdiviziSTe brahmaNi zaktiH tvaMpadasya kiJcijjJatvAdiviziSTe jIvacaitanye zaktiH upaniSadbhayaH avgmyte| samAnAdhikaraNapadayena tu abhedo bodhanIyaH yathA 'so'yaM devadattaM ityatra / sa caabhedHbaadhitH| yadyapi brahmava zarIraM sRSTvA zarIre praviSTaM sat jIva ityabhilapyate / "tatsRSTvA tadevAnuprAvizat "anena jIvenA. manA'nupravizya" sarvANi rUpANi vicityadhIraH nAmAni kRtvA'bhivadan yadAste' ityatra itarazrutyanurodhAt 'tatrAnupravizyeti adhyAhRrtavyam / tatazca jIvezayorabhedAt tattvamasItyasya tena tvamasi tasmAttvamasItyAdyarthakatvaM vA tvaccharIrakaM tadastItyarthe vyAkhyAnaM na hRdayaMgamam / abhedazrutibAdhAt "aGguSThamAtraH puruSo'ntarAtmA sadA janAnAM hRdaye snnivissttH| taM svAccharIrAtpravRhet mujAdiveSIkAM dhairyeNa / taM vidyAcchukramamRtaM" iti aMguSThamAtraH IzAnaH ityAdI jIvasya zodhanapUrvakaM brahmAbhedena jJAnasyoktatvAt / tathA ca prathamataH jIvo brahmAbhinnaH iti jJAnaM jAyate / tataH abhedAnupapattipratisandhAnaM tataH viziSTavAcakatadAdipadasya vizeSyamAtre jahadajahallakSaNA tataH zuddhasyopasthitiH padadvayenApi / zuddhayozca nAbhedaH saMsargaH saMsargamAtrasya' bhedaniSThatvAt / ataH mahAvAkyArthaH akhaNDaM brahmaiva / tajjJAnaM ca saMsargAgocaraM niSprakArakaM itybhilpyte| vAcyayorabhedajJAnAt lakSaNAjJAnadvArA janyAt saMsargAviSayakajJAnAt abhedaviSayakAjJAnasya nAza iti sthitiH| tatra saMkSepazArIrakAcAryAH - lakSaNAyAM siddhatvamAtra prayojana pramANAdhigatatvaM ikSakSIrAdirasavizeSapratipattaye mAdhuryavizeSaH iti prayujyamAnapadasya svAnubhavasiddharasavizeSelakSaNAt / tasya ca svasAkSivedyasya pratyakSAdipramANAvedyatvAt / tatra satyatvaM mithyAtvavirodhisvarUpaM evaM jJAnatvAnandatve jar3atvaduHkhasvarUpatvavirodhisvarUpameva / idaM ca ttpdaarthnirnnye| tvapadArthazca kiJcijjJatvaduHkhAdivirodhisvarUpameva lakSaNayA bodhyate ubhayatra jahadajahallakSaNA AzramIyA, antaHkaraNaprativibA jIvaH mAyApratibiMbo vA iti pakSayoH bibapratibiMbayoH abhedAt jahadajahallakSaNA / pratibiMbaH AbhAsa eva na paramArtha iti pakSe jovasvarUpe tvaMpadasya jahallazaNaiva, itthaM vAkyAdakhaNDAnubhavaM varNayati saMkSepazArIrakaM sAmAnAdhikaraNyamatra bhacati prAthamyabhAganvayaH, pazcAdeva vizeSaNetaratayA pazcAdvirodhodbhavaH / utpanne ca virodha ekarasake vastunyakhaNDAtmake vRttilakSaNayA bhavatyayamijJeyaH kramaH sUribhiH // iti / Page #26 -------------------------------------------------------------------------- ________________ upodghAtaH loke'pi akhaNDArthakaM vAkyamastItyatra tadukto dRSTAntaH-bhinnoghaTaH abhinnoghaTaH iti / atra bhinna ityasya medavAn ityarthakaraNe bhedasyaghaTena sAkaM bhedo vaktavyaH saMbandhasya medaniSThatvAt bhedabhedasyApyevamityanantabhedapravAhApattiH ato bhedo ghaTasvarUpameveti siddhamakhaNDArthatvam / evaM bhinna ityatra-zAstre'pi vyAkaraNe 'prAtipadikArthe prathamA' ityukteH prathamArtho ghaTAdireva prAtipadikArthaH ghaTaH iti prayogAt / ataHprAtipadikArthaprathamArthayorabhedaH tasyAsaMsargatvAt akhaNDArtha eva / zAbdabodhe ca bhATTAH abhihitAnvayabodhaM svIkurvanti, tasya abhihitapadArthakaraNakabodha ityarthaH / tanmate padajanyasmRtyanubhavavilakSaNajJAnaviSayIbhUtAH padArthA abhihitA ucyante / tAzcAkAMkSAnusAreNa svAnvayamanubhAvayanti iti vAkyArtho lakSya ucyte| padArthena padArthalakSaNArthaM puurvsbndhjnyaanaapekssaa| vAkyArthalakSaNAyAM tu na tdpekssaa| evaM ca padarAkteH padArthopasthitAvevopakSayAt upasthitAnAM ca padArthAnubhavajanakatvAt sarvapadalAkSaNikatve ca na mhaavaakyaadkhnnddaanubhvaanuppttiH| vivaraNAcAryAH anvitaabhidhaanpkssmevaashrynte| tanmate padAnAmanvayAnubhavajananasAmarthya meva zaktiH ekaikapadArthopasthitiH ekasaMbandhijJAnamiti rItyA sAdhyA / evaM ca padArthopasthiteH padazaktyasAdhyatvAt arthAdhyAhAra AzritaH ghaTena jalamAharetyAdau cchidretaratvAdeH yogyatayA upasthitasya zAbda odhe bhAnam asmin mate padayugalAt smRtiyugalameva janyate tena ca vAkyArthasyAkhaNDasya bodhaH iti vishessH| akhaNDAta vidhyam atrAdvaitasiddhikArAH so'yamakhaNDArtho dvividhaH Adya padArthaniSThaHdvitIyaH vaakyaarthnisstthH| ubhayamapi laukikavaidikabhedena dvividham / vaidika padArthaniSThaM tatpadArthaniSThaM tvaMpadArthaniSThamiti dvividham / tatra ca tatpadArthaniSTha satyaM jJAnamanantaM brahma vijJAnamAnandaM brahmetyAdi / tvaMpadArthaniSThaM tu yo'yaM vijJAnamayaH prANeSahRdyantaryoti: purussH-ityaadiH| .. padArthaniSThaM akhaNDArthatvaM mahAvAkyaghaTakapadArthayoH bhedabudhyavirodhitve sati akhaNDArthaniSThatvaM uktabhedabuddhivirodhitve sati akhaNDAyaniSThatvaM mahAvAkyArthaniSThamakhaNDArthatvamiti bhedH| laukikaM tu lambakarNo devadatta iti padArthaniSThaM so'yaM devadatta iti vAkyArthaniSTham yadvA aparyAyayoH prAtipadikayoH ekasmin prAtipadikArthe paryavasAyitvaM akhaNDArthatvamiti lakSaNam / tatra satyajJAnamanantaM brahmeti vAkyaM lakSaNavAkyatvAt akhaNDArtham tanmAtrapraznottaratvAdvA iti padArthaniSThAkhaNDArthatve nyaaypryogH| vAkyAryaniSThe tu tattvamasyAdivAkyamakhaNDArthaniSThaM AtmasvarUpamAtraniSThaM vA akAryakAraNadravyamAtraniSThatve sati samAnAdhikaraNatvAt tanmAtrapraznottaratvAdvA so'yaM devadatta ityAdivAkyavaditi Page #27 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm pryogH| Adhe satyAdivAkye brahmavidApnoti paramiti pUrvavAkye brahmavedanasyaiva paraprApakatvoktyA kIdRzaM tadbrahmeti jijJAsAsaMbhavAt taduttarasya ca tanmAtraviSayatvAt / evaM tattvamasyAdivAkyasyApi ko'hamityAtmasvarUpasyaiva praznaviSayatvena tadadhikaprativacanasyAnAkAMkSitatvAt / na ca lakSaNavAkyaM asAdhAraNadharmavaiziSTyapratipAdakaM na tu akhaNDAmiti zaGkyam / sarvalakSaNavAkyAnAmevAkhaNDArthatvAt svarUpalakSaNasya svarUpamAtraparatvAt taTasthalakSaNe tu jagatkAraNatvAdau sakhaNDatvameva / so'yaM devadatta iti vAkyavat tattvamasivAkyamapi akhaNDArtham / tathAhi--so'yamityatra taddezakAlaviziSTe etatkAladezavaiziSTya na tAvatpratipAdyaM / nApi etatkAle. viziSTe tatkAlavaiziSTayaM bAdhAt tatkAlasyedAnIM sattvApAtAJca / viparItetu etatkAlAdeH andhakAle sattvApattiH tattadavazeSaNaviziSTayorbhAt naikyasaMbhavaH / tathAcobhayavizeSaNaparityAgena vizeSyamAtrama bhinna pratIyate -evameva ca tattvamasItyAdau tattedantvopasthitidvArakAbhedabodhasyaiva tAtparyaviSayatvAt tena ca ayaM sa vA na vA, ayaM na saH iti saMzayaviparyayayonivRtteH / yadyapi pratyabhijJAyAM na lakSaNA zabdAbha vAt tathApi pratyakSasya viziSTAbhedaviSayatve bAdhAt svarUpAbhedaviSayatvamAvazyakam / abhedazca na prakAraH svarUpatayA prAdhAnyAt / ata eva na saMsargaH abhede tadanupapatteH / yadyapi tattmasIti vAkyena svarUpamA jJApyate tathApi kiJcijjJatvopalakSite sarvajJatvopalakSitA me jJAnadvArakatvAt tasya jIvabrahmabhedAjJAnanivartakatva mupapannam / taduktaM-upAdhibheda bhinnArtho yenakaH pratipAdyate / tadapi syAdakhaNDAdhaM mahatvaM kumbhakhaM yathA // iti / tathA ca tattvamasivAkyamakhaNDAtha upAdhibhedabhinne'rthe aikyapratipAdakatvAt ghaTakheM mahAkhaM iti vAkyavat / nanu AkAGkSAyogyatA''sattayaH zAbdabodhe kAraNAni tAni ca saMsRSTArtha ghaTitAni akhaNDArthe saMsargAviSayakatvAt kathaM teSAM saMbhava iti cenna / tathAhi AkAMkSAhi abhidhAnAparyavasAnaM tacca tAtparyaviSayAnvayAnanubhAvakatvaM, tatrAnvayAMzo vyarthaH yena vinA yasya tAtparyaviSayAnanubhAvakatvaM tadeva tasyAkAMkSeti nAnupapattiH / yogyatA ca tAtparyaviSayAvAdhaH na tu tAtparyaviSayasaMsargAbAdhaH tatra sasargAzasyAvyAvartakatvAt / sannidhizca nAnvayapratiyogyupasthitiH anvayAMzasya niSprayojanatvAt api tu avilaMbena zAbdabodhAnukUlapadArthopasthitireva / atastasyA apyakhaNDArthapare vAkye bhavatyupapattiriti siddhikaaraaH| zrInRsiMhasvAmino'pyevameva mnynte| saM. saM. vizvavidyAlaya dvArA etagranthasaMpAdane upakRta tAM zrIbadarInAthamahodayAnA granthasaMpUrtaye mahadupakRtavatAM ca zrIgaurInAthazAstrimahAbhAgAnAM caupakAraM smRtvA tebhyaH praNAmAn samarpayAmi / -esa subrahmaNyazAstrI Page #28 -------------------------------------------------------------------------- ________________ pRSThAkAH viSayasUcI viSayAH tattvamasyAdivAzyArtha nirUpaNam brahmaNaH avAcyatve pUrvapakSaH nivizeSAdipadAnAM viziSTavAcitvena AkSepaH brahmaNo vAcyatve'numAnAni pUnimittAbhAvAt na zabdavAcyatA / (pa.) siddhAntaH brahmalakSyameva vAkyArthasya lakSyatvameva padAnAM vRttidvayanirAsa zuddhAdipadAnAmapi lakSaNA | avAja dapadAnAM mukhyArthatA anavasthAzaGkAnirAsaH zuddhasya lakSyatve mAnaM zrutizca ameyaguNatvAt padAvAcyatvaM akhaNDArthavAkyavivaraNam akhaNDArthatve anumAnam akhaNDArthalakSaNe paraH lakSaNadUSaNam akhaNDArthAnumAne satpratipakSodbha vanam akhaNDArthatve vikalpAH praznottare viziSTaviSaye dvita yAnumAnanirAsaH navInapUrvapakSasamAdhAnam laukikavAkye'khaNDArthasAdhanam navInazaMkAnirAsaH candrasvarUpajJAnArthamupadezaH padavAcyatvAzraya jijJAsApUrvapakSaH prakRSTAdivAkyAbhiprAyA taram prakRtazaMkAsamAdhiH Page #29 -------------------------------------------------------------------------- ________________ [ gha ] padArthasaMsargatAtparyAnnAkhaNDArthaH-pU-si0 akhaNDArthe anumAnasyAduSTatvanirUpaNam dharmasya svarUpalakSa tvanirAsa: bAnirAsa: prakAralakSaNAnAM paroktAnAM 'narAsa: prakAratvaniruktiH saMsaga bhAvanirAsaH akhaNDArthe'numAnaM satyA davAkyavaiyarthyazaMkAnirAsaH emadhaivAnudraSTavyamityasya tAtparyam akhaNDArthatve zAbdabodhakAraNAnAkAGkSAdInAmanupapattizaGkA akhaNDAGgIkArepi AkAGkSAdyapapattinirUpaNam satyAdipadAnAM nivizeSaparatA akhaNDArthatve vastvasiddhiH (pU.) viSa bhuzvetyAdiSu sarvapadalakSaNA-akhaNDanasya dUSaNam tattvamAdivAkyAnAmakhaNDArthatAni. so'yaM devadatta ityAderarthaH tasyAbhedaparatA pratikUlatarkanirAkaraNam navInAbhiprAyanirAsaH rAmAnujamatAnuvAda: jIvANutvanirAsa: jIvajanmanirAsa: atattvamasi iti padacchedanirAsa: cirantanadAsamatanirAkaraNam Page #30 -------------------------------------------------------------------------- ________________ advaitadIpikAyAM caturthaH paricchedaH yasminnastasamastamohamahimasvAnandamandIkRtabrahmAnandamahArNave mahati na prAcInavAcAmapi / zaktissatyacidAtmake naraharI mohAmarArerarau tanme tApanivRttaye zrutigataM bhUyAdakhaNDaM mahaH // jagannAthAzramaguroH kRpArAkAsudhAkaraH / spaSTIkarotu me'spaSTaM mArga brahmasukhAvaham // tattvamasyAdivAkyArthanirUpaNam atha vAkyArtho brahmanirUpyate / tatra vAdinAM vipratipatteH / tadarthaM ca vAkyArtha brahmaNi padAnAM zaktirasti na veti cintyte| TIkA zrIgurubhyo namaH / sraSTazrIzamahezatajjapavanendvindravanhyAdibhiH sRSTayAdAvanizaM kRtaiH svavihitaiH udvignacittaibhRzam / satyajJAnasukhAmRtAbhayavapuH tattvaM paraM prArthitaM nUnaM no gururUpametya jagatAM muktyai paraM cessttte| paricchedAntaramArabhamANaH paradevatAprArthanavyAjena vakSyamANArtha saMkSipya darzayati-yasminniti / asto nirastaH samasto mohamahimA mAyAvilAsAtmako'narthaH yasmin tena svAtmAnandena mandIkRtaH heyatvaM gamitaH brahmaNo hiraNyagarbhasya AnandamahA Page #31 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm brahmaNaH avAcyatve pUrvapakSaH atra navInaH na brahma sarvazabdAvAcyaM avAcyapadenaivAbhidhAnAt / na ca tenApi lakSyate avAcyarUpamukhyArthasyAbhAvAt bhAve vA brahmAvAcyameva avAcyapadavAcyarUpamukhyArthasambandhimAtramiti syAt / mukhyArthahInasya brahmalakSakatve ghaTazabdo'pi ghaTalakSakaH syAt / evaM nivizeSaM svaprakAzaM paramArthasadityAdizabdaH brahmocyate cet vaacytvsiddhiH| na ca tairlakSyate nivizeSasvaprakAzAdirUpasya mukhyasyAnyasyAbhAvAt / evaM lakSyazabdenocyate cet lakSyatvahAniH gaGgAzabdalakSyasyAgaGgAtbavat lakSyapadalakSyasyAlakSyatvAt / nivizeSAdipadAnAM viziSTavAcitvena AkSepaH nanu nivizeSAdizabdAnAM vizeSAbhAvAdiviziSTaM vAcyam / tacca na brahma, rNavo yena tat tathoktaM,hiraNyagarbhAnandasya mAnuSAnandAdyapekSayA bhUyastvAt arnnvttvoktiH| tathApi tasya bhAryayA ratyAdizravaNAt tadAnandasyAnarthasaMbhinnatvAt paricchinnatvAcca naraharipadopalakSitaparabrahmAnandApekSayA nikRsstttvaaddhetorityrthH| prAcInavAcAM vedAnAmapi zaktirneti sNbndhH| saccidAnandAkhaNDabrahmaNi naraharipadaprayoge nimittamAha-moheti / moha evAmarAriH hiraNyakazipuH paropadravakAritvasAmAnyAt tasyAri:svAkAravRttisAkSAtkArarUpanakhaiH saMhartA tsminnityrthH| zratigatamiti / zrutibhilakSaNayA pratipAdyamityarthaH / kRpaiva rAkAsudhAkaraH pUrNacandraH / aspaSTamiti cchedaH / prAdhAnyena paricchedaprameyamAha--atheti / padArthapratipattipUrvakatvAt vAkyArthapratipatteH tattvaMpadArthanirUpaNAnantaraM vAkyArthoM nirUpyata ityarthaH / vipratipatteriti / jIvasya brahmatvenopAsanaM vAkyArtha iti kecit / aMzAMzibhAva iti pre| zarIrazarIribhAva ityntye| evaM satyAdivAkye'pi satyatvAdisaMsarga evArtha iti sarve / bhagavatpAdIyAstu ubhayatrApyakhaNDabrahmaiva vAkyArtha ityaasthitaaH| tatazca itaramatanirAsena akhnnddaarthtvmuppaadniiymityrthH| satyAdipadAnAM zaktyA brahmapratipAdane tasyAkhaNDArthatvAyogAt lakSaNayaiva tatpratipAdanamiti vaktuM tatpadazaktistAvannirAkriyata ityAha tadartha ceti / pUrvapakSamanuvadati--atreti / mukhyArthasyAbhAvAditi / tatazca zakyasaMbandharUpalakSaNAbIjAbhAvAt brahmaNo naavaacypdlkssytetybhimaanH| brahmAtiriktAvAcyapadavAcyAbhyupagame tallakSyamapi brahma vAcyameva syAt avAcyAnyasya vAcyatvaniyamAdityAhabhAve veti / avAcyapadamukhyArthAbhAve doSAntaramAha-mukhyeti / uktamanyatrAtidizatievamiti / lakSyapadenApi brahma lakSyata ityAzaGkyAha-gaGgati / viziSTasvarUpayorbhedAt Page #32 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH tasya vizeSAbhAvAdyupalakSitatvAditi cet / tarhi vishessaabhaavoplkssitshbdvaacym| nanu vizeSAbhAvopalakSitatvAdikaM tadviziSTaM vA nirvishessaadipdvaacym| tacca na brahma, kintu tadAzrayavyaktibhUtaM vizeSyaM vaa| evaM ca mukhyArthasiddhiH brahmaNo nivizeSAdizabdAvAcyatve'pi nivizeSatvAdyahAnizceti cet / na, vyaktiH zabdArthaH jAtistu upadhAnamitimate jAtiviziSTA vyaktiH zabdArtha iti mate ca yatra vizeSye nivizeSatvAdikaM tasya ttpdvaacytvaayogaat| jAtiHzabdArtha iti mate tu ghaTAdivyakterapi ghaTAdizabdAvAcyatvena brahmaNastato vizeSArthaM jAtivAcibhiH zabdaH brahma jJAtyAdhAravyaktisambandhitayava lakSyata iti vaktavyatvena mukhyArthAbhAvAdidoSatAdavasthyAta / satyaM jJAnamityAdau brahmaNaH satyatvAdidharmAzrayatayaiva lakSitatvAt lakSyaghaTAdivat sakhaNDatvApAtAcca / nirguNasvaprakAzAderabrahmatve yadyat brahmatayeSTaM tattadabrahmeti sAdhu samarthito brhmvaadH| nanu avAcyAdizabdAH samAsarUpAH lakSyAdizabdAstu yaugikAH, ubhayeSAmapi vAkyatulyatvAt na vAcakateti cet, na, anvitAbhidhAnapakSe teSAmapi vAcakatvAt / abhihitAnvayapakSe vAkya evAbhihitAnvayasvIkAre'pi prakRtipratyayayoranvitAbhidhAyitvAt / samAse padArthasaMsargasya yaugike prakRtipratyayArthasaMsargasya cAnabhidheya viziSTavAcakaH svarUpamupalakSyata iti zaGkate-nanviti / svarUpasyaivopalakSitazabdavAcyatetyAha-tIti / upalakSitapadasyApi brahma na vAcyamityabhipretya zaGkate-nanu vizeSeti / nirvizeSatvAdyahAniriti / avAcyasyaiva brahmaNo vaacynivishesstvaadyaashrytvaadtyrthH| ___kimetat vyaktiH zabdArtha iti matenocyate uta jAtiviziSTavyaktiriti matena, jAtiriti manena vA ? na sarvathApItyAha-na vyaktirityAdinA / kiJca brahmaNo'sattvAdivyAvRttaye sattAdikamabhyupeyaM tatazca nAkhaNDArthatetyAha-satyaM jJAnamiti / niguNatvAdiviziSTasyAbrahmatvAbhidhAnamapyayuktamityAha-nirguNeti / avAcyAdipadAnAM samudAyazaktyabhAvAt na vAcakatA, tataH kathaM brahmaNaH tadvAcyatvAbhidhAnamiti zaGkate-nanviti / itarAnvitasvArthe padAnAM zaktiriti mate vAkyasyApyanekapadazaktyevArthabodhakatvAt vAcakatvamastyevetyAha-na, anviteti / na cetarAnvayamAtre padazaktAvapi vizeSAnvaye vAkyaprameye na kasyApi padasya zaktiriti vAcyam / anvayapratiyogivizeSasya padAntarazaktigocaratvAt tata eva vizeSAnvayalAbhAdityabhimAnaH / matAntare'pi lakSyAdipadAnAM vAcakatvaM ghaTata ityAha-abhihiteti / samAsapade yaugikapade ca padArthasaMsargasyAnabhidheyatve'pi padArthAnAmavayavazaktigocaratayA'bhidheyatvAt brahmaNo'pi tadavayavavAcyatvaM durvAramityAha-samAseti / avAcyatvAdipadAnAmavayavArtho'pi na brahma yena vAcyatA Page #33 -------------------------------------------------------------------------- ________________ saTokAdvaitadIpikAyAm tve'pi padArthasya prakRtipratyayArthasya ca vAcyatvena tadarthasya brahmaNo vAcyatvAparihArAcca / yadi ca brahma na padArthaH, kintu padArthasaMsargarUpaM tahi sakhaNDaM syAt / yadi tu avAcyamityAdi na padArthadvayAdhikasvArthasaMsargaparaM kintu brahmamAtralakSakaM tahi na tenAvAcyatvAdisiddhiH / tasmAnivizeSAdizabdacAcyatvaM durvAram / 'yato vAco' nivartante "azabdamasparzamarUpami"tyAdi shrutistvdbhuttvaabhipraayaa| na hIdRgiti jJeyam / 'na vAcyaM na ca dRzyate pazyanto'pi na pazyantItyAdizrutau taddarzanAt / parAbhimate'rthe azabdamityAdizabdacAcyatvasyApi niSedhana tdsiddheH| yato vAca ityatrApi manasA saheti zrutau manovRtteriva antaH karaNavRttivyApye brahmaNi vAgvRtterapi niSedhAyogAcca AnandAdyanekazabdamukhyArthatvAya nivartanta ityekasyaivAmukhyArthatvasya nyaayytvaacc| 'atha kasmAducyate brahma" "yasmAducyate paraM brahma vacasA vAcyamuttamaM" ityAdizrutezca / brahmaNo vActve'numAnAni-pU (1) vedAntatAtparyaviSayo brahma vAcyam vastutvAt lakSyatvAt tIravat (2) paramArthasadAdipadaM kasyacidvAcakaM padatvAt ghaTAdipadavat (3) satyajJAnAdivAkyaM vAcyArthatAtparyavat vAkyatvAt agnihotrAdivAkyavat ityanumAnavirodhAcca / vipakSe lakSyatvaM na syAt / tathAhi lAkSaNikazabdo na zruta evArthAntaradhIhetuH tatrAgRhItazaktikatvAt / kintu svavAcyArthe'nupapattidarzane sati tatyAgena svArthasambandhitvenAvagatasyArthAntarasyAvabodhakaH gaGgAdizabdAdau tathA darzanAt / anyathA'ti syAt kintu tatsaMsargarUpamityAzakyAha - yadi ceti / avAcyAdipadasya sarvAvayavaiH brahmamAtrasya lakSaNayA pratipAdyamAnatvAt noktadoSa ityAzaGkyAha - yadi viti / na teneti / brahmamAtrasya vaacytvenaaviraadhaadityrthH| brahmaNo vAcyatvaM zrutiviruddhamityAzakya zrutirapyanyArthetyAha-yata iti / yathAzrute'nupapattimAha-pareti / na ca azabda. mityatra samAsagatasarvanAmnA brahma lakSaNayopAdAya tatra zabdavAcyatvaniSedho vAkyArtha iti vaacym| sarvanAmnaH sarvAbhidhAyakatayA lakSakatvAyogAdityabhimAnaH / kiJca manovRttigocare, brahmaNi manasA saha vAcaH pravRttiniSedhaH na yathAzrutArthaH saMbhavatItyAhayato vAca iti / nanu tvaduktArthe'pi zrutahAnirazrutakalpanA ca doSa ityAzaGkaya bahUnAmanugrahAt sa na doSaH ityAha-Anandeti / brahmaNo vAcyatvasya zrutyanumAnasiddhatvAdapyeva mevetyAha---atha kasmAdityAdinA / hetUnAmaprayojakatvaM nirasyati-vipakSa iti / mukhyArthasaMbandhastadavagamo na lakSaNAhetuH viSaM mujhvetyAdau tadabhAvAdityata Aha anyatheti / mukhyArthasaMbandhAderaniyAmakatve gaGgAdipadAt parvatAdilakSaNAprasaMgAt / viSavAkye'pi Page #34 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH prasaGgAt / tathA ca brahmaNo'pi lakSyatve vAcyArthasaMsagitayA jJeyatvAt / aupaniSadasya cAzabdenAjJeyatvAt / svaprakAzatayA nityasiddhau ca zabdavaiyarthyAt / avAcyelakSakasyaiva tasya vaktavyatvAt / tatrApi svArthasambandhitvena jJeyatvenAnavastheti kathamavAcye lakSaNA / na ca vAcakasyApi gahItasaMgatikasyaiva bodhakatvAt saMbandhagrahaNasya ca sambandhijJAnAdhInatvAt tasya ca brahmaNaH zabdakameyatvAt tavApyanava. stheti vAcyam yaugikazabdAnAM vAkyatulyatvenAnapekSaNAt / nimittAmA ta na zabdavAcyatA / (pU.) / nanu pravRttinimittAbhAvAt kathaM vAcyatvam ? na ca gunnkriyaajaatynytmmaatmnysti| na ca ghaTAdAvivAropitaM nimittamastIti zaGkanIyam / Aropite zrutitAtparyAyogena tAtparyaviSayasya vAcyatvAyogAditi cet / __na, satyAdizabdAnAM lakSakatve siddha nimittAbhAvaH tasmin siddhe ca lakSakatvamityanyonyAzrayAt / svarUpamAtrapraznottaratvena lakSaktvamityasyAkhaNDArthatvabhaGga kathaJcit mukhyArthasaMbandhasya vaktavyatvAditi bhAvaH / tataH kimityata Aha-tathAceti / svarUpaprakAzena vAcyArthasaMbandhitayA'vagate lakSaNetyAzakyAha-svaprakAzeti / tarhi zabdAdevAvagate brahmaNi lakSaNetyAzakya tasya tadvAcakatvAnabhyupagamAt lakSaNayA bodhakatvaM vAMcyam / tacca pUrvaM tadavagamaM vinA netyanavasthetyAha-avAcya iti / vedaikagamyabrahmaNo vAcyatvepyanavasthA tulyetyAzakya brahmAdipadAnAM yaugikatayA saGgatigrahaM vinApyapUrvabrahmabodhakatvasaMbhavAt maivamityAhana ca vAcakasyetyAdinA / nanu brahmaNo brahmAdipadagatAvayavazaktigocaratve tatra saGgatigraha AvazyakaH tadagocaratve ca na vAcyateti cenna, vAkyArthavidhayA tatrAvagate'sya pdaantrvaacytvsNbhvaat| na ca tadvAkyArthasya tatpadazaktyagocaratvAllakSaNayaiva ttsttprtiitirvaacyaa| tatazca lakSaNApakSoktadoSApAta iti vAcyam / vAkyArthe zabdapravRtti vinApyAkAGkSAdimahimnavAvagatisaMbhavAditi bhaavH| vAkyArthabrahmaNo nirdharmakatvAn na vAcyateti zaGkatenanbiti / nanu tvanmate ghaTAdInAM vAstavadharmAbhAve'pyAropitadharmavattvAdyathA vAcyatvaM tadvabrahmaNo'pi kiM na syAdityAzakya tathA sati vAcyasya zrutitAtparyagocaratA tvadabhilaSitA na siddhayedityAha-na ca ghaTAdAviti / satyajJAnAdipadaiH satyatvAdidharmaviziSTadharmipratIteH tasya nirdharmakatvamasiddham / na ca satyAdipadAnAM brahmasvarUpamAtralakSakatvAt na dharme prAmANyamiti vAcyam itaretarAzraya ityAha-na satyAdIti / nanu pravRttinimittAbhAvAt satyAdipadAnAM lakSakatvamiti na brUmaH kintu svarUpamAtrapraznottaratvAt tallakSakatvaM tatazca mAnAbhAvAt pravRttinimittAbhAvaH iti tatrAha-svarUpeti / ito'pi na pravRttinimittAbhAva ityAha-nirvizeSeti / Page #35 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyA nistatvAt / nivizeSavAkyasya svarUpamAtraparatve vizeSAvirodhAta / tasya nirvi zeSatvaviziSTayaparatve tu nimittasya sattvena nivizeSazabdavAcyatApAtAt / abhAvanimittakazabdavAcyatve prAmANikatvAvizeSeNa bhAvanimittakazabdavAcyatva syApi durapahnavatvAt / tasmAt brahmaNi sarveSAM vedAntAnAM lakSaNetyetadayuktamiti / siddhAntaH brahmalakSmeva / atrocyate / tAtparyeNa satyAdivAkyapratipAdyaM brahma na tadvAkyasthapadazakyama . tadvAkyArthatvAt sammavata |vaakyaarthnirgunnbrhmnn evaasmaabhirvaacytvaanggiikaaraat| svaprakAzasyApi brahmaNo vRttiviSayatvamaviruddhaM veda'zca marvairahameva vedya'iti aupaniSadamityAdi zrutyA ca vAkyArthatvasiddhiH / na cAnvitAbhidhAnavAde niyogAdau vyabhicAraH, anvayavizeSasya tadviziSTasya nA vAkyArthasya tatpadAgocaratvAt / na cAprayojakatvaM satyajJAnAnandAtmani brahmaNi satyAdipadasyakaikasyazaktI astu tarhi brahma abhAvapravRttinimittakazabdasyaiva vAcyamiityAzaGkyAha--amAveti / pUrvapakSamupasaMharati--tasmAditi / vAcyatvAbhAve vakSyamANatarkAnugrAhyamAnaM tAvadAha-atheti / matadvayasammatapakSamAha tAtparyeNeti / tAtparyabhramAt viziSTamapi vAkyapratipAdyaM tasya vAcyatvAGgIkArAt tadvyu'dAsAya tAtparyeNetyuktam / sammatavaditi / yo yadvAkyArthaH sa na tatpadazakyaH yathA nadItIre phalAni santIti vAkyArthaH tIraphalasattAsaMsargaH na tatsthapadazakya ityarthaH / viziSTasya vAcyatvamubhayasammatamiti na vivAda ityAzakya tathApi vAkyArthabrahmaNo vAcyatvamasmadanabhimatamityAha-vAkyArtheti / svaprakAzasya' brahmaNo vAkyajanyajJAnAviSayatvAt kathaM vAkyArthatetyAzakyAha-svaprakAzasyeti / tathApi brahmaNo vAkyArthatve na mAnamityAzaGkyAha-vedaizceti / nanvatra pradhAnapadArthaH svetarapadArthasaMsRSTaH tasyetarAnvayo vA vAkyArthaH tadubhayamacitAbhidhAnavAde pradhAnapadArthavAcakapadazakyameveti tatra vyabhicAra ityAzaGkyAhana cAnviteti / padArthavizeSAnvayasya tadviziSTapradhAnapadArthasya vA vAkyArthatvAt / tadubhayasya ca tadvAkyasthapadazaktyagocaratvAt na vyabhicAra ityarthaH / na caivamapi saMsargo vAkyArtha ityAdi vAkyArthe vyabhicAra iti vAcyam / tatrApi saMsargasAmAnyasya pada zakyatvAt padArthavizeSapratiyogikasasargavizeSasya vAkyArthasya saMsargapadazaktyagoca. ratvAt / anyathetarapadavaiyarthyApAtAditi bhaavH| tadvAkyArthasyApi tatpadazaktigocaratve bAdhakAbhAvAdaprayojakatvamityAzaGkyAha-na ceti / tAdRgupasthiteriti / satyajJAnAnandAtmakaM brahmetyevamAkAropasyiteH prsnggaadityrthH|| kiJca vAkyArthe brahmaNi kiM satyAdipadAnAM ekameva pravRttinimittaM uta nAnA, Adye doSamAha-sarvapadAnAmiti / dvitIye nivizeSasya vAkyArthabrahmaNo na vAcyatva Page #36 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH ekapadenaiva tAdamupasthiteH. padAntaravayarthyasya ca prasaMgAta / sarvapadAnAM tatra zaktI satyajJAnAdipadAnAM paryAyatApattizca / pravRttinimittabhede ca viziSTasya dharmamAtrasya vA zakyatApAtAt / nAgamAbhimatabrahmaNaH zakyatvam / sarvapadalakSaNAyAM tu padAntaravaiyarthyaparihAraM vakSyAmaH / satyAdipadaM na brahmavAcakaM tatpratipAdakavAkyaMkadezapadatvAt / yat yadarthavAkyaikadezapadaM na tata tadvAcakam ghttaadipdvt| vAkyArthasya tadekadezapadArthatve saha zrutanikhilapadAnAM parasparAAnvitasvArthabodhakatA vyutpattisiddhA bAdhyeta / na ca lakSyatve'pyayaM doSaH, prAzastyasyeva ekasyApyanekapadalasyatvasaMbhavAt / na ca lakSyasyApi zakyasaMbandhitayA pUrvamavagamAt brahmaNo'pUrvatAkSatiH mAnAntaraM vinApi vicAreNaiva tdvgmaat| vAkyArthasya lakSyatvameva kiJca abhihitAnvayavAdinAmanvitAbhidhAnavAdinAM vA vAkyArthamAtraM mityAha-pravRttIti / tvanmatepi ekapadalakSyasyaiva padAntaralakSyatvAd tadvaiyarthya mityAzakyAha-sarvapadeti / satyajJAnAnandAdyabhedasaMzayavirodhipratIterekaikapadAdanutpattaiH tasyA vAkyaikasAdhyatvamanantaravAde vakSyata ityrthH| zabdapakSakAnumAnamapyAha-satyAdIti / ghaTAdipadavaditi / na ca ghaTAdilakSaNavAkyasthaghaTAdipade vybhicaarH| tasyApyatidezakasya svarUpamAtralakSakatvAditi bhaavH| tadvAkyArthasya tatpadavAcyatve prAthamikazabdasAmarthyavyutpattivirodhazcetyAha-vAkyArthasyeti / ekasyAnekapadalakSyatvamapi na kutrApi dRSTamiti brahmaNA'pi tadanupapattizaGkAyAmAha-na ca lakSyatve'pIti / vAyu:kSepiSThA devatetyAdeH ekaprAzastyalakSaktvAbhyupagamAt / ardhamantabedItyAdezcaikamadhyadezalakSakatvAnna tadanupapattirityarthaH / mAnAntareNa zakyasaMbandhitayA'vagatasyaiva tIrAdeH gaGgAdipadalakSyatvadarzanAt brahmaNo'pi lakSyatve tthaa'vgttvmessttvym| tatazcApUrvatAkSatirityAzakya lakSyasya vAkyasaMbandhitayA'vagatireva lakSaNAyAM nimittaM na mAnA. ntareNa gauravAt / tatazca zakyena sattvAdiviziSTena lakSyasya vizeSyasya tAdAtmyasaMbandhasya tarkeNaiva nirNayAllakSaNopapattiH mAnAntarAsiddhatvAdapUrvatA cetyAha-na ca lakSyasyeti / ito'pi na lakSyasya mAnAntareNAvagamaniyama ityAha-kiJceti / na cAnvitA bhidhAnavAde itarAnvayasya padazakyatvAt zaktyaiva vAkyArthadhIriti vAcyam / tathApyanvayavizeSasyaikaikapadazaktyagocaratvAt samudAye zaktyantarAbhAvAcca lakSaNayaiva tatpratItirupeyeti bhaavH| padAnAM svazaktibhireva padArthasmaraNadvArA vAkyArthabodhakatvasaMbhavAt kathaM lakSaNetyAzaGkyAha-na ca padeti / jAtiH zabdArtha iti mate vyakteH zaktyagocaratve'pi jatistAM vinA'paryavasAnAt zaktijanyajJAnaviSayatvamasti / tavyAvartayituM apayaMvasAnAlabhyasyetyuktam / na ca sAkSAcchaktijanyajJAnaviSayasyaiva zakyatvamiti vAcyam / Page #37 -------------------------------------------------------------------------- ________________ saTokAvatadIpikAyAm lakSyameva vaktavyam / anyathA tatpratipattyanupapatteH / na ca padazaktyaiva padArthajJAnadvArA vAkyArthapramA, aparyavasAnAlabhyasya zaktijanyajJAnaviSayasya zakyatvaniyamena vAkyArtha'pi zakyatva prsNgaat| nahi jAtipadArthavAdinAM vyaktiriva padArthasaMsargo'paryavasAnalabhyaH yena zaktijanyajJAnaviSayatve'pi vAcyatvaM na syAt / tathAtve vA byakti rivaikapadAdapi saMsargavizeSo bhAyAt / AkAGkSAdyapekSA'bhAvaprasaMgAcca / vinigamakAbhAvena paryAyatApattezca / na ca vinApi vatyA padAnAmAkAkSAdimahimnava saMsargabodhakatvamastviti vAcyam / pratipAdanasamarthasya hi AkAGakSAdisahakAryapekSaNam sAmarthya ca zabdasyArthe vRttireva / tathA ca vAkyArthajJAnaM lakSaNAjanyaM zaktyajanyatve sati zabdajanyatvAt sammatavat / anyathA vAkyArthajJAne zAbdatvaM na syAt / na ca lAkSaNikatve padAnAM saMsargAnanubhAvakatvaM, saMsargasyaiva sarvapadailakSyatvAt / tasya ca pUrvamananubhUtvAt / lAkSaNikagApadasyApi anvayapratiyogyupasthApakatayA padAntaravadanubhavajana vizeSaNavaiyarthyAt / uktavidhayA gaGgAdipadasyApi tIrabodhakatvasaMbhavAt tatrApi lakSaNAbhAvaprasaGgAcceti bhAvaH / vAkyArthasyAparyavasAnalabdhatvAt na zakyatetyAzaGkyAhanahIti / jAteniyamena vyaktipAratantryopalambhAt tayA vinA jAteH aparyavasAnam / padArthasya tvapUrva vAkyArthapAratantryAnupalabhyAt na tena vinA tadaparyavasAnamityarthaH / / vAkyArthasyAparyavasAnalabhyatve doSAntaramAha-tathAtva iti / vAkyArthe vRtti vinA'pi padAnAM sahakAryanurodhena tadbodhakatvasaMbhavAt na lakSaNayApi kRtyamityAzaikyAha - na ca vinApIti / vRttireveti / tathA camukhyavRtyasaMbhave zakyasaMbandhini bodhajananasAmarthyarUpalakSaNAvRttirabhyupeyeti bhaavH| takite'rthe prayuGkte-tatrAcati / mukhyArthajJAne vyabhicAravAraNAya-zaktyajanyatva iti / tasya zaktijanyatvAt / tAvatyukte zabdazaktyajanye cAkSuSajJAne vyabhicAraH tannivAraNAya-zabdajanyatvAditi / tatra zabdatvena zabdajanyatva vivakSitam tato na zabdagocarapratyakSavRttau vybhicaarH| nApi ghaTavyaktijanye jJAne vyabhicAraH tasyApi lakSaNAvizeSatvAditi bhaavH| vAkyArthajJAnasya zabdavRttyajanyatve bAdhakamAha-anyatheti / lAkSaNikapadaM smArarakameva nAnubhAvakaM tatazrA vAkyasya saMsargalakSakatve tadanubhAvakatva na syAditi vadantaM tArkikaM pratyAha-na ca lAkSaNikatva iti / adhigatArthatvaM hi smArakatve tantram / saMsargavizeSasya cApUrvatvAt lakSakapadAnAmapi tadanubhAvakatvaM yuktamityarthaH / anyatrApi lakSakapadasya ananubhAvakatvamasiddhamityAha lAkSaNi kati / zaktasyaivAnubhAvakatvasaMbhave na lAkSaNikasyApi tatkalpyamityAzakyayAmAha-padasyeti / zaktatvaM hi padArthopasthitiprayojakavRttivizeSavattvaM tacca padArthopasthApakatvApekSayA guruzarIramityarthaH / kiJca zaktibhrame sati azaktatvaM prayojakamityAha-azaktAdapIti / anvayapratiyogI tacchabdArthaH Page #38 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH katvAcca / padasyAnubhAvakatve anvayapratiyogyupasthApakatvameva tantram / na tu zaktatvaM gauravAt / azaktAdapi tadupasthitidazAyAM tato'nubhavadarzanAt / samabhivyAhatapadAnAM saMbhUyakAritvavyutpattivirodhAcca / vibhakteH svaprakRtyA saha svArthAnvayabodhakatvAnubhavAcca / na ca vAkye zaktyabhAvAt kathaM tena tatsaMsargo lakSaNIyaH zakyasaMbandhAbhAvAditi vaacym| padasamUho hi vAkyam tatsamUhazca ekadharmAvacchinnAni padAnyeva tAni ca zaktAnIti tasaMsargastadarthasaMbandhyeva lAkSaNikapadArthasaMsargo'pi paramparayA zakyasaMbaddha eva / anyathA'rthavAdapadasamudAye lakSaNA na syAt / vAkyArthapratItyuddezena vAkyaprayogAnupapattilakSaNAbIjam / padAnAM vRttidvayanirAsaH nanvevamekasminaprayoge padeSu vRttidvayaM viruddhamiti cet, na, ekasya jJAnasya vRttiyAjanyatvAt jJAnabhedasyAvazyakatvAt / gaGgAyAM yAdAMsi ghoSazcetyatra tAtparyajJAne yugapadanvayabodhasya parairabhyupetatvAcca / padArthA api saMsargAvacchedakatayA'nu lakSakapadasyAnanubhAvakatve prAthamikasAmAnyavyutpattivirodhazcetyAha-samabhivyAhRteti / kiJca gaGgApadasyAnanubhAvakatve tadgatasaptamIvibhakterapyanubhAvakatvaM na syAdityabhipretyA''ha-vibhaktariti / lakSaNAyAH zakyasaMbandhiviSayatvAt vAkyasya ca zakyAbhAvAt na lakSaNetyAzaDakyAha-na ca vAkya iti / ekadharmAvacchinnAnIti / ekajJAnena kroDIkRtAnItyarthaH / evaM tarhi gaGgAyAM ghoSa ityAdau na saMsargasya lakSyatA / tIrAderamukhyArthatvena tatsaMsargasya mukhyasaMbandhAbhAvAdityAzakya tIrAdidvArA tasyApi mukhyasaMbandho'stItyAha-lAkSaNiketi / sAkSAdeva mukhyasaMbandhasya lakSaNAhetutve doSamAha-vAkyArtheti / nanu mukhyArthAnvayAnupapatterlakSaNAbIjatvAn gAmAnayetyAdau ca tadabhAvAnna lakSaNetyAzakya viSaMbhuTvetyAdau tadabhAvAdanyadeva lakSaNAbIjamityAha-nanviti / anena vAkyena etasaMsargAdikaM jAnAtu' iti pratItyuddezena yaH prayogaH tdnuppttirityrthH| tathA ca paramparayA vahnivaiziSTayapratItyuddezena prayukte dhUmo'stIti vAkye lakSaNeti bhaavH|| padAnAM padArtheSu zaktiH saMsargeSu lakSaNetyanupapannam sakRtprayuktapadAnAM vRttidvayena bodhakatvAdarzanAditi codayati-nanviti / padArthavAkyArthajJAnayoH bhinnatvAt asamAnaviSayatvAcca vRttidvayamAvazyakamityAha-naikasyeti / ekasmin prayoge mukhyAmukhyArthadvayavivakSayA vRttidvayavattA'nyatrApi dRSTetyAha-gaMgAyAmiti / nanUpasthitapadArthavizeSasaMsarga eva vaakyaarthH| tasya lakSyatve padArthAnAmapi lakSyatayA'jahallakSaNA syAt / sA cAnupapannA, zakyAzakyasAdhAraNarUpasya lakSyatAvacchedakasyAbhAvAt ityAzakyAha-padArthA apIti / gaGgApadAt gaGgAvizeSitatIropasthitAvapi tatra naajhlkssnnopeyte| tatkasya hetoH? chatriNo yAntItyAdAvivaikadharmAvacchinnasvatantrapadArthadrayAnupasthiteH / evaM vAkyArthapramitAvapi padArthAMnAM saMsargAvacchedakatayaiva pratIteH svAtantryeNa tadekadharmAvacchinnatayA Page #39 -------------------------------------------------------------------------- ________________ saTokAdvaitadIpikAyAm bhUyante zabdo'nitya iti prayoga iva zabdatvam / ato vAkyArthasya brahmaNo lakSyatvama viruddham / zuddhAdipadAnAmapi lakSaNA etena satyAdivAkyasthapadAnAM brahmaNyazaktAvapi arthAntaraniSThazuddhAdipadAnAM kimiti na tatra zaktiH, tatroktabAdhakAmAvAditi pratyuktam / tasya kadAcidapi brahmAdipadAsamabhivyAhAraprasaGgAt / kiJca viziSTabrahmazaktaH kevaladharmazaktarvA padaiH nirguNabrahmapramitisiddha na tatrApi zaktiH klpyaa| anyalabhye tadayogAt / mukhyArthatvAya zabdazaktikalpanAyAM gaGgApadasyApi tore zaktiH kalpyeta / tatazca brahmapadaM vRddhiviziSTa vAcakaM vRddhishcopcyH| sa cAtra sarvAtmatvayogyatA, na tvvyvopcyH| nApi guNAdhikyaM, nirguNatvAt / guNAdhikyamAtrasya sarvatrApi sulabha tatrApratIteH jahallakSaNaivAtra yuktetyarthaH / anityaH zabda ityatra zabdapadavAcyasya zabdatvasyA'nityatAnupapatteH tavyaktimAtramupAdAya tasya anityatvabodhe yathA tadavacchedakatayA zabdatvaM bhAti tathA padArthA apItyAha-zabdo'nitya iti / nanvevamapi vAkyArthasya zakyasambandhitvena prAganavagamAt kathaM tatra lakSaNeti cenna / smArakatve hi pUrvAvagamApekSayA vAkyaM ca na smArakam / ata AkAGkSAdyanurodhena ajJAtamevArtha lakSaNayA pratipAdayatIti bhAvaH / anyatrApi vAkyArthasya lakSyatvasAdhanaphalamAha-ata iti / nanu zuddhamuktAdipadAnAM loko mAlinyAdyabhAvaviziSTa zaktatvAt brahmaNo'pi tadvAcyatve paryAyatvAdidoSAbhAvAnna sarvapadavAcyaM brahmetyAzaGkyAha-eteneti / mAli. nyAdinivRttiviziSTaviSayasya zuddhAdipadasya nidharmake brahmaNi pravRttyanupapattiH tatra zaktyantarameSTavyam / tathA ca paryAyatApattyA brahmaNi sahaprayogo na syAdityAha-tasyeti / kiJca kiM vAkyArthabrahmapramitaye tatra satyAdipadAnAM zaktirupeyate uta tasya tatpadamukhyArthatvAya / nAdya: lakSaNayApi tatpramitisaMbhavAdityAha-kiJceti / dvitIye doSa. mAha-mukhyArthatvAyeti / brahmAdipadaM kasya vAcakaM tena kathaM vA brahma lakSyamiti vIkSAyAM vAcyArthaM tAvadAha-tatazcetyAdinA / sarvAtmatvayogyateti / niratizayopacayasya sarvAtmatva eva paryavasAnAt prakaraNopa. * padAdisaMkocakAbhAvena niratizayamahattvasya brahmapadAt pratIteH tadviziSTaM tadvAcya mityarthaH / niravayave niguNe brahmaNi anyAzAdhikyamasaMbhavItyAha-natvityAdinA / * kiJca guNabhUyiSThatvamAnaM brahmapadArthaH sakalaguNavattvaM vA ? Aye pRthivyAderapi tadarthatvA. pAta ityAha-guNAdhikyeti / na ca guNAdhikyasya anyatra sattve'pi paGkajAdipadavat . ekatra prayoganiyamAnnAtiprasaGga iti vaacym| tatra tAmarasatvAdivat prayoganiyAmakadharmAbhAvAt / na ca mahattvaviziSTasya vAcyatve'pyayaM doSastuntya iti vAcyam / saMkoca Page #40 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH tvAt sarvaguNavaiziSTayasya tadarthatve sarvAtmatvasyApyantarbhAvAdAvazyakatvAt / svarUpopacayarUpatvAcca tadeva brahmazabdArthaH / AtmazabdArtho'pi vyaaptiruupsaattyvishissttH| evaM satyAdizabdArtho'pi bAdhAyogyatvAdiviziSTaH zuddhapadamapi doSAbhAvaviziSTaviSayam / evamanyeSAmapi draSTavyam / na caivaM dharmamAtrameva zabdArtho'stviti ghaTAditulyameva brahmeti vAcyam / vinigamakAbhAvena niyamena saMgatigrahopasthitasya viziSTasyaiva zakyatvAt / ghaTAdestvAnantyAta viziSTamapyanantameveti anantazaktiviSayatvena kalpanAgauraveNa jAtimAtrasyaiva shkytvaat| vyaktaraparyavasAnalabhyatvAt / brahmAdipadAnAM dharmamAtravAcakatve'pi ghaTAdivadaparyavasAnAnna brahmalAbhaH, satyajJAnAnandAtmakabrahmaNo vAcyasaMbandhitayA pUrvamajJAtatvAt zakyasaMbandhitayA jJAtasyaiva dharmiNo'paryavasAnAllAbhaH / kAbhAvAdiparyAlocanayA niratizayamahatvaviziSTasyaiva etadvAcyatveneha nirNayAdanyatra tadabhAvAditi bhaavH| dvitIye sarvaguNavaiziSTayasya sarvaguNyAtmatAM vinA'yogAt sarvAtmatvamAvazyakamityAha-sarveti / sarvAtmakatA kasyopacaya iti vIkSAyAmAha-svarUpeti / vyAptirUpeti / ata sAtatyagamana itidhAtoH AtmazabdaniSpatteH nairantaryeNa saMbandhitvaM tadarthaH / tacca sarvadezakAlasaMbandhitva eva paryavasyatIti vyApitvaviziSTa AtmapadArthaH ityarthaH / tathA coktam-yaccAsya santato bhAvastasmAdAtmeti gIyate iti / bAdhAyogyatvAdItyAdipadena vRttivizeSopAdhikacaitanyeSu kalpitajJAnatvAdikaM gRhyate / nityamuktAdipadAnAmapi dhvaMsapratiyogitvabandhAdyabhAvaviziSTaM zakyamityAha-evamiti / nanu ghaTAdipadAnAM ghaTatvAdivAcyamiva uktadharmA eva brahmAdipadazakyAH, na tadviziSTaM brahma tatazca brahmaNaH zabdazaktyagocaratve'pi na ghaTAdito vizeSa iti netyAha-na caivamiti / ghaTAderapi saGgatigrahasamaye niyamenopasthitatvAt tatrApi viziSTasya zakyatvApAta ityAzakya vaiSamyamAha-ghaTAderiti / brahmaNo'pyaparyavasAnAdeva lAbhasaMbhavAnna viziSTe zaktirupayetyAzajhyAha-brahmAdIti / zakyasaMbandhitayA jJAtasyeti / zakyAzrayatayA jnyaatsjaaniiysyetyrthH| tatazcAjJAtasyApi ghaTAderaparyabasAnAllAbhasaMbhavaH / ghaTatvAdisaMbaMdhinaH prameyatvAderna lAbhaH / nanu bAdhAyogyatvAdidharmAzrayatayA brahmaNo'navagato tatra satyAdipadAnAM saGgatigrahAyogAt tdvgtirvaacyaa| tathA cAparyavasAnAllAbhasambhava iti cenna / vastutaHsatyAdipadAtmakajagadAtmatAmApannabrahmaNa eva tadA grahaNAt tatastadvilakSaNasya vAkyArthabrahmaNo'paryavasAnAllAbhAyogAt / na ca vicAreNa tAdRzaM brahma buddha miti vaacym| tasya tarkarUpatayA svayamapramANatvena vAkyArthanirNayopakArakatvAt mAnAvagata Page #41 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm tathAcAha--bhavanAthaH-liGaH kAryatvasAmAnyavacanatve sthAyirUpakAryavizeSo'. nanyaprAmANako na prtiiyeteti| ataH satyajJAnAdyAtmake brahmaNi brahmAdipadAnAM lakSaNava / na ca brahmAdipavaiH, tattaddharmyupasthitau vAkyAdvizeSasiddhiriti vaacym| tathApi vAkyArthasya brahmaNo lakSyatvAt / nahi padArthaMkadezasyApadArthasya vA'nvayo yuktaH, kizcAsya vAkyArthatvAt pravRttinimittAbhAvAccAvAcyatvamiti kathaM ghttaadyvishessH| yattu 'lakSya' 'avAcyaM' ityAdipadavAcyatvAt brahmaNo na sarvapadalakSyatvamiti tanna, tatra pramANAbhAvAt / ki sarvazabdalakSyatvamupapAdayituM tasya tatpada vAcyatvaM uta lakSyAdipadapravRttinimittasya brahmaNi sattvena tvaduktAnavasthAparihArAya bA ? nAdyaH, lakSyAdipadavAcyatve tdyogaat| syaivAparyavasAnalabhyatvAt vicArAt prAgapi satyAdipadAt brahmapratItezca tasya na vicArAdhInAparyavasAnAllabhyateti bhaavH| mAnAntareNetaraviviktatayA zakyasaMbandhAvagamaM vinA nAparyavasAnAllAbha itpatra mImAMsakadhaureyasya sammatimAha-tathA cAheti / liGAdeH kAryatvasAmAnyavAcakatve'pi kriyAtiriktakAryasya zakyasaMbandhitayA vimarzA. vagatasya aparyavasAnAllAbhAt na liGAdipadazakyateti codyamayaktaM tathApi tasya tena rUpeNa mAnAntareNAnavagamAn aparyavasAnAllAbhAsaMbhavAditi bhavanAthavacanArthaH / vAkyArthabrahmaNo'nyato'siddhaH lakSyatvamupeyamityAha-ata iti / nanu brahmAdipadaiH aparyavasAnAt taddharmimAtropasthitau dravyaM ghaTa ityatreva sAmAnAdhikaraNyabalAdeva dharmyabhedaH siddhayati kiM tatra lakSaNayeti netyAha-na ca brahmati / yadyapi tvaduktavidhayA satyajJAnAdyabhedaH sidhyati tathApi dravyaM ghaTa ityatra dravyatvaghaTatvaviziSTayoH abhedavadatrApi satyatvAdiviziSTAnAmabhedaH syAt / na ca sa zAstrapratipAdya: nirdharmakasatyAdyAtmakabrahmaNaeva tatprameyatvAt / atra ca lakSaNA AvazyakItyAhatathApIti / dharmaviziSTasya dharmamAtrasya vA padavAcyatve'pi vAkyAt dharmiNAmevAbhedAnvayabodhaH kiM na syAdityata Aha-na hIti / padazaktigocarasya padArthAntareNAnvayaniyamAt anyathA padAdupasthitivaiyarthyAt viziSTasya vAcyatvamate tadekadezarmimAtrasya, dharmamAtrasya vAcyatvamate nu avAcyarmimAtrasyAnvayo na yukta ityarthaH / jAtivAcakapadaiH vyaktilakSyeti matepi vAkyArthabrahmaNaH tato vizeSamAha-- kiJceti ghaTAdervAcyatvamate'pi vAkyArthabrahmaNaH tato vizeSamAha-prakRtIti / na ca hetvsiddhiH| tasyAnantaraM vakSyamANatvAditi bhAvaH / evamaupaniSadabrahmaNaH satyAdivAkyalakSyatvamabhidhAya paroktacodyamanUdyApavadati-yattvityAdinA / brahmaNi sattveneti / tasya tatpadavAcyatvamityanuSaGgo draSTavyaH / tvaduktAnavastheti / brahmaNaH sarvapadalakSyatve lakSapadavAcyArthasaMbandhitayA zabdAntareNa jJAtatA vaacyaa| tasyApi tallakSakatvAt / tadartha bandhitayA'nyena jJAtavyamityanavasthAparihArAya vA tasya vAcyatetyarthaH / tadayogAditi / sarvazabdalakSyatvAyogAdityarthaH / Page #42 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH nanu brahmaNo lakSyAdipadavAcyatA'bhAve kathaM brahma sarvapadalakSyaM vAcyAnyaditi vA pratipAdanIyamiti cet / kA tahi prtipaadne'nuppttiH| na tAvat tena vinA. yogyatAdyabhAvaH, pratyuta tasmin satyeva na yogytaa| nApi lakSyAdipadavAcyA. prasiddhayA tallakSaNAnupapattiH / tattatpadalakSyatIrAdeH lakSyapadArthatvAt / nanu lakSyapadenApi tasya lakSyatve kathaM vaakyaarthprtiitiH| tatallakSyajJAnaM vinA tadayogAditi cet tahi sa eva dossH| nApi dvitIyaH tattaddharmaviziSTasya brahmaNo vAcyasve'pi tattadadhiSThAnasya vizeSyasya tadabhAvAt / vizeSyasya sarvasmAdapi viziSTAdanyatvAta tllkssyte| avAcyapadasyApi vAcyAnyatvaviziSTe brahmaNi zaktiraviruddhA / lakSaNayAca tataH svarUpapratipattiH / anyathA yogyatAvirahAt / brahmaNo lakSyAdipadAbAcyatve tadanuvAdena lakSyatvAdividhAnAnupaH riti zaGkatenanviti / lakSyAdipadAvAcyasya tadyogyatAbhAvAt tadanupapattiH uta lakSyAdipadavAcyAprasiddhayA tasya lakSaNayA'pi tadvodhakatvAyogAt / kiJca alakSyapadenApi lakSyatve brahmaNaH tadvAcyasaMbandhitayA zabdAntareNa prAganavagamAdanupapattirityabhipretyAha-kA tIti / AdyaM nirasyati-na tAvaditi / brahmaNo lakSyAdipadAvAcyatve'pi tasya sarvapadalakSyatvAderavirodhAllakSaNayA tadvodhasaMbhavAdityarthaH / lakSyAdipadavAcyatva eva tadvAkyamayogyatAgrastamityAha-pratyuteti / dvitIyaM nirasyati-nApIti / nacaivamapi sarvapadalakSyAvAcyamityAdipadavAcyamaprasiddhamiti vaacym| tasya zaktAnekapadasamabhivyAhArarUpavAkyatvenApadatvAditi / tRtIyamudbhAvya pariharati-nanvityAdinA / sa eveti / tatroktAnavasthaiva doSaH na tvanyaH sa cAnantarameva nirasiSyata iti bhaavH| brahmaNi pravRttinimittasattveneti kalpaM dUSayati-nApIti / brahmaNi kiM vAstava pravRttinimittamastItyucyate utAropitaM ? nAdyaH, tasyAnantarameva nirasiSyamANatvAt ityabhipretya dvitIye tadviziSTasya vAcyatve'pi tasyAparamArthatvAnna paramArthabrahmaNo vAcyatetyAha-tattaditi / tattadviziSTasyAbrahmatve kiM puna brahma yasya lakSyateti vIkSAyAmAha-vizeSyasyeti / caitanyameva kalpitatattaddharmaviziSTatAkAreNa tattatpadavAcyamapi sakalaviziSTAnyat nivizeSaNavizeSyarUpaM sakalapadalakSyam / tathA ca yadyadbrahmatvenopetaM tattadabrahmeti paroktaM nirstm| vizeSyasya nirdharmakasyaiva brahmatvAditi bhaavH| avAcyAdizabdAnAM padatvamaGgIkRtyAha-avAcyeti / vAcyAnyasvarUpa evAcyatva nAma dharmo vyavahArAya kalpitaH / tadvaziSTarUpaM avAcyapadavAcyam tatazcaitadapi vAkyArthaM brahma lakSaNayaiva bodhayati yAvadvAcyAnyasvarUpaM zaktyA bodhayataH svavyAghAtAt / evaM cAvAcyapadalakSyasya tadvAcyasaMbandhamAtra sidhyet na tvavAcyatvamiti nirstm| avAcyatvadharmAzrayamAtrasya tena lakSyamANatvAditi bhAvaH / aGgIkAraM parityajati-vastuta iti / Page #43 -------------------------------------------------------------------------- ________________ 14 saTokAdvaitadIpikAyAm avAcyAdipadA mukha garthatA vastutastu avAcyamiti vAkyameva najapadalakSaNayA vAcyAnyabrahma pratipAdayati / nanu svarUpamAtrameva lakSyAdipadazakyaM bhavatviti ceta na, zaktaH paramate'pi vishissttdissytvaat| anavasthAzaGkAnirAsaH nApi tvaduktAnavasthA vicArAdinA tasya vAtsyasaMbandhitvena nirNItatvAt pUrvamapi satyatvAdeH sadAdisvarUpamAtrasaMbandhitvasya samAnAdhikaraNavAkyatvenaikArthanirNayasaMbhavena ekArthaniSThatvasyAvagantuM zakyatvAt / lakSyatAvacchedakaM ca nAtrApekSitam / lakSyasvarUpasya svarUpato byAvRttatvAt, ekatvAcca / nanu lakSyasya lakSaka nAmapadayuktasya natraH paryudAsalakSakatvasya abrAhmaNo'yamityAdiSu darzanAt lakSaNayaiva tadvAkyaM nikhilavAcyAnyatvaM bodhayatItyarthaH / lakSyAdipadAnAM viziSTe zaktiH svarUpaM tu lakSaNayaiva bodhyata iti kalpanAdvaraM svarUpasyaiva zakyatvakalpanamiti zaGkate-nanviti / padamAtrAnnirvikalpakabodhAyogAt viziSTasyaiva zakyatvaM paramate'pi vAcyam / siddhAnte'pyaviziSTaM svarUpasya vAkyArthatvAt / tatra padAnAM zaktatve paryAyatAprasaGgAcca viziSTasya zakyatetyabhipretyAha-na zakteriti / anavasthAparihArAya vAcyatvamupeyamiti kalpaM nirAkaroti-nApi tvadukteti / yathA vimarzopasthitaniyogAdau pareSAM vyutpattiH evaM sarveSAM viziSTAnAM dravyatvAdinA mithyAtvenAvagatAnAmadhiSThAnatayA vimarzAvagate brahmaNi sarvapadalakSaNeti kutastvaduktAnavasthetyarthaH / tahi vicArAt prAk lakSyAjJAnAt jijJAsAprayojakaM jJAnaM vedAntAnnasiddhayat ityAzaGkyA''ha-pUrvamapIti / tathApi sattvAdInAmAzrayabhUtaM kiJcidastIti jJAnasaMbhavAt satyAdipadAnAM samAnAdhikaraNatayA padArthAnAmekatvajJAnasaMbhavAcca / tadeva lakSaNayA tato'vagamyata ityarthaH / nivizeSa lakSyatAvacchedakAbhAvAt na lakSaNetyAzaGkyAha-lakSyateti / prakArAntareNa lakSaNamAkSipati-nanviti / satyAdipadaiH kiM lakSyamiti pRSTe zabdAntareNAmukamiti vaktavyam / tasyApi lakSakatvena tenApi lakSyaM kimiti pRSTa punaH zabdAntareNetyanavasthApAtAt bodho durghaTa ityarthaH / satyatvAdiviziSTavAcakaiH satyAdipadaiH svarUpamAtra lakSyata ityukte yogyatAdyanurodhena svarUpavizeSasyaiva- buddhisthatvAt na prshnaavkaashH| yathA-zabdo'nitya iti prayogasya zabdapadavAcyamAtre'nityatvabodhakatvAyogAt vyaktimAtralakSakatve'pi yogyatAnurodhena vyaktivizeSa evAnityatvAnvitatvenopasthApyate / itarathA tatrApi zabdapadena lakSyaH ka iti pRSTa zabdAntareNa tadabhidhAne tasyApi kiJciddharmavAcakatvAt tatparyudAsena vyaktimAtralakSakatvaM vaktavyamiti tenApi lakSyaM kimiti pRcchAyAM punastAvat zabdAntareNetyanavasthayA tasyAbodhakatvApA Page #44 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH 15 zabdaireva paraM prati pratipAdane'navastheti mUkatApattiriti cet; na, brahmaNa uktavidhayA nirdharmatvaM satyajJAnAdyAtmatvaM tasmina satyAdipadavyutpattiprakAraM AnandAdisvarUpasyaivAnandAdipadalakSyatvaM cAvagacchataH Ananda eva brahmetyupadezAdeva yogyatAdyanusAreNa dharmiNorevAbhedAvagamasaMbhavAt / vizeSaNabhedaprayuktameva bhedaM viziSTayoravagacchatastadabhedapratIteH svarUpaviSayatvAt / pravRttinimittAbhAvAdapi na brahmaNi padAnAM zaktiH pAramArthikajAtiguNakriyAdeH asaMbhavAt / tadasaMbhavazca lakSaNAM vinApi nirUpayituM zakyata iti na tvaduktAnyonyAzrayaH / kalpitaguNakriyAvaiziSTaye ca vedAntatAtparyAyogAt / zuddhasya lakSyatve mAnaM zrutizca nanu vedAntatAtparyagocaratvaviziSTabrahmaNaH svapratipAdakavAkyasthapadAzakyatvasiddhAvapi na vizeSyabrahmaNaH tasiddhiriti cet, na, anumitihi pakSatAvacchedakadharmAzrayasyaivAnyatvaM viSayIkaroti / sarvatrApi sAdhyasya pakSatAzrayavaiziSTayavAnumitiviSayatvAt / nirdharma ke brahmaNi vedAntatAtparyaviduSo vedAntatAtparyagocara itipadAt lakSaNayA tasyaivopasthitervaktavyatvAt / anyathA tvadIyAnumAnamapi nAsmavabhimatabrahmaNo vAcyatvaM viSayIkuryAt / tAdityabhipretya pariharati-na brahmaNa ityAdinA / dharmiNoriti / AnandabrahmapadArthavizeSyayorevetyarthaH / Anando brahmaiveti vAkyAt vizeSyayorevAbhedAvagame henumAhavizeSaNeti / brahmaNi pAramArthika zabdapravRttinimittAbhAvAdapi na tatra padazaktirityAha-pravRttIti / satyAdipadAnAM lakSakatvaM vinA pravRttinimittAbhAvo na sidhyatItyuktaM nirasyati-tadasaMbhavazceti / brahmaNi jAtiguNAdInAmabhAvAt svarUpasya saMbandhasya mAnasya ca dunirUpatvAt dRzyamithyAtvaniyamAt, zratyAdiniSedhAcca tatra paarmaarthikprvRttinimittaabhaavsiddhirityrthH| ghaTAdivat kalpitadharmaireva brahmaNaH zabdavAcyatA kiM na syAdityAzakya tathApi tasya tadviziSTatayA na vAkyArthatetyAha--kalpateti / nanu tAtparyeNa satyAdivAkyapratipAdyaM na tadvAkyasthapadazakyaM ityatra tAtparyagocaratvaviziSTasya dhamitve. nAbhidhAnAt tena vAkyArthabrahmaNo nAvAcyatvasiddhiriti codayati - nanu vedAnteti / pakSavacanena viziSTopasthitAvapi zakyAnyatvarUpasAdhyaM vizeSya eva sidhyatIti pariharati-nAnumitiriti / viziSTasya pakSasyopasthitau kathaM vizeSyamAtre sAdhyAnvaya iti vIkSAyAmAha-sarvatreti / dhUmAnumAnAdapi vahvayAdisAdhyasya parvatatvAdyAzrayeNaiva sNyogaadilkssnnvaishissttysyaanumitigocrtvdrshnaadityrthH| kiJca zabdo'nitya ityAdAviva yogyatAdyanurodhena dharmimAtrasyaiva lakSaNayA buddhisthatvAt tatraivAvAcyatvaM siddhayatItyAhanirmaka iti / Page #45 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyA brahmAdipadaM viziSTasya dharmamAtrasya vA vAcakaM padatvAt sampratipannavat iti vA'numAnamastu / ata eva paroktA hetavo bAdhitAH aprayojakAzca / evaM yato vAco nivartante aprApyamanasA saheti zrutirapi zabdasya prApti vArayantI tasya zakti brahmaNi niSedhati zabdasyArthena zaktareva prAptitvAt, lakSaNAyA arthaprAptitvena taniSedhAyogAt / lakSaNAniSedhe 'sarve vedA yatpadamAmananti' ityAdizrutivirodhAcca / manasA saheti ca manasaH karaNatvameva niSidhyate svarUpeNa niSedhAyogAt / kevalamanogamyatvaM vA niSidhyate / ameyaguNatvAt padAvAcyatvaM nanu ameyaguNatvaM yato vAco nivartanta iti zrutyartha iti cet ameyatvaM yadi guNasya mAnAgocaratvaM tadA nirguNameva brahmeti vAcyatvaniSedhaH / atha saGkhyAzUnya yogyatAnurodhAt vizeSyamAtre sAdhyAnaGgIkAre bAdhakamAha--anyatheti / vedAntatAtparyaviSayo brahma vAcyamiti tvaduktAnumAnAt viziSTasyaiva vAcyatvamiti siddhasAdhanaM syAt / ata eva vAkye na lakSaNeti pratyuktam tasyApi yogyatAdyanurodhenaiva bodhakatvAditi bhAvaH / vedAntagatanikhilapadAnAMviziSTasya dharmamAtrasya vA vAcakatve sAdhite'rthAt kevalasyAvAcyatvasiddhirityabhipretyAha-brahmAdIti / dharmamAtravAcakatve'pi ghaTAdivadaparyavasAnAt brahmalAbha iti zaGkA prAgeva nirstaa| na ca viziSTabrahmaNa eva vedAntamahAtAtparyagocaratvAt madiSTasiddhiriti vAcyam / teSAmakhaNDaparatvasya anantaravAde nipuNataramupapAdayiSyamANatvAt / kiJca satyatvAdiviziSTaM brahma na vedAntamahAtAtparyagocaraM niSprayojanatvAt sammatavat / na cAsiddhiH tasyopapAdanAt / ato na satyAdipadavAcyaviziSTarUpasya tattAtparyagocarateti bhAvaH / evaM ca bahuyukyupodvalitatvAcyatvAnumAnAnAM prabalatvAt tadvirodhAt vastutvAdityAdaya AbhAsA ityAha-ataeveti / parakIyahetUnAM zrutibAdhitatvamapyAha-evamiti / prAptiniSedhamAtreNa kathaM zaktyabhAvasiddhirityata Aha-zabdasyeti / tahi lakSaNAyA api lakSyArthaprAptirUpatvAt sApi na syAdityAzakyAha-lakSaNAyA iti / zakyasaMbandharUpAyAstasyAH paramparAsaMbandharUpatvAt na mukhyaprAptiH setyarthaH / ito'pi na lakSaNA niSedhastadartha ityAha-lakSaNeti / yaccoktaM manasA sahetizravaNaM manovRtteriva vAgvRtterapi niSedhAyoga iti tatrAha-manaseti / svarUpeNeti / kAmaH saMkalpa ityAdinA manasaH pramAtRtvAbhidhAnAdityarthaH / zabdAsahakRtatvaM vA kevlshbdaarthH| zruteranyArthakatvAnna bAdhakatetyAzakya dUSayati - nanviti / lakSaNAnupapattyA bodhyate lakSaNayA vA ? nAdyaH tadvAcakapadAbhAvAdityabhipretyAha-tanneti / na dvitIyo'pItyAha-Anandamiti / 'vijJAnamAnanda brahma," "AnandAddhayeva khalvimAni bhUtAni jAyante" ityAdinyAyopetazrutimiH AnandabrahmaNo. Page #46 -------------------------------------------------------------------------- ________________ 17 caturthaH paricchedaH tvaM / tanna, AnandaM brahmaNo vidvAn na vibheti kutazcaneti vAkyazeSeNa brahmasvarUpabhUtAnandasyatra jJAnAta bhayanivRttizravaNena guNAntaraM vinA'nupapattyabhAvena lakSaNA. yogaat| muktisAdhanajJAnAviSayasya zrutipratipAdyatvAyogAcca / pratyuta vAkyopakrame'nantaguNaM prakramya AnandajJAnAnmokSa ityukte devadatto vAmena cakSuSA pazyatItyanena dakSiNena darzananiSedhavat guNAntarANAmapuruSArthatvameva pratipAditaM bhavet tatazca brahmaNo'pi heyaguNavattvamiti sAdhu samarthitastava smyH| na cAnanda itya. trApi guNAntaralakSaNA siddhAnte'pi tacchabdena lakSaNAbhyupagamAditi vAcyam / AtbhamAtrajJAnasyaiva sarvazrutau muktisAdhanatvAvagamAt tvaduktalakSaNAyogAt / asmanmatasiddhalakSaNAyAstayaiva zrutyA'bhyupetatvAt / kiJcAsmanmatasiddhA lakSaNA zrutitulyaiva prasiddhArthAnapAyAt / yathA revatIvAkye etacchabdasya prakRtAgniSTuddharmarabhedAvagamAt 'AnandaM brahmaNa' iti SaSTho rAhoHzira itivat draSTavyetyabhipretya brahma svarUpAnandasyetyuktam / asaGkhyeyaguNAnAM prayojanavattvAzravaNAdapi na zrutipratipAdyatetyAha-muktisAdhaneti / na kevalaM prayojanavattvAzravaNaM, pratyuta niSprayojanatvameva zrutitAtparyeNa gamyata ityAha-pratyuteti / Ananda brahmaNa ityatrAnandapade / guNAntarANAmapi lakSyatvAt teSAmapi puruSArthaparyavasAyitvamityAzaMkya guNAntaraparigrahaM vinA'nupapattyabhAvAt zrutyantaravirodhAcca maivamityAha-na cAnandamityAdinA lakSaNAbhyupagamAditi / viziSTavAcakAnandapadasya vizeSyamAge lkssnnaabhyupgmaadityrthH| siddhAntyabhimatalakSaNAyAM noktadoSa ityAhaasmanmata iti / tameva viditveti zru tiparyAlocanayA, AnandaM brahmaNa iti zrutirlakSaNayA AtmasvarUpAnandamAtrajJAnAdeva bhayanivRtti bodhayati iti vizeSyamAtralakSaNA shrutybhimtetyrthH| zru tAdarthAdarthAntaralakSaNAtaH zrutaikadezalakSaNava nyAyyetyAha-kiJceti / zrutitulyeti / mukhyavRttitulyetyarthaH prasiddha rthAnapAyAditi / zrutArthasya' sarvAtmanA'napAyAt azrutArthasya cAnupAdAnAdityarthaH / zrutaikadezalakSaNAyAH zrutitulyatvaM pUrvatantra nirNItaM cetyAhayatheti / etasyaiva revatISu vAravantIyamagniSTomasAma kRtvA pazukAmo hyetena yajetetyatra karmAntaravidhau sati etacchabdasya prakRtAgniSTudvAcakatvAyogena svArthAt pracyutaH "avyaktAsu tu somasyaiva syAt" iti nyAyena saumikavidhyante prApta rAddhAntitametacchabdasya prakRtadharmaviziSTamivAcakatvAt dharmiparityAge'pi dharmamAtraM tena lakSaNayopAdAya tadviziSTakarmAntaravidhisaMbhavAnna saumikavidhyantaprAptiH / na ca lakSaNApekSayA'vyaktatvaliGgasya prAbalyAt tataH saumikavidhyantaprAptiriti vAcyam / asyA lakSaNAyAH zru taviSayatvena zrutitulyatayA liGgAt balavattvAditi / 1. etasyaiva revatISu vAravantIyamagniSTomasAma kRtvA pazukAmo hyatena yajeta- ityatra tANDikavAkye pUrvaprakRtAgniSTudyAgApekSayA anyat karma vidhIyata iti nirNItam / tatra etena ityanena pUrvaprakRtAgniTuddharmakeNa ityartha lakSaNA pUmI ( 2-2-7) Page #47 -------------------------------------------------------------------------- ________________ 18 saTokAdvatadIpikAyAm lakSagAyAmapi shrutitulytaa| avAcyamityAditvadudAhRtazrutau sAkSAdvAcyatva niSedhAcca yattu adabhutatvamanayA pratipAdyata iti / tanna / tasya padArthavAkyArthayoranyataratvAbhAvAt lakSaNAnupapattezca / vAkyazeSaparyAlocanayA tasyApyapuruSArthatvena zrutyA'pratipAdyatvAt / "atha kasmAducyate brahmetyAdi tu brahmaNaH zabdatAtparyaviSayatvAbhiprAyam / gaGgApadena tIramucyate iti lakSyepi 'ucyata' iti prayoga darzanAt / tasmAdakhaNDavAkyArthe satyajJAnasukhAtmani / na kasyApi padasyAsti shktirityaatmvisthitiH|| AnandavRddhimapaviddhatadanyayogAM tvAmAmananti munayo guravo'pi vedAH / . tadukta varadarAjena-etasyetipadaM prakRtavAci sat agniSTudupakArakaM lakSaNayopasthApayati / tathA ca nAtIvaitacchabdasya prkRtprtvtyaagH| na vA avyaktatvena saumikavidhyatta eva; codanAliGgato vacanabhedasyatacchabdasyaiva balavattvAditi / na vAcyaM na ca dRzyata iti tvadudAhRtazrutiviruddhaM ca tvadanumAnamityAha-vAcyamiti / yato vAca ityAdeH paroktamarthamanUdya dUSayati-yati tyAdina / lkssnnaaptteshceti| ki mukhyArthAnvayAnupapattiH adbhutatvalakSaNAbIja kuta tAryAnupapattiH? nAdyaH tallakSaNAyAmapi vAca ityasyAnvayAbhAvAt / na ca yata adbhutAdvAca ityanvaya iti vAcyam / sAkAGkSatvenAnayayAt / na cotpadyanta iti kriyApadamadhyAhartavyamiti vAcyam / adhyAhArasyaivadoSatvAt / prapaJcolatteH prAgevAbhihitatvAcca / nApi dvitIyaH uktadoSAt / na cAdbhutatvaM sarvapadalakSyamiti vaacym| tasyopakramAdAvanavagatasya tAtparyagocaratvAyogAt / tasya vAccasambandhitvenApratItazceti bhaavH| AnandajJAnAdeva bhayanivRttizravaNAdapi nAdbhutatvaM zrutiprameyamityAha-vAzepeti / brahmaNo vAcyatve parodAhRtazrutergatimAha-atha kasmAdi ta / vAdArthamupasaMharati zlokena / tasmAditi / satyAdivAkyArthasya lakSyatvamabhidhAya' tasyetaravAkyArthIdvalakSaNyaM darzayan batiSyamANavAdArthaM saMgraheNAha-anadavRddhimiti / AnandapracuraM paramAnandabhiti yAvat / tadrUpatvaM matAntare'pi tulyamityAzaGa kyAha-aviddhati / apaviddho nirastaH tadanyasya AnandAdanyasya yogaH saMsargo yasyAM sA tthoktaamityrthH| akhaNDAnandarasameva tattvaM 'yo vai bhUmA tatsukhaM' 'athaiSa eva parama AnandaH' 'tadetadadvayaM svaprakAzaM mahAnandaH' 'evadhaivAnudraSTavyaM' 'nAtra kAcana bhidAsti' ityAdi Page #48 -------------------------------------------------------------------------- ________________ 19 caturthaH paricchedaH anye pragalbhamatayo'nyayuti tvayoza vAJchanti tatra na hi kiJcidapi pramANam // 2 // akhaNDArthava ka vivaraNam evaM lakSaNayA vedAntavAkyaM brahma pratipAdayatItyuktam / tacca vAkyaM dvividhaM eka padArtha niSTham yathA satyajJAnamityAdi tatpadArthaparam / yo'yaM vijJAnamaya ityAdi tvNpdaarthprm| aparaM abhedarUpavAkyArthaniSTham yathA tattvamasItyAdi / dvividhasyApyasyAkhaNDa eva vAkyArthaH / tatrAdau satyAdivAkyasyAkhaNDArthatvaM cintyate -- akhaNDArthatvamapi niruktamAcArya: -aparyAyazabdAnAM saMsargAgocarapramAjanakatvam / teSAmekaprAtipadikArthamAtraparyavasAyitvaM vA iti / akhaNDArthatve anumAnam pramANamapyuktam-satyAdivAkyamakhaNDArthaniSThaM brahmaprAtipadikArthamAtraniSThaM vA lakSaNavAkyatvAta tnmaatrprshnottrtvaadvaa| prakRSTaprakAzazcandra iti vAkyavat / akhaNDArthalakSaNe para: atra navInaH-AdyalakSaNe saMsargazabdena saMsargamAtrokto aprAptayoH prAptiH saMyogaH ityAdisaMsargalakSaNavAkye'tivyAptiH lakSaNavAkyamAtrasyAkhaNDArthatvAt / padasmAritapadArthoktauM tu viSaM bhuzvetyAdAvativyAptiH tasya padasmArita zrutayastadanusAriNazca smartAraH sampradAyavidazca prtipaadyntiityrthH| nirasanIyaM pakSamAha-anya iti / anyayuti anyasaMsargam / pragalbhamataya iti parihAsoktiH apragalbhamataya idri vA chedaH / teSAM vAJchA nirviSayetyAha-tra na hI te / vRttasaMkIrtanapUrvaka vedAnteSu brahmasvarUpalakSakAnekavAkyavaiyarthyazaGkAM nirAkurvan teSAM zeSazeSibhAvena vibhaagmaah-evmityaadin|| nivartyabhedAdeva dvaividhyaM na tu viSayabhedAdityabhipretyAhadvividhasyApIti / kimidaM akhaNDArthatvaM satyAdivAkyAnAM tadvatve kiM vA mAnamiti viikssaayaamaah-akhnnddaarthtvmmiityaadinaa| gAmAnayetyAdizadAnAmapi pramAjanakatvamAtramastIti sNsrgaagocretyuktm| tAvatyukta nighaNTrapasthitapadeSvativyAptiH tannivAraNAyAparyAyeti vizeSaNam / pikaH kokile vAyasaH kAka ityAdipadeSvativyAptivAraNAya dvitIyalakSaNe eketi vizeSaNam / uktalakSaNAdau paroktadoSamanuvadati-atreti / saMsagAMgocaretyatra saMsargapadena saMsargamAnaM vivakSitaM uta padasmAritapadArthasaMsargaH? pratipipAdayiSitapadArthasaMsargo vA? nAdya ityAha-sasargeti / saMsargalakSaNavAkyasya tava mate lakSaNayA saMsargamAtrapramApa Page #49 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm padArthApratipAdakatvAta / na cedamapi dviSadannaM na bhoktavyamiti zAstramalakatvAt shaastriiypdsmaaritpdaarthsNsrgprmaapkm| asya yuktimalatvenAzAstramUlatvAt / pratipipAdayiSitapadArthasaMsargoktau candrabrahmAdizabdArthAnAM praznarmitvena prAgeva sAmAnyato jJAtatayA svarUpeNApratipipAdayiSitatvAt / kiJca zItoSNasparzavantau payaH pAvako ityAdau tvadrItyA sNsrgaaprtipaadkaanekpraatipdikaarthpre'tivyaaptiH| prakRSTAdivAkye'pi saMsRSTArthatvasya vakSyamANatvenAsaMbhavazca / ata evAntyalakSaNamapyayuktam / asaMbhavAt / 26 NadUSaNama kiJca pravRttinimittAbhedazcennAparyAyatvaM tadbhadastviha nAsti anantatvAdInAM zuddhAdanyatrAsaMbhavAt / anantAnandAdizabdAnAM ca lakSaNayA'khaNDArthatve zuddha tadasiddhiH / AdyAnumAne cAprasiddha vizeSaNatvam / pratyakSAdinApIdamitthamiti saprakArajJAnasyaivotpatteH / bhasiddhizca satyatva jJAnatvAdeH parAparajAtitve tasyAbrahma katvAt ttraativyaaptirityrthH| dvitIye doSamAha-vadeti / na ca viSapAdinava dviSadalnAdelakSaNayA smAritatvAt noktadoSa iti vAcyama: tasya vAkyaprameyatvAditi bhAvaH / dviSa dalnAdeH svapadAsmAritatve'pi svamUlavAkyagatapadasmAritatvAt nokta doSa ityAzaGa kyAMha-na cedamiti / etacchatroretadvadhAkAkSitvAt tadIyAnnasya dravyAntarayogAt vadhopAyatvasaMbhavAt na bhoktavyamiti yuktireva viSavAkyasya malamityarthaH / tRtIya candrAdisvarUpamAtrasya pratipipAdayiSitatvAyogAt kiJcidviziSTatayA pratipipAdayiSitatvaM vAcyam / tathA cAsaMbhava ityabhipratyAha-tipipAdayiSiteti / na ca praznamitvAdeva jJAte'pyajJAtatvamiti noktadoSa iti vAcyam / tayovirodhAdityabhimAnaH / zItoSNasparzavantau ityasyakavAkyatAM matvA'tivyAptimapyAha-kiJceti / dvitIyaM nirasyati tadbhadastviti / taha zuddhadharmA eva te bhavantvityAzaGkyAha-AnandAdIti / tadasiddharAnandatvAdeH zuddhe'pi mAnAbhAvAdevAsiddhaH svarUpameva pravRttinimittamiti vktvym| tatazca paryAyateti bhaavH| evaM lakSaNaM nirasyAnumAnamapyayuktamityAha-Adyeti / prakRSTaprakAzAdivAkyasyApi saMsargaparatAyA vakSyamANatvAditi bhAvaH / nanvaparyAyapadatvaM pakSavizeSaNatayopAdAya saMsargAgocarapramAjanakatvamAtraM nirvikalpakajanake prasiddhaM tatra saadhyte| tatazca viziSTalakSaNasiddhirityAzakya nirvikalpakamapi mamAsammatamityAha-pratyakSAdineti / asiddhayAdidoSAnapi krameNApAdayati-asiddhizca tyAdinA / kiM satyatvAdikaM jAtiH upAdhirvA / Adye tasyA alakSye'brahmaNyAvazyakatvena brahmaNo lakSaNatvAyogAt / tadbodhakavAkye lakSaNavAkyatvAsiddhirityAha-satyatveti / dvitIye kiM satyatvAdi tAtvikamatA Page #50 -------------------------------------------------------------------------- ________________ 21 caturthaH paricchedaH gyapi tasya tAtvikasya dharmijJAnAbAdhyasya cAsaMbhavAt / atAtvikasya vyAvahArikasya cAnAtmanyapi sttvaat| viruddhaM ca asAdhAraNadharmarUpalakSaNaparavAkyatvasya sakhaNDArthatvenaiva vyAptatvAt / na ca svarUpalakSaNasthAnatirekAt tatparatva. mkhnnddaarthtvaavirodhi| tasya lakSyamAtratve lkssnnbhaavaayogaat| atireke'pi yAvallakSyabhAvitvAdinaiva svarUpalakSaNatvopapattezca / na ca dvAratvena lakSaNaparatvaM dvaarinno'khnnddtvaavirodhi| vakSyamANanyAyena lakSyabhAvAtprAgeva sAmAnyato jJAte lakSyasvarUpamAtre tasya dvAratvAyogAt / sakhaNDavanAdilakSaNavAkye vyabhicArazca / kiM candralakSaNaM ityasAdhAraNadharmapraznottaraprakRSTAdivAkye vyabhicArazca / na cAkhaNDalakSaNavAkyatvaM hetuH / asiddhH| na ca dharme pRSTe svarUpamAtraM vaktumucitam / na ca praznavizeSyavizeSyakatvaM uttaratve tntrm| kintu tanmUlasaMzayavirodhitvam, bAdhazca mijJAnAdhInasvaprakArakasaMzayAdinivartakam mokSahetuM saprakArakajJAnaM prati sAdhanatvena vedAnta vicAravidhAnAnyathAnupapattyA balavatyA vedAntavAkye saadhyaabhaavnishcyaat| akhaNDA nuimAne satpratipakSodbhAvanam satpratipakSatvaM ca (1) satyAdivAkyatAtparyaviSayaH saMsRSTarUpaH saMsargarUpo vA tAttvikaM ? Adye'sambhavaH dvitIye'tivyAptiriti na lkssnnttyaah-ajaatitvetyaadinaa| atAtvikamapi pRthivItvAdivallakSaNamastvityapi na vAcyamityabhipratyoktam--dharmijJAne t| nanu satyAdivAkyaM svarUpalakSaNaparaM, svarUpalakSaNaM ca na lakSyAdbhidyate tato noktadoSa iti netyAha-naca svarUpeti / lakSyabhinnasyaiva lakSyadharmatve kathaM svarUpalakSaNataTasthalakSaNabheda ityatrAha-atireke'pIti / ___ akhaNDasvarUpapratipattyupayogitayavAsAdhAraNadharmasya lakSaNavAkyenAbhidhAnaM na varudhyata ityAzavayAha-na ca dvAratveneti / pUrvameva dharmijJAnAbhAve-saMzayabubhutsAdyanupapattiriti vakSyamANo nyaayH| ki yathAzruta eva hetaH utAkhaNDatvavizeSitaH ? Aye aai-skhnndde|| dvitIyaM nirasyati-na ceti / lakSaNapraznottaravAkyamapi svarUpaparameva / tato na vyabhicAra ityAzaGkyAha-na ca dharma iti / nanu dharmavizeSyakapraznasya kathaM dharmivizeSyaka muttaraM syAt, praznottarayorekavizeSyakatvaniyamAt / atastvanmate'nyanucitamiti-tatrAha-na ca prazneti / bAdhazca ti / brahmaNi saMzayAdivirodhijJAnAya vedAntavicAravidhAnAt brahmajJAnamAtrasya ca saMzayAdyanukUlatayA tadavirodhitvAt saprakArakajJAnavizeSa eva tadvirodhIti tajjanakavedAntAnAM vicAravidhyanupapattyA sakhaNDArthatvanizcayAt bAdha ityarthaH iti / padArthAnAM saMsargo vAkyArtha iti matenAha-saMsargarUpo veti / Page #51 -------------------------------------------------------------------------- ________________ saTIkAdvaMtadIpikAyAm pramANavAkyatAtparyaviSayatvAt sammatavat / (2) satyAdivAkyaM svatAtparyaviSaya jJAnAbAdhyasaMsargaparaM svakaraNakamitiviSayapadArthanirUpyasaMsargaparaM vA pramANavAkyatvAt agnihotrAdivAkyavata / viSaM bhavetyAdau vAcyArthasaMsargaparatvAbhAvepi uktasAdhyasadbhAvAt na vyabhicAraH / khaM cchidraM kokilaH pikaH ityAdAvapyabhinnArthatve saamaanaadhikrnnyaayogaat| chidrakokilAdInAM khapikAdizabdavAcyatvasaMsargaparatvAt na tatrApi vybhicaarH| (3) vedAntajanyapramA saprakArA, vicArajanya. tvAt saMzayavirodhitvAcca karmakANDapramAvat / (4) vedAntajanyA pramA brahmaniSThaprakAraviSayA brahmarmika saMzayavirodhitvAt / brahmavicArajanyatvAcca / yadevaM tadevaM yathA karmakANDavicArajanyanizcayaH ityAdinA pratirodhAt / dRSTAntasya sAdhyavaikalyaM ca / tathAhiakhaNDArthatve vikalpAH prakRSTavAkyasyAkhaNDArthatvaM na tAvat mukhyvRttyaa| lakSaNApi na tAvat gaGgAyAM ghoSa ityAdAvivA'nupapattyA candrAdau prakRSTena dravyarUpeNa guNarUpeNa vA prakAzena savandhasattvAt / nApi yaSTIH pravezayetyAdAviva tAtparyAnupapatyA kazcandra iti svarUpamAtrasya pRSTatvAditi vAcyam / asti kazciccandrazabdArthaH ityajJAne vAkyamapi pkssiikRtyaah-styaadiiti| mithyAsaMsargaparatvenArthAntaravAraNAya svtaapryetyaadi| tathA ca vedAntatAtparyaviSayabrahmajJAnAbAdhyatve saMsargasya satyatvaM sidhyatIti bhAvaH / sAdhyAntaramAha-svakaraNaketi / svazabdaH samabhivyAhataparaH / svakaraNikA yA mitiH tadviSayo yaH padArthaH, tannirUpyo yaH saMsargaH tatparamityarthaH / mitiviSayeti vizeSaNakRtyamAha-vaSamiti / bhedabhramAdinirAsAya prayuktaparyAyAnekapadAtmakavAkye vyabhicAra ityAzaDyAha-khaM chidramiti / phalapakSakAnumAnamapyAha-vedAntajanyetyAdi / / ___na ca vicArasya puruSAparAdhanivRttimAtrahetutvAGgIkArAt vedAntajanyapramAyA na tajjanyatvamiti vAcyam, tasya' pratibandhakanivRttidvArA pramAyAmapi hetutvAditi bhaavH| sAmAnyavyAptimabhipretyAha-yadevamiti / prakRSTaprakAzavaditi dRSTAnto'pyasamaJjasa ityAha-dRSTAntasyeti / kimetasya' mukhyayA vRttyA'khaNDArthatvaM lakSaNayA vA ? nAdyaH pukhyArthasya viziSTarUpatvAdityAha-prakRSTa vAkyasyeti / dvitIye'pi kiM mukhyArthAnvayAnupapattyA lkssnnaaprvRttiH| tAtparyAnupapattyA vA ? nobhayathApIti krameNAha-lakSaNA'pItyAdinA / kazcandra iti / kiM candrasvarUpamAtraM pRcvayate, asaGkIrNasvarUpeNa vA ? Aye tasya jJAnatvAt na tadviSayaH prazna ityabhipretya pUrva tajjJAnamAvazyakamityAha-asti kshcidityaadinaa| prAtipadikatvAnizcayene te / arthavadadhAtu, Page #52 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH tatra mijJAnasAdhyAyA bubhutsAyAH saMzayasya caanupptteH| candrapadasya prAtipadi. katvAnizcayena sunvibhaktiprayogAyogAt / candra ityanadya sa kaH itipraznAyogAcca / na hyajJAtamanuvAdAhama / asaGkIrNacandrasvarUpaM na jJAtamiti cet / na / candrasvarUpadvayAbhAvAt / tadevAsaGkIrNasvarUpasvena na jJa.tamiti cet na, asaGkIrNatvasya vyAvRttivyAvartakavaiziSTayayoranyatara. rUpatvena praznasya viziSTaparatvApAtAt / tasmAccandrasyetarasmAt bhedaka eva dharmaH pRSTa iti na tadvAkyasyAkhaNDArthatvam / evaM prativacanasya prakRSTatvAdiviziSTatAtparyAbhAve yaH kazciccandra ityeva bAMdhanAt / atAtparyaviSayasya ca pratItasyAbyAvartakatvAt vastuto yasya kasyacit candratvaM syAt tAtparyaviSaye akhaNDe ayaM candra iti lakSaNalakSyarUpoddezyavidheyAdi. vibhAgAbhAvena tAtparyato yatkiJcidityeva bodhanAt tena candrabubhutsAnivRtya bhAvAt / kazcandra iti praznottaraM ca na syAt / prakRSTAdipadavayayaM ca syAt / akhaNDArthatve'nupapattayaH evaM ca gAmAnayetyAdI gotvasyAnayaneneva prakRSTatvAdeH vidheyena candraprAtipadikArthenAnanvaye'pi uddezyatAvacchedakatvena vivakSitatvAt tadvadeva vaiziSTayArthatvaM durvAram / asti ca pRthivItyAdau pRthivItvasya vidheyena pRthivIzabdArthatvenAnvaya. rityarthavata eva prAtipadikasaMjJAvidhAnAt candrapadasya arthavattvAjJAne prAtipadikatvAjJAnAt tadadhInasubvibhaktiprayogAyoga ityarthaH / dvitIya mudbhAvayatiasaMkIrNeti / kiM vastuto'saGkIrNaM rUpaM na jJAtaM uta tatvena ? nAdya ityAhacandra iti / dvitIyamudbhAvayati-tadeveti / asmin pakSe ajJAtAsaMkIrNatvasyeva praznagocaratayA svarUpamAtrasya pRSTatvAsiddhirityAha-na saGka rNatvasyeti / evaM prazno viziSTaviSaya ityuktvA prativacanamapi tathetyAha- meti / prakaSTAdivAkyasya vyAvartakadharmavaiziSThyaparatvAbhAve tasya tajjanyapramityagocarasya candratvAzrayavyAvartakatyAyogAt yasya kasyacit candratvamiti pUrvAvasthAto na vizeSaH syAdityarthaH / manu akhaNDasvarUpavizeSe tatpareNa lakSaNavAkyena nirdhArite arthAt tasyetaravyA vRttisiddhiriti netyAha-atAtparya vissysyote| uddezyavidheyabhiAga bhAvaH uddezyavAcakapadavaiyaghaM cetyAha-kRSTAdIti / tava mate'pi prakRSTAdipadArthasya prakRSTatvAdeH candraprAtipadikArthenoddezyatayA'nanvayAt tadvaiyarthyamityAzaGkyAha-eka ceta / kvacidvidheyenApyanvayo'ratItyAha-asti ceti / pRthivItvasya kathaM pRthivIzabdArthA Page #53 -------------------------------------------------------------------------- ________________ 24 saTIkAdvaitadIpikAyAm nahi pRthivItvaM pRthiviipraatipdikaarthH| sahaprayogastu pRthivIzabdasya tacchabdena vyavahartavyatvaparatvAt / praznottare viziSTa viSaye tasmAta miNazcandrasya sAmAnyatI nakSatrAdivyAvartakasya svavyAvRtti rUpadharmasya ca ghaTAdau prAgeva jJAtatvAt viziSTa viSaye eva prshnottre| vyAvRttivaiziSTye sAkSAdabubhutsitepi vivicya idamasmAdvayAvatamiti janmazatenApi durvcsvaat| dhUme kathite'gnimiva vyAvarta ke ukta vyAvRtti jJAsyatIti bhAvena vyAvartakavaiziSTyameva tAtparyataH pratipAdayati / nahi agnibodhArthasya dhamo'stIti vAkyasya na dhUme tAtparyam / na vA yAgAkSepakasyAgneyAdivAkyasya na drvydevtaasNbndhe| __ yadi tu pRSTaMva vyAvRttiH pratiyoginAmAnantyAta sAkSAt praSTuM vaktuM vA'zakyeti jJAtvA kazcandra ityanayA vacobhaGgyA kaivizeSaNaviziSH iti pRSTaM tadA sutarAM praznottare byAvartakavaiziSTyapare iti na kvApyakhaNDArthatvam / etena prazne dharmavAcipadaM neti pratyuktam / tathApi candradharmasyaiva lakSaNIyatvAcca / prAti. padikArthasya jJAtatvena tatra bubhutsA'yogAt / yadvA lakSaNavAkyamanumAnatvena AptavAkyatvena vA candravyavahArakartavyatAvaiziSTyAramastu candrasvarUpasya pratyakSeNa lmakatA viveyatA syAt tasyAtadarthatvAdityata Aha-nahIti / tahi pRthivItvapadenaiva tasyopAttatvAt pRthivIpadaprayogo'narthaka ityAzaGkyAha-saheti / nanu vyAvartakadharmAdijJAnaM cet tatpraznAyogaH ajJAtatve mijJAnAbhAvAt tabu mutsApUrvakapraznAsaMbhava ityAzaGkA nirAkurvantupasaMharati-tasmAditi / candrAdAvitaravyAvRttivaiziSTyasyaiva bubhutsitatvAt tadeva pratipAdyaM na vyAvartakavaiziSTya ata Aha-vyAvRttivaiziSTaya iti / byAvRttipratiyoginAmanantatvAt vizaSya tanmAtraM durvcmityrthH| tahi ajijJAsitaviSayatva nuttarasyetyAzaGkyAhadhUma iti / vyAvRttirabhipratA cet kathaM vyAvartakatAtparyamityAzakyAha-nahyagnibodheti / praznasya vyAvRttiviSayatvamaGgIkRtyApyuttarasya vyAvartakadharmaviSayatvamuktam vicAryamANe prazno'pi vyAvartakaviSaya' ityuttaramapi tadviSayamityAha-yadi viti| kazcandra iti praznavAkye vyAvartakadharmAmidhAyipadAbhAvAnna tadviSayatA tasyetyAzakyAhaeteneti / candrasvarUpasya pUrvameva jJAtatve tatra prakRSTaprakAzAdivaiziSTyasya ca pratyakSeNaiva jJAtatvAt praznottarayoH tadviSayatvAyogamAzaGyArthAntaramAha-yadveti / yathAzruti candrasvarUpaparatve ko doSa iti vivakSAyAmAha-candrasvarUpasyeti / nanu candraviziSTavyavahAraM yadi prAgeva jAnAti tadA lakSaNavAkyarUpAnumAnAdi nirarthakaM, na jAnAti cet lakSaNavAkyAdapi tasya viSayavizeSe kartavyatAM kathamadhigacchet iti tatrAhacandra vyavahAreti / Page #54 -------------------------------------------------------------------------- ________________ 25 caturthaH paricchedaH jAtatvAt / candravyavahArazabdena candrazabdavizeSito vyavahAro vivakSyate natu padArthavizeSitaH / tasmAt sAdhyavaikalyaM tasya duSpariharam / dvitIyAnumAnanirAsaH etena dvitIyamapyanumAnaM nirastam / prakRSTAdivAkyavaduktarItyA satyAdi. vAkye'pi bubhutsAdyanupapattyA brhmsvruupmaatrprshnottrsyaasiddhH| iha kazcandra itivata klaptasya praznasyAbhAvAt / kalpyasya ca kluptottarAnusAreNa dharma viSayakasyaiva kalpyatvAt / katama AtmA katara Atmetyatra tvaMpadArthaprazne 'vA bahUnAM jAtipariprazne ddtmc"| kiM yattadonirdhAraNe dvayorekasya Dataraca iti sUtrAbhyAM jAtyAvarSakatamAdizabdaprayogeNa tatprativacane yo'yaM vijJAnamayaH ityAdau pakSasvena svadabhimatahetorasiddhazca / sarvasyApyuttarasya praznaminiSThanirdhAritakaprakAratvAt / viruddhatvAcca / anyathA uttarameva na syAt praznAdhikaviSayatvAta uttarasya / kiM karoti kimAneyamitipraznIttareSu adhyayanaM karoti gAmAnayetyAviSu vyabhicArAcceti / navInapUrvapakSasamAdhAnam atrocyte| 'svapadopasthApitasaMsargAgocarapramitijanakatvamakhaNDArthatvam / saMyogAdilakSaNavAkyamapi evaM vidhameveti naavyaaptiH| viSaMbhuzvetyAdivAkyamapi svapadasmAritapadArthasaMsargagocarapramitijanakameva lkssnnyaa| tayorevAnvaya tanmAtrapraznottaratvAditi hetorapyasiddhayAdidoSavattvAdAbhAsatetyAha-eteneti / bubhatsAdyanupapattyeti bubhutsAdeH dhamidhIpurassaratvAt tanmAtrasya jJAtatve na tadviSayatvaM prshnaaderityrthH| satyAdivAkyAt prAk brahmapraznAzravaNAt tasya praznottaratvaM ca netyAha-iheti / brahmalakSaNazravaNAdeva tanmAtraprazno'pi kalpyata ityAzaGkyAha-kalpyasya ceti / katapa AtmetyAdipraznasya svapadArthasvarUpaviSayasya zravaNAt taduttaravAkyamapi tanmAtraviSayamityAzakyAha-katama iti / viruddhattvAdikamapyAha-sarvasyetyAdinA / pUrvoktabAdhasatpratipakSI atrApi tulyau iti bhAvaH / lakSaNe doSAbhAvaM vaktuM tatsvarUpaM tAvadAhasvapadeti / svasya' vAkyasyAvayavabhUtaM yatpadaM tenopasthApitaH smArito yo'rthaH tannirUpito yassaMsargaH tadagocarA yA pramA tjjnnyogytvmityrthH| zukAdyadIritalakSaNavAkye. 'vyAptivAraNAya yogyatvamityuktam / tacca lakSaNavAkyatvAdinA draSTavyam / gAmAnaye. tyaadivaakyo'tivyaaptivaarnnaay-svpdetyaadi| paroktAvyAptimapavadati-saMyogAdIti / tatrApi prAptyAdipadaiH saMyogaprAtipadikArthasyaiva lakSyANatvAt tadavayavapadArthasaMsargapramAjanakatA netyarthaH / upasthApiteti vishessnnkRtymaah-vissmiti| tayoreveti ! viSaM - Page #55 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm pratiyogyupasthApakatvAt / anyathA tatra vibhktyrthaanvyaanupptteH| vibhakteH prakR. tyAnvitasvArthabodhakatvAt / zItoSNasparzavantau payaH pAvako ityetadapi payaH pAvakayoH pRthak lakSaNadvayaparamiti tadapi lakSyamiti nAtivyAptiH / nApya saMbhavaH / laukikavAkye'khaNDArthasAdhanam tathAhi-asti hi candraM na jAnAmotyajJAnAnubhavAttasminnajJAnam, asti ca kazcandra iti tatsvarUpamAtraniSThaH praznaH ata uttaramapi tatsamAnArthamiti akhaNDArtham / candrasya jJAtatvAnna tadgocarau tAviti cet tahi vyAvartakasyApi tasminnizcitatvAt tyonivissytaapttiH| candraniSThatvAjJAnaM ca tasya candrapadArthAjJAnaM vinA na saMbhavati / ata evAcandravyAvRttiviSayau tAviti pratyuktam / candro'candrAdvayAvRtta iti sAmAnyena tasyA api jJAtatvAt / prakRSTa prakAzo'candrodvadhAvatta iti dhIrnAstIti cenna, tasyApi prakRSTaprakAze candratvAjJAnaprayuktatvAt / prakRSTaprakAzazcandraini jJAne hi sati prakRSThaprakAzo aprakRSTaprakAzo na bhavatIti dhIriva acandro na bhavatIti dhIrapi bhavatyeva / __astu tahi vAcyatyaviSayau tAviti cet na, tayorapi prakRSTaprakAze candratvAjJAnaM vinA'nupapatteH / tatra tannizcaye hi yathA zukle ghaTaguNe ayaM zukla kSveti pdyorityrthH| vAkyagamyAnvayapratiyoginoH padAbhyAmanupasthitI bAdhakamAhaanyatheti / viSavAkyepi suptivibhaktyoH lakSaNAbhAvAt tayozca prakRtyupasthApitArthAnvitasvArthabodhakatAniyamAt tadarthaM saMsargiNaH tatprakRtyupasthApitatvamAsthayamityarthaH / zItoSNasparzavantAvityatrApi lakSaNavyaparatayA vaakybhedaamnaatissyaaptirityaahshiiteti| yaduktaM prakRSTAdivAkyasyApi saMsRSTArthatvAdasaMbhava iti tatrAha-nApIti / candrasya pratyakSeNAvagamAt tatrAjJAnapraznayorayoga iti aGkata-candrasyeti / tarhi kiM tayoH prakRSTaprakAzakatvavaiziyTacaM viSayaH utAcandravyAvRttivaiziSTamaM, candrapadavAcyatvavaiziSTayaM vA ? nAdyaH prakRSTaprakAzatvavaiziSTayasya vyaktivizeSe pratyakSeNevAvagamAt tatazcandratvaviSayatvameva tyorityaah-tiiti| dvitIyaM nirasyati-ata eveti / kiJca candro'candrA yAvRtta ityAkAraNAjJAtatvaM, kiM vA prakRSTaprakAzo'candrApAvRtta ityAkArepa!, bAdhA candrapadArthAjJAnAbhAve tadayogAdityabhipretyAha-candro'candrAditi / dvitIyamutthApya nirasyati-prakRSTaprakAza ityAdivA / tasya candravAzAbaprayuktatvaM vyatirekamukhenopapAdayati-prakRSTaprakAzazcandra' iti / prakRSTaprakAze candratvAcAnAbhAve prakRSTaprakAzazcandra iti jJAnaM pareNAbhyupeyameva / tathA ca tasyAcandrAdvayAvRtti. rpynubhuuyetetyrthH| tahi tRtIyakalpo'stviti zaGkate-astviti / candrapadavAcyatva-viSayayorapyajJAnapraznayoH candraprakAze candratvAjJAnaM vinA'yogAt tadeva praznaviSaya ityAha-na tayorapIti / anyathopapatti nirasyati-tatra tannizcaye hItyAdinA / ghaTagata Page #56 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH zabdavAcya ityAptavAkyAnizcaye paTazauklye na tdvaacytvsNshyH| evaM candratvasaMjJitA kAvijjAtiH tadAzrayazcandra padavAcya iti nizcaye sati prakRSTa prakAze candratvanirNaye tatsaMzayo na syAt / taniSThe dharme vAcyatvavaiziSTayanizcayasyobhayatra tulyatvAt / nanu prakRSTaprakAzataddharmavattitvena candapavavAcyatvaM na jJAtamiti cet tahi paTaguNadharmavRttitvena prAktasyApyanavagamAt tatrApi saMzayaH syAt / paTaguNavRttijAto zuklapadabAcyatvaviziSTajAtyabhedAvagamAttatra na satsaMzaya iti cet / tatra ki paTagaNe taviziSTatvanizcayaprayuktaH tasyAstavabhedAvagamaH utAnyaprayuktaH ? Aye prakRte'pi tavabhevAvagamaH syAt / tava pate candratvasya vyaktivizeSe nizcitatvAt / na dvitIyaH / candratvamekamitinizcitatvena taddhadAjAnAderapi tulytvaat| navInazaMkAnirAsaH yattu tasmin dharSe candratvasaMjitvaM ma jAnAyIti tanna / tatsaMjJitvaM hi tadvAcyatvaM, tacca paTaguNaniSThe'pi zuklatve svarUpeNevAtrApi bAtameva / ata eva vyaktivizeSa candratvapakvAcyajAtivaziSTayanAnaM na sattAnizcayarUpamiti pratyuttam / zukchaH paTa iti bAnavat tasyApi taniyamAt / azulinirdezana zuklAguNe ayaM zukchapadavAcya' ityAptavAkyAt tavAcyatvanizcaye'pi paTaguNe na tatsaMzayo jaayte| tatkasya hetoH? tatsvarUpasya tatra nirdhAritatvAt / vastuto vAkyotyajJAnaviSayatvAcca / evaM prakRSTaprakAze candratvaM nirdhArita cet candrapadavAcyA kAcijjAtirityAptavAkyotyajJAnasya vastutastaviSayatvAt tava tadvAcyatvasaMzayo na syAt / na ca nizcite doSabalAt tatra saMzaya iti vAcyam niyamenopadezanivartyasya tasya tadabhAvAtiriktadoSAprayojyatvAt upadezavizeSasya ca vAcyatvajJAna evopayoge tajjJAnasAmagrayAH paTazauklya iva prAgeva saMbhavAt tatsaMzayo na syAdityarthaH / vastutaH prakRSTaprakAzavRttidharbhe candrapadacyatvajJAne'pi tavRttitvena tadajJAnAt sandihyata iti zaGkate-nanviti / tarhi paTazaulyepi tadajJAnAt sandehaH syAdityAhatIti / ghaTaguNagatajAtivizeSe zuklapadavAcyatvavaiziSTayAvagamAt tadabhedenAvagatapaTaguNagata zuklatvajAtau na tatsaMzaya iti zaGkate-paTaguNeti / paTaguNagatazuklatvajAteH tadvAcyatvaviziSTAbhedAvagamaH kiM ghaTaguNe zuklatvaviziSTatvanizcayaprayuktaH uta zuklatvamekamiti nizcayaprayukta iti vikalpayati-tatra kimiti / ubhayathA'pi paramate candratve na vaiziSTyasiddhiriti dUSayati-nAdya ityAdinA / prakRSTaprakAzavRttidharme candratvasaMjJAkatvaM na jJAtaM praznagocara iti anyoktamanadya nirsyti-yttvityaadinaa| paTazauklyapadavAcyatvavaiziSTyajJAnaM nizcayarUpaM candre tu na tatheti saMzayopapattirityAzaGkyAha-ataeveti / prakRSTaprakAze candratvajJAnasya' sattAnizcayarUpatve candrapadavAcyatvavaiziSTyajJAnasyApi sattAnizcayarUpatvAt tadviziSTacandratvavaiziSTyajJAnamapi tatheti na vaiSamyamityabhi Page #57 -------------------------------------------------------------------------- ________________ 28 saTIkAdvaitadIpikAyAma bAyapradarzanamapi tatsvarUpanirdhAraNa eva trkvidhyopyujyte| natu vyaktyantare saMzayAbhAve / candrapadavAcyacandratvanirdhAraNaM tu tvayA vyaktivizeSe prtykssruupmmyupeyte| tasmAttatra zuklatve upadezasahakRtapratyakSAvajJAnanivRttiratra netyayameva vishessH| ___ nanvevaM eteSu kazcandra ityupadezasahakRtapratyakSAdapi tatrAjJAnanivRttiH sthAditi cet / na tAdRzopadezasya pratyakSavyaktivizeSe tatsattAnizcAyakatAyAmaprayojakatvAt / kiJca yadi prakRSTa prakAze sattAnizcayarUpaM candratvaprakArakapratyakSamasti tahi yat tvayA candratvaprakArakatayA pratyakSeNaM viSayokriyate tat candrapadabAcyamiti jJAnAt prakRSTaprakAze saMzayo nivarteta / api caivaM candratvAzrayazcandrapadavAcya iti jJAnAnantaraM candratvaM kazciddharmaH sa ca prakRSTaprakAze vartata iti upadezAta tava tatsaMzayanivRttina syAt tasya pratyakSAdadhikaviSayatvAbhAvAta tenApi prakRSTaprakAzaniSThe dharme candrapadavAcyatvAviSayIkaraNAt / pratyakSasyApyakhaNDadharma pretyAha-zakla iti / nanu zuklAdau aGgulinirdezapurassaraM vAcyatvagrahAt byaktyantare'pi na saMzayaH / candratve tu na tathetyAzaGkyAha-aGgulIti / zuklatva iva candratve'pyavagateH tulyatvAt kathamatra saMzayAdItyAzakyAha-tasmAditi / candre'pi prakArAntareNa upadezasahakutapratyakSasaMbhavAt tata evAjJAjJAdi nivarteteti codayati nanviti / sAmAnyopadezasyAnyathopapattizaMkAyAH tadarthajJAnasya vyaktivizeSe candratvasattAnavadhAraNAtmatvAt -tato nAjJAnAdinirAsa ityAha-na tAdRzeti / candrapadArthe'jJAnAbhAve bAdhakAntaramAha-kiJceti / na ca candratvapadasyAgRhItasaGgatikatvAt candratvaprakArakatayetivAkyamabodhakamiti vaacym| vastutazcandratvasya tajjJAnaprakAratve tatpadasamabhigyAhArAdeva candratvapadAbhidheyasyApi jJAtuM zakyatvAt / nanvathApyayaM candratvaprakArakajJAnaviSaya iti viziSya na jJAyata iti cet nAyaM candratvavAn iti jJAne sati tacca viziSya na jJAyata ityukterayogAt tajjJAnAbhAve tu ajJAtameva candratvamiti na vivAda iti bhAvaH / pratyakSeNa vyaktivizeSe candratvAvagatAvapi vAcyatvAdisaMzayavat zabdatastadavagatAvapi na saMzayaH syAdityAha-apiceti / nanu pratyakSeNa prakRSTaprakAzagatacandrapadavAcyatvaM na jJAyate vAkyena tu jJAyata ityAzaGa kya tatra vAcyatvavAcakapadAbhAvAt tajjanyajJAnamapi na tadviSayamityAha-venApIti / nanu tvanmate'pi yeyaM vyaktiH prakRSTaprakAzatvena nakSatrAdivyAvRttadharmavattvenAnubhUyate saiva candra ityupadezAt kathaM saMzayanivRttiH pratyakSAnanubhUtAviSayIkaraNAt vAcyabodhanasya ca tvayava nirastatvAt iti cenna, anubhUyamAnavyaktAveva candratvavat abhinnavyaktisvarUpavizeSasya pratyakSAnizcitasya tena pratipAdanAt / yadyapyasmanmate abhedo vyaktisvarUpameva tatta pratyakSeNApi viSayIkriyate tathApi tajjJAnaM candratvavat vyaktyaMze na sattAnizcayarUpaM anantaraM tatsaMzayAdidarzanAt / upadezajanyaM tu tajjJAnaM sattAnizcayAdevetyastviti Page #58 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH candratvaviziSTaviSayatdAt / tasmAt pUrva candratvasvarUpamajJAtaM upadezasahakRtapratyakSeNa nirNIyate ityAvazyakatvAt candrapadArtha eva praznaviSaya / candrasvarUpajJAnArthamudezaH __manu yatrAnugatapratyayAdapi jAtinirNayaH tatra kimarthamupadeza iti cet bhrAnto'si / nayadezena kAcijjAtirastIti ninniiyte| kintu tasyAH svarUpaM taccopadezAtpUrva prakRSTaprakAzena jJAtaM tena jJAyate / anyathA tatra pUrva tatsaMzayasye. dAnoM tannivRttazcAyogAt / jAtau ca svarUpavizeSaH prennaapybhyupeyH| kathamanyathA prameyavAnayaM ghaTo'yamiti jJAnayolakSaNyaM syAt prakArabhedAbhAvAt na ca tatra ghaTatvatAtmanA ghaTatvaM prtiiyte| itaratra neti vAcyam / tatsvarUpavyatirekeNa ghaTatvatAyA abhAvAt ghaTetarAvattitvaghaTitasya tasya paTAdivyAvRttaghaTasvarUpaparijJAnAdhInajJAnatvenAnyonyAzrayAt / valakSaNyAnaGgIkAre ca tayoH kAryavizeSo na syAt / svarUpavizeSazca dunirUpo'pi sahakAribalAt kvacidbhAti vishessH| kiJca vAcyatvabodhanapakSe sarvapadAnAM nAnArthatvabhradazAyAM gotvAnadhikaraNasyApi gozabdavAcyatvavat candratvAnadhikaraNasyApi candrapadavAcyatvaM saMbhAvayataH ayaM nizcayasya tvayavAbhyupetatvAt / ata eva candratvasamAnAdhikaraNacandrapadavAcyatvaviSayaH saMzaya iti nirstm| ekasmin prakRSTaprakAze ubhayorapi nizcaye tadayogAt / tathAcAsmaduktavidhayA candrasvarUpAjJAnameva saMzayaprayojakamityatrApi tathaivebhipretyopasaMharati-tasmAditi / lakSaNavAkyaiH prakRpTaprakAzAdau candratvAdijAtinirdhAryata ityuktaM, tanna / jAtinirNayasyAnyAyyatvAt na vAkyApekSeti codayati nanu yatreti / vyaktyatiriktajAtisadbhAvamAtramanugatapratyayAvaseyam tadvizeSarUpaM tu upadezagamyamityAha-nahIti / nanu jAtau guNajAtyAderabhAvAt ko vA vizeSaH yasyAjJAnAt saMzayAdirityAzaGa kyAha-jAtau ceti / jAtau vizeSo nAma na dharmaH / kintu yasminnavagate svasyetaravyAvRttatA'vagamyate tadeva svarUpaM tasya vizeSaH sa cAvazyaka ityrthH| tadanaGgIkAre bAdhakamAha-kathamityAdinA / anyonyAzrayAditi / ghaTetarAvRttitve sati sakalaghaTavRttitvarUpaghaTatvatAjJAnAbhAve tadviziSTaghaTatvavizeSyako'yaMghaTa iti jJAnAbhAvaH / etadabhAve ca ghaTatvasyetarAvRttitve sati etadvRttitvarUpaghaTatvatAjJAnAbhAvAt naikamapi siddhyedityarthaH / prameyavAnayaM ghaTo'yamiti jJAnayormAstu vaiSamyamityata Aha-lakSaNyeti / kArya vizeSaH saMzayatannivRttyAdiH / candratvAdAvajJAtasvarUpavizeSo'stIti cet IdRzaH sA iti zabdAntareNa vaktavyaH sa ityAzaDakya ikSukSIraguDAdimAdharyavaiSamyavadanubhavasiddho na tvabhidhAI ityabhipretyAha-svarUpavizeSazceti / Page #59 -------------------------------------------------------------------------- ________________ 30 saTIkAdvaitadIpikAyAm kvacineti anubhavasiddho nirAkatuMmazakya eva / atastadeva lakSajJena jJApyate / kiJca yadi vAcyatvajijJAsA tadA tasya svarUpeNa jJAtatvAt candrapadapravRtti. nimittaviSaya eva prazno vaktavyaH / tadA uttaramasaGgataM, prakRSTaprakAzatvasya sadabhAvAt / anyathA sarvatrApyupAdhireva pravRttinimittamiti jAtirna syAt / ata eva prakRSTaprakAzatvAtiriktajAti reva neti nirastam / tava mate'pi prakRSTaprakAzajanakatAvacchedakatvena tasyAvazyakatvAcca / na ca prakRSTaprakAzapavena candratvaM lakSyata iti vAcyam / prakRSTaprakAzasambandhitvena tasya pUrvajJAne candrasvavAMzcandrapadavAcya iti vAkyAvapi prakRSTaprakAze tatsaMzayanivRttiprasaGgAt / tasyAsAdhAraNarUpeNa prakRSTaprakAzasaMbandhAjJAne ca na tataH tllkssnnaa| na ca prakRSTaprakAza eva candrapadavAcya iti sAmarthyAnizcIyate tato lAghavAdinA candratvapravRttinimittatvaM svayameva jJAsyatIti sarvamupapadyata iti vAcyam / mAnArthatvanizcayavataH tathA bodhAsaMbhavAt / na ca tasya candratvasamAnAdhikaraNacandrapadavAcyatvameva tatpratipAdayatIti vAcyam / tathAtve lAghavAvazyakatvAbhyAM candratvasyaiva vAkyArthatvAt / siddhAnte tu vAkyena svarUpe jJAte tasya tatpadavAcyatvamanumAnAt siddhayati / evaM paramate prazrAnupapattimuktvA uttarasyApyasAmaJjasyamAha-kimceti / na tAvan yathAzrate prakRSTaprakAzavaiziSTaya prativacanaprameyaM, tasya pratyakSeNAvagatatvAt / nApi tadviziSTasya candratvavaiziSTayamajJAtaM tatprameyamiti vAcyam / nAgRhItavizeSamAnyAyeva lAghavena ca jJAtacandraprAtipadikArthasyaiva tatprameyatvApAtAt / nApi candrapadavAcyatvaM tatprameyaM, tasyApi candrapadavAcyaM kiJcidastIti sAmAnyato'vagamAt / tatpravRttinimittameva praznaviSayo vAcyaH / tathA ca prakRSTaprakAzatvaM candrapadapravRttinimittamiti prativacanArthaH [iti] / taccAyuktam / upAdheH sakhaNDasyAkhaNDazabdAlambanatvAyogAt / itarathA tasyaivAnugatabuddhayAlambanatvasyApi saMbhavAt jAtizUnyaM jagat syAt ityrthH| prakRSTaprakAzatvameva candratvaM jAtiH tato noktadoSa ityAzaGkyAhaataeveti / tasya' skhnnddtyopaadhitvaadityrthH| kiJca prakRSTaprakAzasya candragatAgantukaguNavizeSatvAt samavAyitAvacchedakatayA tadatiriktajAtirabhyupeyetyAha--na veti / tahi prakRSTAdipadena candratvaM lakSaNayopAdAya tasya' pravRttinimittatA vAkyena bodhyata ityAzaGkyAhana ceti / ki prakRSTaprakAzena asAdhAraNasaMvandhavattayA candratvajJAnaM uta na, Adye Aha-prakRpTeti / na ca saMbandhagrahAtprAk candratvavAn iti vAkyamabodhakamiti vAcyam / pUrvoktanyAyena candratve jJAte candratvaM nAma kAcijjAtiH iti vAkyAdeva tadgrahasaMbhavAditi bhaavH| dvitIye hetvabhAvAnna lakSaNetyAha-tasyeti / tahi candrapadavAcyatvasyAzrayavizeSasaMsarga eva tatpratipAdya ityAzaGkyAha Page #60 -------------------------------------------------------------------------- ________________ 31 caturthaH paricchedaH naanaarthbhrmshciipdeshaantraadvyaavrtniiyH| na ca candrapadavAcyatvasyAzrayamAnaM tena pratipAdyata iti vAcyam / tasyAjijJAsitatvAt / na ca tasyaiva jijnyaasetivaacym| anupyogaat| padavAcyatvAdhayajijJAsApUrvapakSaH nanu asti kazciccandra ityanenaiva candratvanimittakatvaM vAcyatvasyajJAtaM, tasyAzraya eva paraM jijJAsita iti cet / kiM vAcyatvasyAzrayaH uta nimittasya vA? nAdyaH candratvAzrayasya jJAtatvAt / dvitIye ca candra padArtha eva jijJAsya iti mdissttsiddhiH| nanu prakRSTaprakAzatvasAmAnAdhikaraNyena candratvanimittakapadavAcyatve jJAte tatra candratvamanumAtuM zakyata iti cet / kimanena vakabandhanaprayAsena / sAkSAdeva tatpratipAdanopapatteH / tasya tatra tvayA pratyakSatvAbhyupagamAcca / na ca prakRSTaprakAza eva candrapadavAcya iti sAmarthyAnizcIyate / sato lAghavAdinA candratvapravRttinimittatvaM svayameva jJAsyatIti sarvamupapadyata iti vAcyam / nAnArthatvanizcayavataH tathA bodhAsaMbhavAt / na ca tasya candratvasamAnAdhikaraNacandra na ca candreti / anupayogAditi / pravRttinimittajJAnAbhAvena tAvanmAtreNa vyvhaaraadysiddhrityrthH| anyata eva pravRttinirmittasya' jJAtatvAt Azraya eva jijJAsita iti zaGkane-nanvata ti / tacchabdArtha vikalpayan dUSayati-kimityAdinA / dhAnatvAditi / asti kazciccandra ityAdinetyarthaH candrapadapravRttinimittAzrayasyaiva candraprAtipadikArthatvAt tasyaiva jijJAsyatve uttaramapi tattramevetyakhaNDArthatAsiddhirityAha-dvitIye iti / prakRSTaprakAzatvAdhikaraNe ca tijJAsitaM na ca tamyagaiyayaM prakRSTaprakAze candratvAnumAnArthatvAditizaGkate-nanu prkRsstteti| prakRSTaprakAze candratvAjJAne tasyaiva jijJAsyatvena vAkyapratipAdyatvasaMbhavAt talliGge jijJAsAdikalpanaM vyarthamiti pariharati-kimaneneti / bakaparigrahaNArthaM pravRttaH kazcit savitRkiraNasantapte tacchirasi navanItaM prakSipya teca vikInena tannetrayoH pUrNayorandhIbhUtaM jighRkSanti tasya yathA navanItaprakSepAyAso vRthA sena vinApi tadaiva grahItuM zakyatvAt evmtraapiityrthH| prakRSTaprakAze candratvasyAnumeyatvamapi evamatet syAdityAha-tasyeti / nanu Aptena prakRSTaakAzapadasamAnAdhikaraNacandrapadaprayogasAmarthyAt prakRSTaprakAzatvAvacchedena candrapadavAcyatA jJAyate / tatazca prakRSTaprakAzatvasyopAdhitayA gurutvAt tadgatarUpAdezvAnanugatatvAn sAghavAcca tadgata candratvameva tannimittamityavasIyate tato na ko'pi doSa iti tatrAha-na ca prakRSTeti / gavAdipadavat candrapadamapi nAnArthameveti jJAne yasya pramAtvanizcayaH tasya prakRSTa prakAza eva candrapadavAcya iti bodho nodeti ayogyatAbhramasya tatpratibandhakatvAdityAha- nAnArthatveti / nAnArthatvabhrama Page #61 -------------------------------------------------------------------------- ________________ 32 saTIkAdvaitavIpikAyAm paravAcyatvameva tatpratipAdayatIti vAcyam / tathAtve lAghavAvazyakatvAbhyAM candratvasyaiva vAkyArthatvAt / siddhAnte tu vAkyena svarUpe jJAte tasya tatpadavAcyatvamanumAnAta sidhyati nAnArthabhramopadezAntarAdvayAvartanIyaH / prakRSTAdivAkyAbhiprAyAntaram nanu candratvaM ghaTAdisAdhAraNamiti bhramavataH tadavAkyAttatsvarUpasiddhirapi na syAt / etasmAdvAkyAdeva tasya bAdhe prakRte'pi ki na syAditi cet na, anyatra tadabhAvanizcayadazAyAM tadanizcayadazAyAmeva vA tajjijJAsAsaMbhavAt / tasya svayApi vaktavyatvAcca / yattu prakRSTaprakA eva candratvAvacchinnaH candrapadavAcyatAzraya iti pratipAdyate / na caivaM candratvasyaiva tadarthatvApattiH candratvAvattichannavAcyatAyA eva jijJAsitatvaditi / prakRtazaMkAsamAdhiH tnn| kiM candratvasyAva-chedakatvaM tadanyatAnatiriktadezakatvaM, tatsamAnAdhi vato'pi tadavirodhitvenaiva prakRSTaprakAze vAcyatAbodha ityAzakya nirasyati--- na ceti / candratvavAn candrapadavAcyaH ityasya' sArvajanInatvAt prakRSTaprakAze candratvanizcaya tatra tadvAcyatvAjJAnAyogAt tatra candratvAjJAnamAvazyakamiti lAghavAt tadeva vAkyArtha ityarthaH / tvanmate candraprAtipadikArthAnabodhane tasya candrapadavAcyatvaM kathaM siddhayediti zaGkAyAmAha---siddhAnta iti / prakRSTAdipado lakSaNayA candraprAtipadikArthe candratve bodhite candrapadamasya vAcaka asati vRttyantare tatra prayuktatvAt yadevaM tadevaM yathAghaTapadaM ityanumAnAdeva vAcyatvasiddhiH / na ca vishessnnaasiddhiH| utsargataH prAptavRttyantarAbhAvasyApavAdakAbhAvAditi bhAvaH kathaM tarhi nAnArthatvabhramanirAsa ityAzaGkyAnanyathAsiddhakAryAntarAnupalambhAt candratvasyaivAyaM vAcaka ityupadezAdvA tannirAsa ityabhipretyAha-nAnArthatveti / aprakRSTaprakAze'pi candratvabhramavataH kathaM prakRSTAdivAkyaM tadbodhakamiti codayati-nanviti / .. anenaiva vAkyenAnyatra candratvabhramasya bAdhAt vyaktivizeSa eva tatsiddhirityAzakya tarhi nAnArthatvabhramasyASyanenaiva bAdhAt vyaktivizeSe tadvAcyatvasiddhiriti na pUrvoktadoSa ityAha-evasyAditi / ghaTAdau candratvanizcaya kazcandra iti praznAyogAt sadabhAvadazAyAmeva prazna iti prakRSTaprakAza eva tadvodho yukta ityAha-nAnyatreti / candratvasya candrapadapravRttinimittatvaM kalpayatA tvayA'pi tasya ghaTAdisAdhAraNatvabhramAbhAvo'bhyupeyA inarathA tasya prakRSTaprakAzamAtra pratipannavAcyatAnimittatvAyogAdityAha-tasyeti / nAnArthatvabhramavato'pi candratvAvacchinnavAcyatA prakRSTaprakAza eveti jJAtuM zakyatvAt sa eva vAkyArtha iti codyamanUdya nirasyati-yattyiAdinA / candratvAvacchinnavAcyatAyA eveti / candratvasya svarUpeNa jJAtatvAditi bhaavH| adye kalpe candratvA Page #62 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH 33 karaNatvamAtraM vA ? nAdyaH, candratvAnadhikaraNamapi candrapadavAcyamiti nizcayadazAyAM tattvena jijJAsAyA vAkyAdarthasya vA'vagamAyogAt / ata eva na dvitIyaH / candratvasAmAmAnAdhikaraNyaM candrapadavAcyatAyAH prakRSTaprakAza eveti jJAnaM tasyApi bhavatIti cet / satyam / ata eva ajJAtaM candratvameva tadartha ityucyte| etAvatA tasya cndrtvprvRttinimitttvaasiddheshv| tasmAnna vAcyatvaM vAkyavidhayA prtipaadyte| tasmAccandrapadavAcyaH sAmAnyato'vagata eva jijJAsita iti / bubhutsitasya candrasya pratipAdakameva naH / vakyaM lakSaNayA'nyasmAta siddhayet tatpadavAca .taa|| lakSaNA ca svasaMbandhitayA jJAta eveti nAtiprasaGgaH / na caivaM yato jijJAsA kathaM tata eva tannivRttiriti vAcyam / jijJAsA hi svaviSayanizcayanivA na tu svAviSayavaiziSTyanizcayanivAM / bhinnaviSayatvAta nyUnAnatiriktadezA candrapadavAcyatA prakRSTaprakAza eveti syAt / na ca tadyujyate / vastutazcandratvAnadhikaraNe'pi candrapadavAcyatvabhramavataH prakRpTaprakAze tAdRzavAcyatAzrayatvena jijJAsAyogAccandratvasya nyUnavRttitvanizcayena tathAbodhAyogAccetyAhanAdya iti / nAnArthatvabhramAdeva prakRSTaprakAzavRtticandrapadavAcyatAyA evAnyatrApi sattvanizcayena candratvasya tatsAmAnAdhikaraNyamAtreNa prakRSTaprakAze tannimittatvaM na siddhayedityabhipretyAha-prata eveti| nAnArthatvabhramAvirodhenArthAntaraM zaGkate--- candratve t| nAnArthatvabhramavato noktabodho bhavatItyetadaGgIkaroti-satyamiti / tahi sa eva vAkyArtha ityAzakyAha-ata eveti / candratvasya prakRSTaprakAze prAgeva nirNaye tatra tadvAcyatvasAmAnAdhikaraNyAjJAnAsaMbhavena tasya vaakyprmeytvaayogaadevetyrthH| anyatrApi vAcyatvasyApi pravRttinimittatvAnizcayastulya' ityAha-eta vateti / kiJca prakRSTAdipadaH vAcyatvasaMsargo mukhyavRttyA bodhyate kiM vA lakSaNayA? nAdyaH, tatra tadvAcakapadAbhAvAt / dvitIye kiM prakRSTaprakAzakapadena vAcyatA lakSyate candrapadena vA? ubhayathApi ki mukhyArthasaMbandhitayA candrapadavAcyatvajJAnaM na vA ? Aye tajjijJAsA kathamitivAkyaM vyartham / dvitIye hetvabhAvAnna lakSaNApravRttirityAdidoSastu vajralepAyate / siddhante tu tvaduktamathaM na jAnAmItyAdau jJAte'pyajJAnopapAdanAt jijJAsAlakSaNAdeH saMbhavAt na ko'pi doSa ityabhipretyopasaMharati-tasmAnna vAcyatvamiti / upapAditamarthaM zlokena saMgRhya darzayati bubhutsitasyeti / anyasmAdanumAnAditaH candratvAnadhikaraNepi lakSaNAsaMbhavAt kathaM candrasvarUpameva siddhayedityata Aha-lakSaNA ceti / jijJAsAyAH dharmijJAnajanyatvAt tanmAtrajJAnanivartyatvAyogAt svaviSayA. dadhikaviSayakajJAnanivartyatvaM vaktavyam / tathA ca candrasvarUpajijJAsAnivartakasyaprakRSTAdivAkyajanyajJAnasya viziSTaviSayatvasiddhirityAzaGkhyAha-na caiva mityAdinA / Page #63 -------------------------------------------------------------------------- ________________ saTIkAtadIpikAyAm prAthamikacandrajJAnaM ca na tthaa| tasya candratve sattAnavadhAraNAtmatvAt / upadezAnantarabhAvijJAnaM cAptopazA'nupapatyAdisvarUpatarkapratisandhAnena sattAvadhAraNAtmakamiti tat tannivartakam / ata eva candra ityetAvanmAtrAt na tarko'vatarati / na vA vyaktivizeSopasthitiriti prkRssttprkaashpryogH| vizeSazca svarUpameva / padArtha saMsargatAtparyAnnAkhaNDAyaH-pU-si0 nanvevamapi saMsargasya pratipAdyatvAt kathamakhaNDArthateti / kiM bhrAnto'si / na hi saMsargAgocarapramAjanakatvamAtra akhaNDArthatvaM, kintu padopasthApitapadArtha. saMsargAgocarapramitijanakatvamityuktam / taccAtrApyastyeva / ataevoktam-- zazaGkAbhidhAnAbhidheye hi pRSTe tadevottareNApi nirnnymtreti| na caivaM brahmaNyapi dharmavaiziSTayaM vAkyArthaH syAditivAcyam utkarSasamatApatteH / ekaprAtipadikArthatvamAtre ca prakRSTaprakAzAdivAkyasAmyaM vedAntAnAM caitanyamAtre tAtparyamasmAdAcAryanirUpitam / vastutastu candravyaktireva nijJAsitA vAkyArthaH jAteriva vyakterapi svarUpavizeSasattvAt / jAtivizeSAzrayaprayojakatvena tasya vaktavyatvAt / avidyAyadapyuktaM evaM sati :prakRSTaprakAzapadavaiyarthyamiti tatrAha-ata eveti / candrapadamAtraprayoge vyaktivizeSe candratvanirdhArakatarkAnudayAt tajjanyajJAnaM na sattAvadhAraNamityarthaH / tAvanmAnnakSatrasantamasAdivyAvRttasvarUpavizeSopasthitirapi netyAha-na veti / vyaktI vyAvartakadharmAtirekeNa ko vA vizeSa ityAzakya dharmavat svarUpasyApi vyAvartakatvAt sa eva vizeSa ityAha-vizeSazceti / candratvaviziSTameva lakSaNavAkyaprameyamiti kathaM tasyAkhaNDArthateti codayati-nanviti / candratvavaiziSTayasyApi jijJAsyatvAdikamabhyupetya' padArthatAvacchinnanirUpitasaMsargateti nAkhaNDArthatvakSatirityAha-na hoti / candraprAtipadikArtha eva pRSTaH prativacanena bodhyata ityetadanyairapi vyAkhyAtamityAha-ata eveti / tahi brahmaprAtipadikArthasyApi vRhattvaviziSTatvarUpatvAt tadeva satyAdivAkyaprameyaM syAdityAzaGkyAprayojakatvena vyAptyabhAvAt avyApakadharmApAdanasya utkarSasamatvAnnaitadityAha-na caivamityAdina' / kathaM tahi dRSTAntadAntikabhAva ityatrAhaeveti / padArthayoH saMsargAgocaratvamAtra ityarthaH / kathaM tahi satyAdivAkyArthajJAnasya vaiziSTyAgocaratvasiddhirityAzakya tasya tattAtparyagocaratvAdevetyabhipretyAhavedAntAnAmiti / abhyupagamaM parityajati-vastutastviti / vyakterjJAnatvAt kathaM tatra jijJAsetyAzaGyAha-jAteriveti / vyaktau dharmAtiriktasvarUpavizeSAnabhyUpagame dharmAzrayavyavasthAnupapatteH so'bhyupeya ityaah-jaativishesseti| kiJca avidyAtiriktajAte Page #64 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH tmakajAteH svano vizeSAbhAvena tadvacaktereva vizeSatvAt / ato vyaktivizeSajJAnaM vinA jAtestadasaMbhavAt tajjJAne copadezAntaraM vinApi tajjJAnasaMbhavAt vyaktireva jijnyaasyte| ata eva kazcandra iti jijJAsA natu kA'sya jAtiriti / tAtparyAnupapattizca lakSaNAbIjam / na caitAvatA tAtparyajJAnasya vaakyaarthjnyaanhetutaa| zaktigrAhakapramANavat lakSaNAmUlasyApi tadahenutvAt / etena pRthivItvavatI pRthivI pikaH kokilaH ityevamAdayo vyaakhyaataaH| vyAkhyAnavyAkhyeyatayA sahaprayogo. Sapattezca / vanAdikaM ca yadi vRkSAvibhyo'tiriktaM sadA ghaTAvitulyam / yadi nu ta eva hi na pRthak lakSaNayastIti ma tatrAvyAptiH / evaM daNDayAdAvapi / tasmAt prakRSTAdivAkyamakhaNDArthameva / evaM satyamAnAdivAkyamapi / tatrApi svarUpaprakAzasya vedAntajanyajJAnasya vA vicArAtpUrva sattAnavadhAraNAtmatvAt AtmAtiriktajJAnasya bandhAnivartakatvena tasya jijJAsAgocaratvAyogAcca / ato naasNbhvH| ata eva dvitIyamapi lakSaNaM sAdhu / prAtipadikArthamAtrasyaiva bubhutsitatayA tasyaiva pratipAdyatvAt / na cAkhaNDArthatve satyAvipadAnAM paryAyatAprasaGgaH pravRttinimittabhedena tavamAvasyoktatvAt / tasmAllakSaNavAkyAnAmakhaNDArthatvalakSaNam aduSTam / tatprayANaM ca tathaiveti niruupyte| nirastatvAt saiva jAtiH tasyAH candratvAdivizeSo vyaktivizeSopahitatvarUpa eveti tadvizeSa Avazyaka ityAha-avidyAtmeti / phalitamAha-ata iti / ___ candravyakteH prakRSTaprakAzAtmakatayA jJAtatve'pi candratvavyaJjakavyaktivizeSAtmanA sandehAdidarzanena tena rUpeNAjJAtatvAt ekatrApyAvRtatvAnAvRtatvayoH upapAdanAccandrAtmakatayA jijJAsitavyaktireva vAkyena lakSaNayA prtipaadyte| arthAccandratvajJAnaM bhavatIti na vaiziSTyaM vaakyprmeymityrthH| mukhyArthAnvaye'nupapattyabhAvAt kathaM lakSaNetyAzakyA''ha-tAtparyati / kuntAH pravizantItyAdau anvayAnupapattyabhAve'pi tAtparyAnupapattyaiva lakSaNApravRtterdarzanAt atrApi prativacanasya' vubhutsitacandraprAtipadikArtha eva tAtparyAvagamAt lakSaNAvatAra ityarthaH / vAkyArthapramitestAtparyAvagamajanyatve paratastvApAtAt apasiddhAntamAzakyA'nyathAsiddhayA pariharati-na caitAvateti / ajJAtalakSyasvarUpaparameva lakSaNavAkyamityetadanyatrApyativizati-eteneti / kiJca pikakokilapadArthe bhedAbhAvAt tatra padArthavyAvartakadharmAnupATAnAt na tat lakSaNavAkyam / sahaprayogastu tada rthabhedabhramanirAsAdevetyAhavyAkhyAneti / sakhaNDavanAdilakSaNavAkye'vyAptimAzaGkyAha-vanAdikaMceti / ghttaaditulymitykhnnddmityrthH| daaaantikmuppaadyti-evmityaadinaa| AtmAtiriktajJAnasyeti / AtmAtiriktavastuviSayajJAnasya kalpitavastuviSayatvAt tameva viditvetyAdivacanAt bandhanivartakatvAyogAt tadviSayasya na jijJAsyatetyarthaH / aparyAyapadAnAM ekaprAtipadikArthamAtraparyavasAyitvamiti lakSaNepyuktanyAyAnnako'pi doSa ityAha-ata eveti / lakSaNe doSanirAsamupasaMharan pramANadoSanirAsaM pratijAnIte zlokena tasmAditi / Page #65 -------------------------------------------------------------------------- ________________ 36 saTIkAdvaitadIpikAyAm akhaNDAthai anumAnasyAduSTatvanirUpaNam evamanumAnamayaduSTam / tatra na prathame sAdhyAprasiddhiH, laukikalakSagavAkyamAtre sAdhyasya satvAt / prAzastyapratipAdaka 'vAyurvekSapiSThe' tyAdivAkyeSu tatprasiddhazca / na.pyaprasiddhiH satyajJAnAnandAbhedasyAbrahmaNyabhAvena brahmaNastadAsmatvena cAvyAptyAdyabhAvena tasya lakSaNatvAt / brahmaNo lakSaNAntarAbhAvAcca / jagatkAraNatvAdeH kalpitasya vaastvsvruuptvaanuppttH| na ca satyAdInAM dharmatvAbhAve lakSaNatvAnupapattiH asAdhAraNadharmasya'va lakSaNatvAditi vAcyam / evaM paribhASAyAM pramANAbhAvAt / yadviSayatvena jJAnasya vyAvartakatA tallakSaNam / tadviSayazca svarUpamapItyuktamiti svarUpamapi lakSaNam / anyathA prameyatvAdeH kevalAnvayino lakSaNAbhAvaprasaGgAta / tatra prameyatvatArUpadharmAntarasya prameyetarAvRttisvarUpasyAsaMbhavAt / na ca prameyatvameva svadharmatayA svasya lakSaNaM svavRttitvasya saMbandhAbhAvena nirastatvAt sAdhAraNatvAcca / evaM ghaTatvAderapi na dharmo lakSaNam tadvattyasAdhAraNadharmasyAsaMbhavAt / kiJca sarvatra dharmasyaiva lakSaNatve tttddhrmmaalaaprsnggH| tasmAta lakSaNe doSanirAsamupasaMharan pramANadoSanirAsaM prtijaaniite-shlokentsmaadi|t / paroktapakSe dApaM tAvannirasyati--tatrota / kiJca vidheyenAnvayapratIteH parvaM prAzaratyamAtrasyArthavAdapadaH pratIteH tatra sAdhyaM suprasiddhamityAha-prAzastyeti / na ca prArAstye'pi lakSyatAvacchedakavaiziSTya pratIyata iti vAcyam / tathApi tasya vAyvAdipadArthanirUpitasaMsargatvAbhAvAditi bhaavH| satyatvAderjAtitve upAdhitve vA brahmalakSaNatvAbhAvAdasiddhamityuktaM nirasthati-satyajJAnAnandAbhedasyeti / satyAdivAkyasya svarUpalakSaNaparatvAt na tvaduktacodyAvakAza ityarthaH / vastunaH svarUpalakSaNasyAvazyakatvAt anyasya ca tasyAbhAvAt satyAdyAtmasvarUpameva tallakSaNamityabhipretyAha-brahmaNa iti / asAdhAraNadharma eva lakSaNaM na misvarUpamiti parAbhimAnaM nirasyati na ca satyAdInAmiti / asAdhAraNadharmAtirekeNa lakSaNapadArtho durvaca ityAzakyAha--yadviSatyaveneti / svarUpamapi lakSappamiti / tathA ca svarUpaparavAkye lakSaNavAkyatvaM nAsimiti bhAvaH / asAdhAraNadharma eva lakSaNamiti niyame baadhkmaah-anytheti| asNbhv.diti| prameyetarasyAprasiddheriti bhAvaH / prameyatve svAtiriktalakSaNAbhAve'pi svayameva svavRttitayA svalakSaNamityAzakyAsaMbhavAtivyAptibhyAM dUSayati-na ca prameyAmiti / kiJca tava jAtimAtre lakSaNAsiddhirityAha-enamiti / ki ghaTatve ghaTatvatavAsAdhAraNadharma: uta gharavRttitve sati pRthivItvasAkSAdvyApyajAtitvAdi / sarvathApi ghaTadyanekapadArtha ghaTitatayA tasya ghaTatvAzritatvAsabhavAdityarthaH / kiJca dharmasyaiva lakSaNatve sa kimavagatamAtreNa dharmiNaM vyAvartayati Page #66 -------------------------------------------------------------------------- ________________ 67 caturthaH paricchevaH svarUpalakSaNaM sarvatra dhrmsyv| yAvatsvarUpAvasthAyidharmo vizeSalakSaNam / kAdAcitkadharmastaTasthalakSaNamiti vibhAga / ato nAsiddhiH / dharmasya svarU lakSaNatvanirAsaH yattu dharma eva svarUpalakSaNamiti viruddhamiti / tadasat / kriyAderapi ghaTAdidharmatvAt / na ca yAvaddharmyanuvartamAno dharma: ekatvAdau tadaprasiddhaH tasya drvymaatraasaadhaarnntvaacc| abhAvasyAbhAvatvAtiriktasvarUpAnaGgIkAre svarUpadvayAtmakasvarUpasaMbandhAbhAvenAbhAvatvasya dhrmtvaanupptteshc| evaM smvaayaaderpi| nApi kiM candralakSaNamiti asAdhAraNadharmapraznottaraM prakRSTaprakAza ityatra vyabhicAraH / candralakSaNamityatra lakSaNazabdasya candrasvarUpaparatve tadapi vAkyamakhaNDArtham / asAdhAraNadharmaparatve tu asAdhAraNatva viziSTadharmatvasya daNDyAditulyatvAnna vyabhicAraH bAdhanirasaH nApi bAdhaH-jJAnamAlinyanivattaye hi vicAraH kriyte| tanmAlinyaM ca utetaravyAvRttatrayA? nAdyaH prameyatayA jJAtasyApi tasya vyaavrtktvaapaataat| dvitIye tadvayAvartakaparijJAne tasya vyAvRttatvAvagamaH tadabhAve tayAvartakatvAyogAt / taH yAvartakasyApi anyasya tathAvagamApakSetyanavasthApAtAn na kasyApi vyAvRttisiddhirityabhipretyAhakiJceti / dharmaspaiva lakSaNatvamiti niyamAyogAt vyAvartakameva lakSaNamiti tabhedaM darzayannupasaMharati-tasmAditi / ubhayatra asAdhAraNadharmo dharmapadArthaH dharmasyaiva svarUpalakSaNatvAt tadvAkyamapi viziSTaviSayatvena vyAptamiti paroktamanUdya niraakrotiyttvityaadinaa| tadaprasaddheriti / dravyasvarUpatvAprasiddharityarthaH / yAvadravyabhAvyasAdhAraNadharma eva svarUpamityAzaGkyAha-tasyeti / kiJca paramate abhAve bhAvarUpasyAbhAvarUpasya vA'tiriktasyAbhAvatvasyAnabhyupagamAt tadAtmakasya tasya taddhamatvAyogAt tallakSaNatvaM na syAdityAha-abhAvasyeti / samavAyAdAvapi jAterupAghervA'sAdhAraNadharmasyAnirUpaNAt tadapi lakSaNahInaM syAdityAha-evamiti / vanalakSaNavAkye vyabhicAraH pUrvameva nirasta ityabhipretya paroktaM vyabhicArAntaraM nirasyati-nApIti / daNDyAditulyatvAditi / yathA devadatte daNDavaiziSTayavubhatsAyAM prayuktaM daNDI devadatta iti vAkyaM na tallakSaNavAkyaM evaM prakRSTaprakAzatve candrAsAdhAraNa dharmatvavaiziSTyavubhutsAyAM prayukta prakRSTaprakAza ityasyAsAdhAraNadharma ityetadupAdAya tasmin asAdhAraNa dharmatvavaiziSTayaparatvAnna lakSaNavAkyateti vuto vyabhicAra ityrthH| yadapyuktaM saprakArakajJAnoddezena zravaNAdividhAnAnupapattyA vedAntavAkye sAdhyAbhAvAdbAdha iti tannirAkaroti-nApIti / yadapyuktaM saprakArakajJAnoddezena zravaNA Page #67 -------------------------------------------------------------------------- ________________ 38 saTIkAdvaitadIpikAyAm sattAnavadhAraNAtmatvam / tatazca ajJAnasamAnaviSayaM sattAbadhAraNAtmakaM jJAnamavidyAMnivartayati na tu tasya saprakAratvamapi prayojakama, tena vinA'nupapattyabhAvAt / tasyApi sattAnizcayarUpasyaiva tnivrtktvaat| kiJca saprakArakatvaM nAma jJAne sAkAratvaM, tacca saviSayatvameva / taccAkhaNDaviSayajJAnasyApIti kuto bAdhaH __ nanu prakAro vizeSaNaM tadviziSTaviSayaM jJAnaM saprakArakamiti ceta, na, citraguriti jJAnasya niSprakArakatvaprasaMgAt / vyAvartaka prakAra iti cet tarhi tvadabhimata 'prameya' mityAdijJAmAnAM saprakAratvaM na syAt / vyAvRttibodhakajJAnaviSayatvarUpavyAvartakatvasya ghaTajhAne pratItezca / bastutaH dhyAvartakaviSayatvasya parAbhimatanivikalpake asmanmate brahmasA. prakAralakSaNAnA paroktAnAM nirAmaH naca bhAsapAnavaMziSTayapratiyogI prakAra tadviSa yakaM jJAnaM saprakArakamiti vAcyam / lAghavena saviSayatvasyeva saprakArazabdArthatvAt / kiJca bhAsamAnavaiziSTayapratiyogI prakAraH tadviSayatvaM jJAne saprakAratvaM cet jJAnasya svaviSayatvA. pattiH jJAnaviSayatvasyaiva bhAsamAnazabvArthatvAt / yadvavaiziSTacaM yatra viSayaH tajjJAnaM tatprakArakamiti cet na, bizeSyasyApi prakAratvaprasaGgAt / abhAvaviziSTa dividhAnAnupapattyA vedAntavAkye sAdhyAbhAvAt bAdha iti tannirAkarIti-nApIti / jJAnasvarUpoddezena na vicArAdividhiH tasya nirapekSazratipramANAyattatvAt kintu tsyaasNbhaavnaadipryuktsttaanvdhaarnnaatmtvnivRttye| tena tannivRttI pazcAdutpadyamAnamajJAnaviSayAkhaNDAtmani sattAvadhAraNamiti tata eva saMsAramUlAvidyAnivRttisaMbhavAt na tvaduktAnupapattirityarthaH / kiJca prakAro nAma kiM viSayamAnaM vA vizeSaNaM vA vyAvartako vA bhAsamAnavaiziSTyapratiyogi vA ? Aye na virodhaH / dvitIyAdikaM tvayuktamiti duussyti-kinycetyaadinaa| niSprakAratvaprasaMgAditi / tatra gavAM vizeSaNatvAdityarthaH / saprakAralA na syAditi / prmeytvaadiinaamvyaavrtktvaadityrthH| kiJca kiM vyAvartakatvena tadviSayaM jJAnaM saprakArakaM uta vastuto vyAvartakaviSayajJAnaM ? nAdyaH svasyaiva vyAvRttibagedhakatvena svasya svaviSayatvAyogAt taddhaTitavyAvartakatvagrahAnupapatterityAha-byAvRttIti / dvitIye doSamAhavastuta iti / kiM bhAsamAnaveziSTyapratiyogitvena tadviSayaM jJAnaM saprakArakaM uta vastutastadviSayaMjJAnaM ? nAdya ityAha-jJAnasyeti / dvitIyamutthApya nirasyati-yadvaiziSTayamityAdinA / vizeSyasyApIti / vastuto vaiziSTyasya saMbandhAparaparyAyasya ubhayarmikatvAt -ubhayapratiyogikatvAt ghaTatvAderapi vastutastatra pratiyogitvAkArApratibhAsAccetyarthaH / Page #68 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH jJAnasya niSprakAratvaprasaGgAcca / tatra svarUpAtiriktavaiziSTaghAbhAvAt / abhAvasya bhUtalAdezca anyonyApratiyogitvAt / svapratiyogitvAbhAvAcca / evaM prameyamiti jJAne vizvamAtrasya paramate prakAratvApAtAcca / ghaTatvAdivaiziSTayasyApi tatra prtiiteH| nanu tat prameyatvavaiziSTacaM na bhavatIti cet / kiM ttH| nanu sannikarSavidhayA yatpratIyate tadeva vaiziSTyaM vivakSitamiti cet / yadi vidhAzabdasya prakAratvamarthaH tahi AtmAzrayaH / na cApare'sya sannikarSe tadasti / pratyAsatti vinA yadvaiziSTayaM pratIyate tadvivakSitamiti cet / tahi pratyakSe ghaTatvAde prakAratvaM na syAt / indriyasannikarSAdeva tatsannikarSasya prtiiteH| prameyamitijJAne ghaTatvAdeH prakAratve tatsaMzayAdyabhAvaprasaGgAt / nanu tadaMze tat sattAnavadhAraNAtmakamiti cet / tahi ki prakAratvena / na ca svAdhikaraNe bhAsamAnarvaziSTayapratiyogI prakAra iti vaacym| paTazauklayamityAdijJAne paTAderaprakAratvApAtAditi bhaavH| kiJca bhUtalaM ghaTarahitamityAdau bhUtalaghaTAbhAvAtiriktavaiziSTayAbhAvAt svarUpadvayameva vaiziSTayaM vAcyam / tatra ghaTapratiyogikAbhAve bhUtalapratiyogitvasya' svapratiyogitvasya' cAbhAvena tadAtmakavaiziSTyapratiyogitvasyApyabhAvAt jJAnaM niSprakArakaM syAdityAha-abhAve ti / kiJca bhAsamAnapadena kiM bhAnaviSayatvamAtraM vaiziSTayasya vivakSitaM uta viziSya saMvandhavidhayA bhAsamAnatvaM pratyAsatti vinA bhAsamAnatvaM vA? nAdyaH atiprasaMgAdityAha-- evamiti / prameyamityatra prameyatvavaiziSTyamevollikhyate na ghaTatvAdivaziSTyAmityabhipretya zaGkate- nanviti / tathApi prameyatvapratyAsatyA tasyApi bhAnAt tvaduktalakSaNasyAtivyAptirityabhipretyAha-kiM tata iti / dvitIyamudbhAvayati nanu sannikarSati / kiM vidhAzabdena prakAra ucyate, anyo vA? na dvitIyaH, tasyAprasiddharityabhipretya Adye tasyeva nirUpyamANatvAt AtmAzraya' ityAhayadIti / ghaTatvAdiviziSTajJAne vaiziSTyasya sannikarSatvena bhAsamAnatvaM cAsiddhamityAha-na ceti / tRtIyamudbhAvya niraakroti-prtyaasttimityaadinaa| sannikarSAdeveti / ghaTe ghaTatvasamavAyasya tattAdAtmyasya vA saMyuktasamavAyarUpAt saMyogarUpAdvA sannikarSAta pratIteH anyathA tasya aindriyakajJAnaviSayatvAyogAdityarthaH prameyamitijJAne vizvasya prakAratvamiSTamiti vadantaM pratyAha-prameyamiti / kiM prakAratveneti / saprakArakajJAnasyApi sattAvadhAraNAtmatayaiva saMzayAdivirodhitve'khaNDAtmaviSayajJAnasyApi sattAvadhAraNAtmatvAt saMzayAdinivartakatvasaMbhavAt ki sprkaartvenetyrthH| kiM tarhi saprakAra Page #69 -------------------------------------------------------------------------- ________________ 40 saTokAdvaitadIpikAyAm prakAratvaniruktiH tasmAt saviSayatva saprakAratvaM sAkAratvamiti paryAyAH / pratipakSAnumAneSu madhye brahmatajjJAnapakSakaM dharmigrAhakapramAga dhitama / satyaM jJAnamanantamiti vAkyatAtparya gamyasyAnantasya saMsRSTatvAnupapatteH / anantatvaM hi abhAvApratiyogitvaM antazabdasya paricchedavAcino'bhAvaparyavatAnAt / na ca dhvaMsa evAnantaH / dhvaMsatvasyAbhAvatvaghaTitatvena viziSTasya rAkyatve gauravAt / nagarAntaH somAnsa ityAdi prayoge tadarthatvAsaMbhavAcca / saMsargAmAvanirAsaH astu tahi saMsargAbhAva iti cet n| saMsargAbhAvatyai syAbhAvAta / goravAcca / kathaM tahi anantamAkAzamiti prayogaH / na hyA zo'dvitIyo bhavatIti / na aakaashsyaanitytvaat| pracuravyavahArAnusAreNa lAghavAdabhAva evAnta iti ninnrnniiyte| amarAdizabdavat cirasthAyitAmAtreNaupacArikatvAcca / tatazca brahmAtiIyaM satyajJAnavAkyArtha iti saMsargasAdhana ,ma ne bAdhaH / / . ataeva dvitiiyaadikmpysaadh| evaM vedazca sarvairahameva vedya ityAdismRti. bAdhitaM prakRSTaprakAzAdivAkyatAtparyagocare vyabhicArazca . tasyAsaMsargatvAt / zabdAlambanamiti vIkSAyAmAha- gaditi / brahmatajjJAnapakSakamiti / satyAdivAkyatAtparyagocarapakSakAnumAnaM vedAntajanyaprabhApakSakamanumAnaM cetyarthaH / .... anantasyApi saMsRSTatvamaviruddhamiti zaGkAyAmAha-anantatvaM hati / abhAvaparyavasAnAditi / tathA ca anyonyAbhAvasyApi niSedhena bhedAbhAvAnna tadapekSaHsaMsarga iti bhaavH| abhAvatvaghaTilatvene te / abhAvatve mati utpattimattvaM hi dhvasatvaM tasyAnantapadazakyatve gauravAt abhAvatvameva tacchakyamityarthaH / pratiyogini sati anyatra tadabhAvamAtreNAntapadaprayogAdapi na dhvaMsastadartha ityAha-nagareti / tarhi anyonyAbhAvAtiriktAbhAva eva tadartha iti zaGkate--: stvi ta / anekArthatvaprasaGgena dUSayati-na sasargeti / anyonyAbhAvAtiriktAbhAvatvAdinA'nugamAt ekArthatvamiti zaGkAyAmAha-gau vAcceti / prAmANikaM gauravaM na doSAyeti zaGkate-katha tahIti / AkAzasyotpattivinAzavattvena tatrAnantapadasya kathamapi mukhyatvAyogAt tatra tasyaupacArikatvameva / tatazca lAghavAnugRhItapracuraprayogAdabhAva evAnantapadArtha ityAha-nAkAzamyetyAdinA / phazcitamAha-tatazceti / ... zrativiruddhatvAdeva satyAdivAkyapakSakAnumAnamapi na sAdhakamityAha-ataeveti / tatra sAdhyabhedenAnumAnabhedAdAdigrahaNam-zrutibAdhitamiti / ahameva vedya ityevakAreNAtmAtiriktasya shrtitaatprygmytvnissedhaadityrthH| pramANavAkyatAtparyagocaratvAditihetoranaikAntikatAmapyAha-prakRSTati / dvitIyahetorapi prakRSTAdivAkya Page #70 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH pramApakSakAnumAne prathamaM siddhasAdhanam; jJAne viSayasyaiva prakAratvAt / pAribhASikaprakAratvasya nirsttvaat|apryojktvN ca sarveSAM hetUnAm / nApi tanmAtrapraznottaratvAditi hetoH satyAdivAkyeSvasiddhiH praznopalambhAbhAve'pi anyatreva prakRte'pi tasya kalpyatvAt / uttaraM cAnantavastuparamiti prazno'pi tathaiva klpyitumucitH| tvaMpadArthaviSayavAkyapakSakaM cedamanumAnama / tatra katama iti zratiH na jAtyabhiprAyA tasyAstasminnekasmin nyAyopabRMhitazrutyaiva nirastatvAt / kintu dehAvibhyo nirdhaarksvruuppraa| na ca sarvasyApyuttarasya praznaminiSThanirdhAritakaprakArakatvAt viruddho hetuH| uttaraM praznatAtparyaviSayaviSayakamiti hi niymH| anyathA tatobhinna viSayatvena saMzayAnapAyAt / praznaviSayo dharmI ceta sa evottrprkaarH| dharmazret sa eveti na sarvatrApi dharma eva prakAra iti niyamaH / mimAtraprazne dharmavaiziSTyatAtparyAntarasya vaiyayaMprasaMgAcca / tena binApi saMzayAdinivRttisaMbhavA. dityuktm| ___ yattattarasya praznAdadhikaviSayatvAbhAve uttarameva na syAditi tadapyanena nirastam / brahmasvarUpaM kimiti jijJAsAyAM satyAdivAkyena satyatvAdisAdhAraNa eva vyabhicAra iti draSTavyam / vedAntajanyapramA saprakAretyatra doSAntaramAha-prameti / evaM lakSaNavAkyatvahetau paroktadoSAnirasyAnyatrApi tAnirAkaroti-nApIti / anyatreveti / bhRguvallyAM adhIhi bhagavo brahmeti praznadarzanAt brahmavallyAmapi tasya' guNopasaMhAranyAyenAnvayAdityarthaH / yaduktaM kalpyasya uttarAnusAreNa dharmaviSayatvamiti tatrAha-uttaraM ceti / tvaMpadArthe katama Atmeti praznadarzanAt yo'yaM vijJAnamaya ityAditaduttaravAkye khaNDArthatvaM sAdhyate tatra nAsiddhizaGkApItyAha-svapadArtheti / tahi vA bahUnAmiti sUtrAt jAtiviSayatvaM prshnsyetyaashngkyaah-ttreti| ato'nyadAtam, sa eSa netinetyAtmA, asaMgo hyayaM puruSaH, mAyayA hyanyadiva, na hyasti dvaitasiddhiH, ekamevAdvitIyaM, ityAdizrutizataiH dRzyatvAdinyAyopetaiH Atmani vAstavajAtyAdisaMbandhaniSedhAt na parAbhimatajAtisaMbandhapareyaM shrutiH| kintu ahamiti vyavahAraviSayatayA sajAtIyebhyo dehAdibhyo vivicyA tvaMpadArthasyAsAdhAraNarUpeNa nirdhAraNaparetyarthaH / ___atra paroktamapi virodhaM nirasyati na ca sarvasyetyAdinA / dharmimAtrapraznottarasya dharmavaiziSTyaparatvakalpane prayojanAbhAvAt gauravaM cetyAha-dhargimAtreti / viziSTajJAnaM vinA saMzayanivRttyayogAt na vaiyarthyamityata Aha -tene te / AptopadezajanyarmisvarUpasattAvadhArANAdeva saMzayAdenivRttisaMbhavAdityarthaH--anena nirastamiti / praznaviSayanirdhArakamevotaramiti nirUpaNenetyarthaH / kiJca satyAdivAkyasya dharmaparatve kovidArottaravat uttarAbhAsatvaM syAdityAha-brahmasvarUpamiti / brahmasvarUpaM na jijJAsyaM tasyAnumAnAdi Page #71 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAma dharmakIrtane tadanivRtteranuttaratvaprasaMgAcca / na hi brahmaNi sattAdimiNi jijJAsA bhavati / tasyAgamaM vinApi nizcetuM zakyatvAt / haitukairapi vaizeSikAdibhiH tasmiMstasya vinizcitatvAta / brahmaNo nirdharmasadAdirUpaM tvAgamena vinA kenaci. 'nizcetu na zakyam / ata eva brahmaNaHsadAdyAtmatvavipratipattinirAsAya sattAdi vaiziSTayaM pratipAdyata iti nirastam / sattAdivaiziSTayaM vinA brahmaNaH sadAdyAtmatvasya pratIteH / viziSTatAtparyakalpane gauravAcca / "Atmana AkAza' ityAdivAkyenApi AnantyopapipAdaviSayA prapaJcopAdAnasvaM yodhyte| natu tatsvarUpaprati. pipAdayiSayA "udaramantaraM kurute atha tasya bhayaM bhavati" iti bhedadarzanasya tatprakaraNe niSiddhatvAt / 'yato vAco nivartanta iti vAkyena niSprapaJcAnandasAkSAtkArAt bhayanivRttezvoktatvAn / tata uttaraM kevalaparameva / pattu adhyayana karotItyAzivAkye vyabhicAra iti; na, tatrApi kiMzabdAbhipretAdhyayanaprAtipadikArthasyaiva pratipAdyamAnatvAt / sa ca prAtipadikArtho'dhyayana. svAdisaMsRSTa ityanyadetat / aNDArthe'numAnaM ___ tasmAt satyAvivAkyaM padopasthApitapadArthasaMsargAgocarapramitijanaka padopasthApitapadArthasaMsargAgocaratAtparyam ekaprAtipadikArthamAtraparaM vA lakSaNa naivAvagamAt / kintu tasya satyatvajJAnaguNakatvAdidharmavattvaM cetyAzakya tatsvarUpavizeSasya tato nizcayAnnaivamityAha-brahmaNa iti / . brahmaNi satyatvAdivaiziSTyasyA'nyato'vagame'pi tasya' akhaNDatvavipratipattinirAkaraNena satyAdivAkyamarthavadityAzakyAha-ataeveti / bhedagrAhimAnavirodhena akhaNDabrahmaNi anyataH pratipattyayogAt satyAdivAkyAdeva ttprtiitirvaacyaa| sA kathaM tata evaeva bAdhyetyarthaH / viziSTe tAtparyAyogAdapi maivamityAha-viziSTeti / jagadupAdAnatvAderapi zrutigamyatvAt kathamakhaNDe vedAntatAtparyamityAzakya tasyA api nimittopAdAnakAryakAraNavAstavabhedanirAsaparatvAnna virodha ityAha-Atmana iti / kimatra vinigamakamityata Aha-udaramiti / yato vAca ityatra AnandaM brahmaNo vidvAn ityadvaitabrahmasAkSAtkArAdanarthanivRttirUpaphalazravaNAdapyadvaita eva tAtparyamityAha-yata iti / paroktavyabhicArAntaramanuvadati -yattviti / kiMkarotIti kriyamANasvarUpasyaiva jijJAsitatvAt uttaramapi tanmAtranirdhArakamityAha-na tatrApIti / tathApyadhyayanatvaviziSTAdhyayanaparatvAt sakhaNDArthatvamityAzakya tasyavAdhyayanaprAtipadikArthatvenoktasAdhyavattvAt na vyabhicAra ityAha-sa ceti / / paroktadoSANAmAbhAsatvAt akhaNDArthatvAnumAnamanavadyamityAha-tasmAditi / Page #72 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH vaakytvaat| prAtipadikArthamAtra praznottaratvAdvA laukikalakSaNavAkyavata / na cAsiddhayAdirityuktam / na cAprayojakatvam anyathA svarUpajijJAsAyA anivRtteH / anirNIte hi brahmapadArthe tatsaMsargasya vAkyena pramApayitumazakyatvAcca alaukikabrahmanirNayazca satyAdivAkyAdeveti tat tAvanmAtraniSThaM padArthapratipAdyasaMsargapratipAdanasya viramya vyApAraprasaMgenAyogAt / nanu vRddhizAlI brahmapadArtha iti vyAkaraNAdibhinirNItatvAt saMsarganiSThaM vAkyamiticet / na sAmAnyato'vagatabrahmatattvasyaiva vizeSanirdhAraNaM vinA'paryavasA t| paryavasannapadArthAbhidhAnAnAmeva padAnAM saMsargabodhakatvAta bRhattvasya loke bahuprakArasya darzanAt / tathA ca vyAkaraNAvibhiravagatabrahmasattvasyaivAsati saGkocakapramANe niravadhikatvasyaiva yuktatvena sarvAtmatAyogyameva taditi satyajJAnAdivAkyaH satyajJAnAnantAnandAtmanA pratipAdyate teSAM bheve brahmaNaH sarvAtmatvAyogAta / teSAM ca zrutinyAyasiddhatayA satyatvAt / viziSTaviSayapraznottaravAkye vyabhicAravAraNAya prAtipadikArthamAtretyuktam / satyAdivAkyasya saMsargaparatve bAdhakAbhAvAdaprayojakatvamityAzaGkyAhana ceti / kiM brahmapadArthe nirNIte tatsaMsargaH satyAdivAkyAdbodhyate utAnirNIte ? nAntyaH, padArthanirNayasya vAkyArthabodhahetutayA tena vinA tadayogAdityAha-anirNIte hIti / Adhe'pi kiM mAnAntarAt brahma nirNItaM uta satyAdivAkyAdeva ? nAdyaH, tasya tadagocaratvAt / dvitIye brahmasvarUpaparatvasyAvazyakatvAt / tatpratipAdya punApArAntareNAsyaivArthAntarapratipAdakatvAyogAt svarUpamAtraniSThatvaM satyAdivAkyasyAnicchatApyabhyupeyamityAha-alaukiketi / anyata eva brahmapadArthanirNayasaMbhavAt satyAdivAkyaM saMsargamAtraparamiti zaGkate-nanviti / vyAkaraNAdinA brahmatvamAtraM brahmapadArtha iti sidhyati naitAvatA tatpratItiH pryvsnnaa| loke brahmasvasya bahuvidhasyopalambhAt tadvizeSAkAGkSaNAt / ataH satyAdivAkyAdeva tadarthanirdhAraNamityAha-na sAmAnyata iti / mAstu vizeSaparyavasAnamityAzaGkAyAmAha-paryavasanneti / anvayapratiyogitAvacchedakaviziSTArthopalambhe hi padAnAmanvayabodhakatvaM, tatazca brahmaNo'pi jIvAdivyAvRttarUpeNa brahmapadAdanupasthitau ca tatsaMsargabodhakatvamityarthaH / athavA sAmAnyAbhidhAnasya vyaktipratipatti vinA paryavasAnAbhAvAt vyaktezca zakyasaMbandhitayA mAnAntareNAvagatAyA evAparyavasAnena lAbhAt tadanvayo vaakyaadvgmyte| alaukikabrahmaNastu brahmapadArthabahattvasAmAnyAparyavasAnenAlAbhAt na tadanvayastadvAkyAdavagatuM shkyH| tatazca vyAkaraNAdipratipannasAmAnyApekSitaMvizeSasvarUpaparameva styaadivaakymityrthH| jJAnatvAdivanmithyAtve'pi brahmaNaH sarvAtmatvasaMbhavAnna tadabhedaH zratyA pratipAdanIya Page #73 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm satyAdivAkyavaiyarthyazaMka |niraas yattu yatovetyupakramya 'tadana' "brahmavedaM vizvamidaM variSThaM" iti sAmAnAdhikaraNyAt brahmanirNaya iti kiM satyAdivAkyena padArthapareNeti / tnn| vAkyAntarasya hi brahmamAtraparatvenAkhaNDArthatve satyAdivAkye tat kiM na syAt / na hi kalpitajagatkAraNatvamapi tadvAkyArthoM bhavati / na vA jaDasya sarvasya brahmAbhedaH tena satyAdyAtmakatvAsiddhezca / etena kSityAdikAraNatayA nirNIte cetane miNi brahmazabdazaktinirNayAt satyAdivAkyaM saMsarga bodhayiSyatIti nirastam / aupaniSadasya mAnAtarAgocaratvAt / anumAnAttadasiddharuktatvAt / tasmAt satyAdivAkyaM brahmaniSTham evamasthalAdivAkyamapi / yo'yaM vijJAnamaya ityAdivAkyamapi 'katama Atmeti jijJAsitapratyagAtmamAtraniSThaM, caitanyAtirikte kalpite'puruSArthe tatra zratitAtparyAyogAt / svarUpAtiriktasya brahmaNAM saMbandhAbhAvena tadvaMziSTayasya pramANazrutipratipAdyatvAyogAcca / brahmaNo nirguNatvazrutivirodhAcca / brahmavidApnoti paramityatra brahmaNa eva jJAnasya muktihetutvAvagamAta AnandaM brahmaNo vidvAniti brahmAnandajJAnasyaiva bhayanivartakatvazravaNAcca / na ca tatra brahmAtirikta evAnando veditavyatvena nirdizyate / AnandAddhayeva ityata Aha-teSAmiti / sarvAtmakaM jagatkAraNaM brahmapadArtha iti vAkyAntareNa vaiziSTayAvagamAt satyAdivAkyaM saMsargaparamiti codyamanadya nirasyati-yatyitvAdinA : kiM 'yato ve'tyAdinA brahmamAtraM tAtparyato'vagataM jagatkAraNatvAdiviziSTaM vA ? Aye lakSaNavAkyatvAvizeSAt satyAdivAkyamapi tanmAtraparamityAha-vAkyAntarasyeti / dvitIyaM nirasyati-na vAjaDasyeti / tathA ca yadrajataM sA zuktiritivat dRzyamAtropamardanena tadadhiSThAnAtmaivedaM sarvamiti vAkyArtha iti bhaavH| jJAnAnandAdibhedabhramanivatakajJAnaviSayasya satyAdivAkyagamyasvarUpavizeSasya' vAkyAntarAdasiddhezca tasya nAnyaparatetyAha-teneti / brahmapadArthasyAnumAnenaiva nirNayAt satyAdivAkyamanyaparamiti tArkikacodyaM nirasyati etenetyAdinA / niSedhamukhena tatpadArthaparavAkye'pyuktanyAyamatiditi evamiti / tvaMpadArthazodhakavAkyamapyakhaNDArthamevetyupapAdayati-yo'yamityAdinA / brahmaNaH satyatvAdivaiziSTayapratipAdane'pi sadAdyAtmatvasiddheH kimakhaNDArthatvenetyAzaGkyAha-svarUpAtiriktasyeti / jAtiguNAdeH brahmaNi saMyogatAdAtmyasamavAyAnyatamasya vAstavasyAsaMbhavAt anirvacanIyasya ca zrutitAtparyagocaratbAyogAt sarvAtmatvayogyabrahmapadArthapratipattau itarAnvayayogyatAbhAvAcca na tatparatetyarthaH / brahmAtiriktasyAyuruSArthatvaM prapaJcayati-brahmaviditi / brahmAnandajJAnasyeti / brhmaaNtmkaanndjnyaansyetyrthH| brahmaNa Anandamiti bhedanirdezAt na tayorabheda ityAzakyAha-na ceti / na ca Page #74 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH khalvimAni bhUtAni jAyante ityAnandasyaiva brahmAtmatAnirdezAt / "udaramantaramityA"dizrutyA bheddrshnsyaatrthhetRtvprtiiteshc| na ca tamevaM vidvAnamata iha bhavati iti viziSTa brahmajJAnasya muktihetutvaM zrutamiti vAcyam / tatra hi sarvAtmakatvaM pUrvatra pratipAditaM evaMzabda Aha / na ca sarvAtmatvaM sati kiJcibhede'pi snggcchte| ataH kalpitasarvAdhiSThAnaM AnandaM vidvAnamRto bhavati na tu bhinnamAtmanamiti darzayantI zrutiH kevalAtmajJAnasyaiva muktisAdhanatvaM viSayIkaroti / 'ekadhavAnudraSTavyamiti brahmadarzanasyakAkAratvazravaNAcca / emadhaivAnudraSTavyamityasya tAtparyam atra hi prakArArthaH pratyayaH / prakArazca jJAna AkAraH / sa ca viSaya evetyuktam / tathA ca brahmadarzanasyAkhaNDaviSayatva evaMkAkAratva, viziSTaviSayatve tu anekaprakAratvaprasaGgAt / parAbhimatezvare tadabhimataprakArasyApi bAhulyenaM kadhevetyayogAta / na caivamapyekatvaviziSTasyaiva prakAratvAta akhaNDArthatvakSatiH ekazabdasya saGkhyopasarjanakavastuparatvAt / upasarjanasaGkhyAyAH tadvAkyazeSaNa bAdhitatvAt ekA saMkhyetivat ekazabdIpapattezca / ata eva dhApratyayArthaprakAravaiziSTayasya tattvAdakhaNDArthatvakSatiriti bhedanirdezavirodhAdeva 'AnandAddhayevetyAnandaguNakAdi kalpyata iti vAcyam / brahmaNa Anandaminnatve heyatvaprasaGgAt tayoH sambandhAnirUpaNAt cidrUpabrahmabhinnasya dRzyatayA mithyaatvaanyc| vAstavaguNaguNibhAvAnupapatteH bhedanirdeza eva rAhoH zira itivat vyAkhyeya iti bhAvaH / tatprakaraNe bhedasya ninditatvAdapi tannirdeza aupacArika ityAhaudaramiti / sarvAtmakatvaM pUrvatreti / puruSa evedaM sarvamiti puruSajaDabhedaniSedhAt / 'sarvANi rUpANi vicitya dhIraH nAmAni kRtvA'bhivadan yadAste' iti sajAtIyacetanenAbhedAbhidhAnAcca sarvAtmatvamevApUrvaM pUrvatra pratipAditamiti tattadeva evamitiparAmRzyata ityrthH| Atmaiva jJeyo mokSAya nAnya iti zrutisAmAnyaM darzayati-ekadhaivAnudraSTavyamityAdinA / ekAkAratvazravaNAcceti / avadhAraNena nAnAkAratvaniSedhAcceti draSTavyam / prakArArthe dhApratyayavidhAnAt / vaiziSTayapratiyogina eva prakAratvAt kathamakhaNDaviSayatvasiddhirityAzakya prakAraH pratyayArtha ityetadaGgIkRtyAnyannirasyati-aba hIti / dharmasyaiva prakAratvepi paramate iyaM zrutirasamaJjasA syAt brahmaNo'nantadharmAbhyupagabhAt avadhAraNAyogAdityAhaparAbhimateti / prakRtyA ekatvasaMkhyAbhidhAnAt tadvaiziSTayamAvazyakamamityata Aha-na caivamiti / tadvAkyazeSeNeti / 'neha nAnAsti kiJcane' tyadhastanavAkyenetyarthaH / arbhadaparo vAdhyamekazabda ityAha-eketi / tathApi prakRtyarthe pratyayArthavaiziSTayamabhyupeyamityata Ahaata eveti / avadhAraNasya anyA vAco vimuJcatha ityasya caitanyAtmamAtrAnabhihitaviSaya Page #75 -------------------------------------------------------------------------- ________________ saTokAvatadIpikAyAm nirstm| vAkyazeSAdivirodhAta / "yasmin dyoH prathivI cAntarikSamotaM manaH saha prANazca sarvaiH / tamevaikaM jAnatha AtmAnaM anyA vAco vimuJcatheti yacchabdanidiSTAtmaiva jJAtavyaH nAnya iti vishessprtipaadnaacc| zubhvAdiprapaJcasyAdheyasya yacchabdArthatvAbhAvAt / nahi yasminnAsane devadattaA te tadAnayeti vAkyaM devadattasyApyAnayanaM pratipAdayati / AdheyasyApi jJeyatve eva ekamiti padadvayAyogAt / anyA vAcI vimuJcatheti vAkyasya nirviSayatvaprasaGgAcca / na caMdvAkyAnupAttAnAM tadviSayatvaM, satyatvAderavijJeyatvaprasaGgAt / nacAnyasya svAtantryeNa jJAnaM niSidhyate na svarUpeNeti vAcyam / svAtantryavAcakapadAbhAvAt, tava mate nityasya kAlAdeH kathamapi praadhiintvaanupptteH| tadvA etadbrahmAdvayaM bRhattvAdityadvitIyatvayogyasya bRhata eva brahmazabdArthatvAbhidhAnAt |tthaa anyatrApi ''atha kasmAducyate paraM brahmeti yasmAt vRhati bRhma tIti sarvAtmatvayogyaM brahmazabdo 'thaM darzayati / brahmazabdasya lakSyamapi sarvAtmatvayogyakebalacaitanyameva / tasmAdadvayaevAyamAtmA sanmAtro nityaH zuddha ityAdizrutirapi kevalaM vAkyArtha darzayati / nApi prtikuultrkpraahtiH| tatra na tAvat yadvAkyaM tat saMsargaparamiti niyamo baadhkH| aprayojakatayA niyamAbhAvAt prakRSTaprakAzAdivAkye vyabhicArAcca / na ca padArthasya vAkyArthatvAnupapattiH vAkyArthabrahmaNaH.padazakyatvAbhAvAta padalakSyasya ca gokarmakAnayanasya vAkyArthatvAt / padavidhayA padalakSyasyApi vAkyatAtparyaviSayatve bAdhakAbhAvAcca / padAntaravaiyar2yA cAvAnantaraM prihrissyte| tvAnna vaiyarthyamityAzaGkyAha-na caitadvAkyeti / bRhati vardhate bRhayati vardhayati pariNAmayatItyarthaH / tatazca saMkocakAbhAvAt niravagrahavRddhiH sarvAtmatvayogyataiveti brahmaNaH sarvAtmakatayA'khaNDatvasiddhirityAhe sarvAtmatvayogyamiti / siddhAnte brahmapadasya lAkSaNikatvAT tasya kathaM nirvacanAdarthasiddhirityata Aha- -brahmazabdasyeti / nirvacanaprAptavRddhikartRtvAdiparityajya pUrNacinmAtrameva tena lakSyata ityrthH| evamakhaNDArthatvAnumAne vipakSe bAdhakaM pradarzya svapakSe bAdhakaM nirAkaroti-nApoti / brahmapadArthasyaitaddhaTitavAkyArthatve padAntaravaiyApAtAt tasya vAkyArthatvAnupapattireva bAdhiketyAzaGkyAha-na ca padArthasyeti / kiM padArthapadena zakyaM vivakSitaM uta lakSyam ? Aye prakRte nAnupapattirityAha-vAkyArtheti / dvitIye'pi kiM padalakSyamAtrasya na vAkyArthatA, uta padavidhayA tallakSyasya ? nAdyaH sarvatra vAkyArthasya padalakSyatvopapAdanAdityAhapadalakSyasyeti / dvitIyaM nirasyati-padavidhayeti / padAntaravaiyarthyameva bAdhakamityuktamityAzaGkyAha-- padAntare ta / anekapadAnA mekapadArthaparyavasAne vAkyalakSaNAyogAt tattvAnupapattiriti codayati-atheti / AkAGkSAdisvarUpaM darzayan prakRte tadabhAvAt vAkyalakSaNAbhAvamAha-tathAhIti / abhidhAnasya kimidaM paryavasAnamiti vIkSAyAmAhayeneti / yena vinA yasya padasya svArthAnvayAnanubhAvakatvaM ityatra tAtparyaviSayAnvayAnanubhAvakatvamityapi vAcyam anyathA zuklA~ gAmAnametyAdau zuklapadaM vinetarapadasya Page #76 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH akhaNDArthatve zAbdabodhakAraNAnAMAkAzAdInAmanupapattizaGkA arthakArthatve AkAGkSAdyabhAvAt vAkyatvAnupapattiH / tthaahi--abhidhaanaapryvsaanmaakaangkssaa| yenavinA yasya padasya svArthAnvayAnanubhAvakatvaM tadaparyavasAnam / anvayabAdhAbhAvo yogytaa| anvyprtiyogyupsthitiraasttiH| abheda. vAkyArthe ca anvayAbhAvAdAkAGkSAdyabhAvaH iti / akhaNDAGgiIkArepi AkAGkSAdya papattirUipaNam maivam / tAtparyagovarasyaivAtrAnvayapadena vivakSitatvAt / Asattizca padAthoMpasthitiH / na caivamapi satyapadalakSyatAvanmAtratvAdvAkyArthasya padAntaraM vinA'nanubhAvakatvaM nAstIti vAcyam / padatvena smRtihetoH padAntareNa vinA'nubhavAjanakatvAt / tadAhuH padamabhyadhikAbhAvAt smArakAnna viziSyate / iti / vinigamakAbhAvAcca / jJAnAdipadasamabhivyAhAraM vinA satyAdipadAnAmarthavizeSa lakSaNAbhAvAna vaakyaarthlaabho'pi| na ca padArtha vAkyasya tAtparya nAstIti vAcyam / yato na padArthAtiriktatvaM tAtparyagocaratve prayojakaM vAyoH kSepiSThatvena, viSasya bhakSaNena saMsarge tadabhAvAt / tatkasya hetoH ? prayojanavata eva pramANazabdatAtparya svArthAnvayAnanubhAvakatvAbhAvAt zuklapade'nAkAGkSAprasaMgAt / tatazca lAghavAt yasya padasya' yena vinA tAtparyagocarAnanubhAvakatvaM ityevAkAGkSAlakSaNaM tathA tAtparyagocarArthAbAdha eva yogyatA / tathA vAkyArthapratipattyupAyapadAthoMpasthitirAsattirityakhaNDaparANAmapyAkAGkSAdimattvAt na vAkyatvavirodha ityabhipretyAha-maivamiti / satyAdipadasya padAntareNa vinA tAtparyArthagocarAnanubhAvakatvarUpAGkSA nAstyeva / tatra ekaikapadalakSyavyatiriktasya tAtparyaviSayasyAbhAvAt tallakSyasya padAntaraM vinA tenaivAnubhavasaMbhavAt ityAzakya padamAtrasya smArakatvAt padAntaraM vinA'nanubhAvakatvAt maivamityAha-na caivamityAdinA / tahi satyaM brahmetyetAvataivAnubhavopapattau kimitareNetyata Aha-vinigamaketi / nanu AkAGkSAlakSaNe'nanubhAvakatvaM ajJApakatvameva tatazcaikasyaiva padasya lakSaNayA tAtparyaviSayA'thasmArakatvAt nAkAGkSatyAzakyAha-jJAnAdIti / ekaikapadaprayoge lakSaNavAnupapannA / anupapattipratisandhAnAbhAvAt jJAnAdipadasamabhivyAhAraM vinA vAkyArthabrahmasvarUpavizeSAnavagamena tasya mukhyArtha saMbandhApratItezca / nApyekaikapadalakSyAvagamAt jJAnAdyabhedasaMzayAdinivRttiH tatra tasya sattAnavadhAraNAtmakatvAt / na cAnantapadAdeva jJAnAdyAtmatvasiddheH netarApekSeti vAcyam / jJAnAdemithyAtve'pi brahmAnantyopapatteH / ato naikaikapadAt vAkyArthabrahmasiddhirityarthaH / nanu padArthasya vAkyatAtparyagocaratvamevAnupapannam yena tatpratipAdane nAnyApekSAsyAt iti netyAha-na ceti / kiM padArthAtiriktatvasya tAtparyaviSayatvaprayojakatvAt padArthe tAtparyAbhAvaH kiM vA padArthatvasya tadabhAvaprayojakatvAt ? nAdya ityAha-yata Page #77 -------------------------------------------------------------------------- ________________ 48 saTIkAdvaitadIpikAyAm gocaratvAta / evaM padArthatvamapi vAkyatAtparyAbhAve na prayojakaM, vAkyajanyapadArthajJAnena paramapuruSArthalAbhe vAkyArtha iva tasminnapyupakramAditAtparyasyAvazyaM vaktavyasvAt / asti cAtra satyAdivAkyArthajJAnAt satyAdyAtmasvarUpAjJAnanivRttiH / tena vinA jnyaanaanndaadibhedbhrmaanivRttH| etena anu pattipratisandhAnArtha padAntarasamabhivyAhAra ityetat saha zrutapadAnAM bodhakatvavyutpattiviruddhamiti nirstm| ghoSAdipadasyevAnupapattipratisandhAnadvArA bodhakatvAta / ata evAkhaNDavAkyArthe na padAntaravaiyarthyam / satyAdipadaM vinaa'bhipretbrhmsvruupaasiddhH| vAcyaikadezasyaiva caitanyAdeH ghaTo'nitya ityatraghaTasyeva lakSyasvAt brahmaNaH gaGgApadalakSyatIrasyAgaGgAtvavat nAprakAzAdyAtmatvam / satyAdipadAnAM nivizeSaparata etena jJAnAdipadaiH satyapadavAcyameva bodhyate anyadvA ? Aye tadvayaya'm dvitIye savizeSatA ityarvAcInavacanaM nirastam / yastvakhaNDavAkyArthasya svaprakAza-. tvAta vedAntavAkyaM vyarthamityarvAcInapralApa:sa svprkaashepyvidyaasbhrthnenaaskRnnirstH| vicArAt prAk vAkyIyaM pramANajJAnaM satyajJAnAnandAdvitIyabrahmAbhinnajIvasvarUpagocaramapi sattAnizcayarUpaM na bhavatIti na vicArAdivayarthyam / iti / tAtparyagocaratvaprayojakaM darzayan dvitIyamapi nirAkaroti-prayojanavata ityAdinA / prayojanamapi saMsargatAjJAnAdeva bhavati na padArthajJAnAdityata Aha-asti ceti / padArthajJAnAdhInaprayojanasya padamAtrAdeva saMbhavAt vAkyaM vyarthamityAzajhyAha-tena vineti / padAntareNa vinA lakSaNaiva nAvatarati / tasyAM pravRttAyAmapi ekaikasmAt padAt satyatvAdiviziSTavAcakAt tattadvizeSyamAtrameva jJAyate / tAvatA ca tadabhedAjJAnasaMzayAdyanivRtteH tannivartakajJAnaM vaakyksaadhymityrthH| padAntaraM vinA lakSaNA nAvataratItyatra paroktacodyamanadya nirasyati eteneti / evaM satyAdipadAnAM parasparAkAGkSopapAdanAt anyataravaiyaryazaGkA dUranirastetyAha-ata eveti / ___ brahmaNo jJAnAdipadalakSyatve ajJAnAdyAtmatvApAta ityetat bhAgatyAgalakSaNAbhyupagamAdeva nirastamityAha-vAcyaikadezasyeti / lakSyakyasya vAkyArthatvokteH navInapralApo'pi nirasta ityAha-eteneti / jJAnAdipadalakSyakyasyApi svaprakAzatvAt tatra vAkyamasadamityetat prAgeva nirastamityAha-yastviti / vAkyotthAkhaNDaviSayakajJAnasya puruSArthahetutve tasya vicArAtprAgevotpattaH vicArAdiveyarthyamityata aah-vicaaraaditi| vAkyArthe uddezyavidheyabhAvaniyamAt ekapadArthamAtre tadasaMbhavAt kathaM tasya vAkyArthatvamiti codyamanUdya prasiddhayaprasiddhimAtrApekSatvAduddezyatvAdeH tayozca kalpitabhedenApyupapatteH na virodha iti pariharati-yattvityAdinA / lakSye lakSaNAnupapattireva bAdhiketyA Page #78 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH a ,NDAthatve vastvasiddhiH (pU0) yattu vAkyArthasyakatve uddezyavidheyabhAvAbhAvata brahmasvarUpAsiddhiriti / tanna / yacchidraM tat khaM ityAdivat bhedabhramadazAyAM yat satjJAnamAnandazca tadbrahmeti tadbhAvasya sattvAt / tAvataiva brahmasvarUpavubhatsAzAnteH saMbhavAt / na ca sarvapadejvekasmin vAkye brahmalakSaNAnupapatiH lAkSaNikapadasyAntra anva gbodhajanakatvavat prakRtepyabhedabodhakatvopapateH / na cAnyatra sarvapadalakSaNA'dRSTeti sA duSTA / ekapada. lakSaNAyA apyanyatrAdarzanAta gaGgAyAM ghoSa itytraabhaavprsnggaat| anupapattizca tulyaa| viSaMbhuGkSavetyatra dRSTatvAcca / yatsvarvAcInaH prakRtAt zatrugahabhojanAt viSabhakSaNasyeSTasAdhanatvoktyA taddhojanasyAniSTasAdhanatA''kSipyate / na tu vAkyenAkartavyatA lkssyte| yadvA tatra viSazabdena dviSavadannaM lakSyate vidhipratyayena ca niSaMdho lakSyate bhujidhAturmukhya eveti na sarvapadalakSaNA / athavA ayamidAnI mahayaM kruddhaH Aptatve sati pramANaviruddha kartabyatAbhidhAyitvAt / krodhazcAtra sannihitabhojanAdeva mannihitahetutyAge. nAdRSTakalpanAyogAt / atI na mayedaM kAryanityanumitirevAtra mAnamiti / viSaMbhuGgazcetyAdiSu sarvapavala kSaNAkhaNDanasya dUSaNam tadasat / tatra na tAvat AkSepAt bhojananivRttisiddhiH Aptoktatvena zakya' lakSakasyApyanubhAvakatvopapAdanAt maivamityAha-na ca sarvetyAdinA / sarvapadalakSaNAyAH anyatrAdRSTyA ananubhAvakatvAt sarvapadAnAM lakSakatve vAkyArthabodhAnupapatteH sA'nupapannetyAzaGkyAha-na cAnyatreti / anyatrAdarzanAditi / gaGgAyAM yAda ityAdau gaGgApadalakSaNA'darzanAdityarthaH / gaGgAyAM ghoSAdhikaraNatvAnupapattyA tasya lakSaNAvazyikI cet prakRtepi akhaNDatAtparyAnupapattyA sarvapadalakSaNA'vazyikItyabhipretyAhaanupapattizceti / maJcAH krozantItyAdau ekapadalakSaNA dRSTetyAzakya tarhi anekapadalakSaNApi dRSTetyAha-viSamiti / viSa bhuMjhvetyatrApi na sarvapadalakSaNAtatra viSa bhojanasyavAbhidhAnAt arthAdanumAnAdvAzatrugRhabhojane'niSTasAdhanatApramiteH tasyAH zAbdatve'pi bhuGkSavatyatra prakRtirmukhyaveti nviinoktmnuudyaapvdti-yttvityaadinaa| .. . kiM vAkyasya viziSTArthaparatvAbhAvabodhadazAyAM AkSepaH, tatparatvabodhadazAyAM vA? nAdyaH AptavAkyatvena nizcite nararthakyabuddhayanudayAdityAha-Aptoktatveneti / tabuddhimabhyupetyApyAha-tata iti / na hi zukAdivAkyatulyatayA jJAtAdvAkyAdAkSepAvatAra ityarthaH / nanvAptasya sataH pramANaviruddhArthoktyanyathAnupapattyavArthAntaraM kalpyate / zukAdivAkya tu naivamityAzaGkhya lakSaNAbIjAnupapattyaiva arthAntarasiddhau gaGgAyAM ghoSa ityAdA Page #79 -------------------------------------------------------------------------- ________________ saTIkAdvatadIpikAyAma pratisandhIyamAnasya vAkyasya nararthakyajJAnAyogAt / tata AkSepAyogAcca lakSaNAmAtrasyocchedaprasaGgAcca / sArthakatvajJAnadazAyAM pratIyamAnArthavAdhAt lakSaNeva vaktavyA / nApi bhujirmukhyaH / zatrugahe jalamapi na peyamityabhiprAyeNa hi viSaM bhuGveti prayujyate / tatra kathaM dhAturmukhyArthaH bhakSaNapAnayo dAta heturapyasaGgataH, vAkyazravaNe'pi hi niyamena vyAptyAdipratisandhAnakalpane jitaM vaishessiken| na vA lakSaNAmAtraM sidhyati / kathaJcidanumAnasaMbhavAt / tasmAdvAkyameva sarvapadA kSaNayA zatrugRhabhojanAdi bArayatIti rilaSTama / sarvapadalakSaNAyAM padadvayalakSaNAyAmiva bAdhakAbhAvena na sarvapadalakSaNeti tvatprakriyAyA upekSyatvAt / vAyurvai kSepiSTheti vAkyasya prAzastyalakSakatvAcca / etena satyAdivAkyasthasarvapadAnAM lakSakatve brahmaNo bhede kathamanantazabdavirodha udbhaavyte| na ca lAkSaNikamapyanantapadaMbhedena virudhyate / kathaM vA brahmaNaH satyajJAnAdyAtmatve iyaM shrutirupnysyte| nahi satyAdipadalakSyasya satyAdyAtmatvamiti navInoktaM nirstm| AnandAdyAtmabrahmava hi satyajJAnAdipadalakSaNayA pratipAdyata ityasakRduktamiti bhavati tadvAkyaM pramANam / lakSaNAbIjaM ca tAtparyAnupapattirityuktam / etadeva vAkyasya praamaannyaanuppttilkssnnaabiijmityaacaaryvcnaadvgmyte| abAdhitArtha vapi tathaiva tIrAdisaMsargasiddhaH hateyaM tvanmatalakSaNAtapasvinItyAha-lakSaNetiM / dvitIye Aha--sArthakatveti / zAbdatve'pi bhujidhAtuH mukhyetyuktaM nirasyati-nApoti / pAnAdAvapi bhujidhAturmukhya ityata Aha-manaNeti / pAnabhojanalehanacoSaNAnAmasAMkaryeNa loke siddhatvAt bhujidhAtoH na pAnAdI zaktirityarthaH / anumAnAt viSavadannasyAbhojyatApratItiriti pakSaM nirasyati-heturapIti / jitaM vaizeSikeNeti / viSavAkyavadeva sarvavAkyAnAmapi jijJAsitArthopasthApanenAnyathAsiddheH vyAptahetubalA deva vAkyArthapratItisiddheH zabdasya pRthakprAmANyAyogAcceti bhaavH| Aptasya pramANAntaraviruddhoktyanupapatteH lakSaNAboMjatvAt tatastAmapahAyArthAntarAnumAne na kvApi lakSaNA siddhyedisvAha -na beti / dRSTAntasamarthanamupasaMharati-tasmAditi / kiJca anekapadalakSaNAyA anyatrAdarzane'pi padaH viSavAkyAdAvabhyupagamAt anyatrAdRSTApi sarvapadalakSaNA sati kalpake'bhyupeyetyAha-- sarvapadeta / bhaTTamate vAkyepi lakSaNA'bhyupetetyAha-vAyuriti / satyAdivAkyalakSaNAyAH paroktAnupapattyantaramapyuktavidhayA nirastamityAha-eteneti / tathApi mukhyArthAnvayAnupapattyabhAvAt kathaM sarvapadalakSaNetyatrAha-lakSaNAbIja ceti / prAmANyAnupapattilakSaNAbIjamiti siddhAntavidvacanaviruddhamityAzaGkyAha-etadeveti / sattvAditi / viSasyApi bhuktikarmatvayogyatayA bAdhA Page #80 -------------------------------------------------------------------------- ________________ 51 caturthaH paricchedaH katvamAtraprAmANyasya viSabhuGvetyAdAvapi sattvAt / tAtparyaviSayIbhUte prAmANyAnupapattistu tAtparyAnupapattireva / tasmAt pdaathNshodhkvaakymkhnnddaarthnisstthm|| ___ saguNavAkyaM tu saMsarganiSTha, tena vinopAsanAsiddhaH tasyApi paramatAtparya brahmaNyeva brahmasAkSAtkArAdanyatra paramapuruSArthAsiddheriti / tattva divAkyAnAmakhaNDArthatAni0 evaM tattvamAdivAkyamapyakhaNDArtham akAryakAraNadravyabiSayasamAnAdhikaraNavAkyatvAta so'yaM devadatta iti vAkyavat / aupAdhikabhedavatpadArthasamAnAdhikaraNavAkyatvAdvA mahatkhaM kuMbhakhaM itivAkyavat / na cAsiddhiH, jIvaparayoH kAryakAraNatvAbhAvAna guNAdhatiriktatvAcca / nApi tayoH svAbhAviko bheda ityuktam / nApi virodhaH sAdhyAbhAvavyApyatvasyAbhAvAt / nApyanakAntika: vipakSAvRttaH / nApi vAkyatvAdinA satpratipakSatA, aprayojakatvAttasya / prakRSTaprakAzAdivAkye vyabhicArAcca / nApi bAdhaH, jIvaparAbhedasya nirUSitatvAt / mApi dRSTAntasya sAdhyavaikalyam / tadetatpadadvayalakSitadevadattakyasya tena pratipAdanAt / tathAhi-- na tAvat tadvezakAlaviziSTasyatomavaziSTyaM vAkyena pratipAte, kica bhaavaadityrthH| paramaprakRta upasaMharati--taslAditi / nanu satyakAmaH satyasaMkalpa ityAdInAM tattatsadArthaviSayANAM lakSaNayA'khaNDaparatve upAsanAvidhivayarthyamityAzakya tatrAvAntaratAtparyAt na virodha ityAha-saguNeti / idAnIM sarvazeSibhUtamahAvAkyAnAmapyakhaNDArthatvaM sAdhayati-eva miti / paraspara kAryakAraNabhAvarahite ye dravye tadviSayasamAnAdhikaraNavAkyatvAdityarthaH mRddhaTaH nIlamutpalaM rAjJaH puruSa ityAdivAkyeSu vyabhicAravAraNAya yathAkramaM vizeSaNAni / hetvantaramAha--aupAdhiketi / aupAdhikabhevavanto yo padArthoM tadviSayasamAnAdhikaraNavAkyatvAdityarthaH / atra ghaTAkAzaH zarAvAvacchinnavAkyAdbhidyate iti vAkye vyabhicAravAraNAya sAmAnAdhikaraNyapadam / pUrvopapAditaparyAlocanayA'trAsiddhiH syAditi zaGkAnavakAza ityAha-na cAsiddhirityAdinA / na ca pratyagbrahmaNorabhedena dvitvAbhAvAdasiddhiriti vAcyam / kalpitabhedAdapi dvitvopptteH| ata eva na sAdhanavaikalyamapIti bhAvaH / so'yamityatra tattAdivaziSTayapratIteH sAdhyavekalyamityAzakyAha-nApi dRSTAntasye te / mukhyArthAnvaye'nupapattyabhAvAt na tadetatpadayoH lakSaNetyAzaGkyAha-tathAhIti / kiM taddezakAla viziSTAnuvAdena tasyaitaddezAdivaiziSTayaM pratipAdyate, uta etaddezAdiviziSTasya taddezAdivaiziSTya, kiM vA tadetaddezakAlAdiviziSTayodabhedaH athavA tatkAlopalakSitasyaitatkAlAdiviziSTAbhedaH Aho etatkAlopalakSitasya tatkAlaviziSTAbhedaH iti vikalpAnabhipretya krameNa dUSayati-na taavdityaadinaa| taddezakAla prasaMgAditi / Page #81 -------------------------------------------------------------------------- ________________ 52 saTIkAdvaitadIpikAyA tattAderatItatve'pi yadanvitatayA jJAta eva tAtparyaviSayIbhUtetarAnvayadhIH tadvizeSaNaM ityevaMrU |sy vizeSaNatvasya sNbhvaat| na ca vidheyAnvayi vizeSaNaM zabdo nitya ityAdau shbdtvaadaavmaaptH| nApi vidheyAnvayakale sadeva vizeSaNaM 'daNDI bhaviSyati' daNDa itaH astiityaadaavvyaapteH| nApi vidheyAnvayaprati gitAvaccheda ke pratyAyya vyAvRttyadhikaraNatA. vacchedakaM vA avacchedakatvasyAnyanAnadhitiriktadezakAlatvarUpatve tasya sAsnAdimAna gorityAdilakSyatAvacchedakarUpavizeSaNeSu sattve'pi gauHzukla ityAdAvavyAptiH yadvattayA jJAta eva vadatvamadhI: tatvaM cedavacchedakatvaM tadihApyasti / nahi tattAvatve. nAjAte idantvadhIH anidNvyaavRttdhiirvaa| tasmAdatInamapi yadanvitatayAjJAta evetyAdhuktalakSaNamayuktaM cet vizeSaNameva tadayuktaM ceta bartamAnamapi avishessnnmeveti| so'yaMdevadatta ityAdirarthaH ucyate-so'yamiti padavayaM tattadante ekavRttI iti bodhayati, uta sI'yamityeva pratItyAkAraH, vAkyatAtparyamekabRttitva iti / nAdyaH, tayoH padArthopasarjana anyathA tatkAlAdiviziSTa etatkAlAdivaiziSTayAyogAditi bhAvaH evamutraratrApi draSTavyam / kalpadvaye'pi sAdhAraNaM doSamAha-samAnAdhikaraNeti / kiJcidviziSTe kiJcidvaiziSTayamAtravidhAne gavAnayanAdivAkyavat vaiyadhikaraNyaM syAt / ataH sAmAnAdhikaraNyAdabhedaparatvamAstheyamityarthaH / viziSTayorabhedopyasaMbhavItyAha-viziSTasyeti / tabhedAditi / tayoviziSTayorbhedAdityarthaH / na cAdyapakSe vizeSyamAtrasyAbhedo'stIti vAcyam / tathApi viziSTavAcakapadAbhyAM lakSaNAM vinA tanmAtrAbhedavodhAyogAt / nahi padArthaMkadezena padArthaka.dezasya vAkyAdanvayo bhavatIti bhaavH| paJcamaM nirasyatiataeveti / idAnI tatkAlAbhedaprasaGgAdevetyarthaH / phalitamAha-tasmAditi / navInapralApanirAsena uktaM draDhayitumanuvadati - yAttvityAdinga / natvityasyAkhaNDArthatvamityanenAnvayaH tadanvayastena viziSTenAnvayaH, tattadantayoH asamAnakAlInatve'pi tadviziSTayorakyaM saMbhavatIti vavatuM tayovizeSaNatvamupapAdayati--kiJcetyAdinA / daNDIbhaviSyatItyAdinA prAgabhAvAdevidheyatvAt tatsamaye daNDAbhAvAdavyAptirityarthaH / pratyAyyA-pratyAyitavyA yA byAvRttiH itarabhedaH tadadhikaraNatAvacchedakaM vA vizeSaNaM netynvyH| gaura zakla ityAdiSviti / tatra zauklayasya gautvAnyUnAnadhikadezAdimatvAbhAvAdityarthaH / vartamAnamapIti / daNDAdikamityarthaH / vikalpAsahetvAnnaitadapItyAha - ucyata ityAdinA / vAkyatAtparyamityapi dvitIyazeSameva / siddhAntavailakSaNyAyoktaM padArthoparaJnatayeti / tadidaMzabdayoH tattAdiviziSTe sAmarthyagrahAt tAzyAM tattAdeHprAdhA Page #82 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH tayopasthitatvAt / ekatvarUpAbhedaspa vAkyAvanyenAnupasthiteH / vAkyAdeva tasiddhI vaakymkhnnddaarthnisstthmev| na ca tattadante devadattavRttI iti pratipAdayatIti vAkyam / nAkyAdbhedabhramAnivRttiprasaGgAt / vRttipadAbhAvAcca / dvitIye yadi tAtparyakalpanaM lAghavena vizeSaNIbhUtAbheva eva tabastu / tasyAbhedaparatA api ca samAnAdhikaraNavAkyatayA'bheda eva tAtparyam / tatra ca viziSTA. bhede vizeSaNayorapyanvayo vaacyH| padArthaMkadeze'nvayAvyutpatteH vizeSaNayozcAbhedAbhAve tadavachedakatayA nIlaguNotpalayoriva vAcyaH avacchedakatvaM ca avacchedyAnyUnakAlonatvameva / natu yadvattayA jJAta eva yadanvayadhIstatvaM; upalakSaNasyApyavacchedakatve : vizeSaNatvaprasaGgAt / na hi kAkavattAjJAnaM vinA kaakvdevdttgRhmitidhiirbhvti| na vA tatsaMzayAdinivRttiHtaccAvacchedakatvaM na tattedantayorasti tayorabhedAta pUrva myeno pasthityasaMbhavena tadvizeSyAnvayabodhAyogAt / ataH tattedantayoH prAdhAgyenopasthityarthaM tvayApipadadvayasakSaNA vAcyati bhAvaH / astu padadvayalakSaNA tathApi tattAderekavRttitvabodhanAnnAkhaNDArthatetyAzaGkayAha---ekatvarUpeti / tattedantAdyAzrayabhedabodhAbhAvAt tattadante ekAzrite itidhonaM syaadityrthH| vAkyameva tadAzrAyAbhedaM pratipAdyatayosanniSThatAmapi bodhayatItyAzaGkayAha-vAkyAdeveti / zabdasya viramya vyApArAyAgAt tattedantAzrayatvasyAbhinnayoreva siddhatvAcca tadaikya eva vAkyaparyavasAnaM na vishissttprtevyrthH| abhedavAcakapadAbhAvepi devadattapadazravaNAt tadvRttitvaM tattAderbodhyata ityAzaGkyAha-na ca tatteti / bhedabhramAnivRttiprasaMgAditi / devadattadvayAzritatve'pi tdupptterityrthH| dvitIye tAtparyamekavRttitva ityatra ekapadena bhinnAbhinnaviziSTAkAro vivakSitaH uta abhinnavizeSyamAtra, Aye svaviziSTe snavRtterbAdhitatvena tatra tAtparyAyogAdityabhipretya dvitIye padadvayalakSaNAM vinA vizeSyamAtrAbhedapratItyayogAt sA AvazyikI tatazca lAghavAdAyAtovizeSyAbheda eva tAtparya pratyAyyam / na tu tattAdeH tadavRttitve'pi gauravAt tsyaarthiktvaaccetyaah-dvitii| iti / vizeSaNIbhUteti / ekavRttitva ityatra ekapadopAttavizeSaNIbhUtAbheda ityrthH| paroktaviziSTAbhedamapi dUrvAyatumAha--api cetyAdinA / avacchedyAnyUnakAlInatvamiti / zauklayasyApi yAvadravyabhAvitvena gopiNDAvacchedakatvAt na tatrAvyAptiriti bhAvaH / upalakSaNe'pi paroktavizeSaNalakSaNAnugatiM darzayati-na hIti / viziSTAnvayAsaMbhavaphalamAha-ata iti / vizeSyAbhedamAvasyA'nyato'vagamAt tatra vAkyaM vyarthamityAzaGkya bhedopAdhiparAmarzapUrvakaM pUrvamabhedenAnadhigateH tatassaMzayAdyanivRttaH tannivartanasamarthaM jJAnaM vAkyakasAdhya Page #83 -------------------------------------------------------------------------- ________________ 54 saTokAdvaitadIpikAyAma kAlInatvAbhAvAt / ato laNayA'bhedamA vAkyArtha itykhnnddaarthtaa| abhedazca na saMsarga ityuktama . padArthAnadhika viSayatve'pi vAkyasya NitarotyA tatra sattAnizcayarUpA dhIH bhedbhrmnivRttishvoppdyte| evaM ca yatra dharmasya nAbhedAvacchedakatvaM tatra sarvatrApi na viziSTAbhevaH / na caivaM sAmAnAdhikaraNapavirodhaH bhinnaprati nimittAnAmekavRttitvasya akhaNDArthatve'pyanapAyAt pratyuta tatraiva tanmukhyam / anyatrAbhedasyakapadArtharUpasya mukhyasyAsaMbhavAt / yattu navInoktam -- yadyapi viziSTa padArthAntaramityAvayomate samaM tathApi dhUmAgnyo de'pi dhUnavAnagnimAniti sAmAnAdhikaraNyadhobalena viziSTayorabhedo 'pyastIti / satyaM viziSTaM vizeSyAdanyadeva anyathA devadatto'yamidAnI daNDI na bhavatIti pratItivirodhAt / na ca sA dnnddaabhaavvissyv| tadanyonyAbhAvasya tadviSayatve tadviziSTakAle'pi taddhIprasaGgAt / atyantAbhAvasya bhedabuddhaya. viSayatvAt / kadAcit daNDasaMbandhAzraye tava tadatyantAbhAvAyogAcca / kAlabhedena ekasmin tayoravirodha iti cenna / tadApyAzrayabhedAbhAve tadayogAt / tadbhadAbhyupagame cAgatameva viziSTasyAnyatvam / miti na vAkyaM vyarthamityAha-padArthAnadhiketi / na caivaM daNDyayamityAdAvapi viziSTAbhedo na syAdityAzaGkyeSTApattimAha--evaMceti / anyatreti / tattAdiviziSTAbhidhAne tyorbhedaannaiktvmityrthH| viziSTayorabhedasyaHpi saMbhavAnnAkhaNDArthatvamiti paroktamanuvadati-yattviti / svarUpeNaivAbhedo na viziSTAkAreNeti vaktuM tena rUpeNa bhedaM sAdhayati-satyamita dinA / tadviziSTakAle'Iti / devadate daNDavaiziSTayasamaye'pi tasmin daNDAnyonyAbhAvasatvAt ayaM na daNDIti dhIH syaadityrthH| bhedabuddhaya viSayatvAditi / ayaM 'anuko na' iti buddhayaviSayatvAdityarthaH / AzrayabhedAbhAva hati / abhAvAdhikaraNayoH svarUpasyaiva saMbandhatvAt / pratiyogibhedAbhAve bAdhakAntaramAha-evamiti / tadvati vizeSyAzraye tadabhAvaH vishissttaabhaavH| abhAvasva pratiyogitAvacchedakAvacchinnena virodha: na pratiyogimAtraNetyAzakya gauravAnmaivamityAha--na ca tadeti / pratiyogimAtrasya viziSTapratiyogyananyatve uktavyavasthA'saMbhavazcetyAha--vizeSyeti / kathaM tahi devadatte daNDyabhedadhIrityata Aha--sa ceti / ata ebeti| viziSTasvarUpayorabhedasyApi saMbhavAt tadAtmanA dhUmAgniviziSTorapyabhedena saMbhavAdityarthaH / nanvevaM so'yaM devadatta ityatrApi dhUmavAnagnimAnitivadanvayaH kiM na syAditi netyAha-- tathApIti / vastutastu dhUmavAn agnimAnityAdAvapi dhUmAderupAdhitvameva na tu Page #84 -------------------------------------------------------------------------- ________________ 55 caturthaH paricchedaH evaM daNDI nAstIti pratIyamAno'bhAvo yadi devadattapratiyogikastahi kathaM tadvati tadabhAvaH syAta / atyantAbhAvapratiyoginorekadA ekatra virodhAt / na ca tadA tatpratiyogitAvacchedakAvacchinno nAstIti vAcyam / abhAvasya pratiyoginA sahaiva virodhAt / vizeSyasya viziSTAnanyatvapakSe tvaduktavyavasthAyogAcca / sa ca viziSTabhedaH tasya svarUpAbhedAvirodhI tasyAnirvacanIyatvAt / ataeva sa evAyamiti pratatiH na viruddhcte| ataeva dhUmavAn vahnimAnityabhedapratyayo'pi asmnmte'viruddhH| parasya tu kathamapi na sambhavati / bhedAbhedasya nirastatvAt / tathApi prakRte na saMbhavati vizeSaNayorabhedAvachedakatayA ghUAyorivAnvayAsaMbhavAn / tasmAllakSaNavAkyamakhaNDArthamiti na sAdhyavaikalyam / ... tattvaM tu kriyAnanvayi pratyAyyavyAvatya yUnakAlInamupAdhireva na vizeSaNam / vizeSaNaM tu vyAvartakaM kriyAnvayi / na copAdhivizeSaNayorabheda eva lakSaNabhedasya sanvAt / tavyAvartakaM ! tyAyyavyAvattibhinnakAlInamupalakSaNam / pratikUlataka nirAkaraNam nanvasti prtikuultrkbaadhH| tattvamasivAkyasyAkhaNDArthatve padArthadvayazodhakavAkyarevAvagatArthatvena vaiyarthyaprasaGgAt / na ca bhevabhramastenAnivRtta iti vAcyam / advitIyabrahmasvarUpanizcaye tadayogAt / anizcaye tvavAntaravAkyasyaiva vicAryatvAta / padArthanizcayAbhAve mahAvAkyasyArthAbodhakatvAcca / na ca jIvasvarUpasya ghaTAdivat bAdhyatve'pi tadadvitIyatvaM siddhayatIti vAcyam / yo'yaM vijJAnamaya ityAdivAkyAta tasya cidrUpatayA nizcitatvena tadabhedenava brahmaNo'dvitIyatvanizcayAt / brahmaNi parokSatvAdibhramanivRtterapi tata e| saMbhavAditi / vizeSaNatvamityabhipretyopAdhivizeSaNopalakSaNAnAM svarUpamAha- tatvaM vityAdinA / kriyAnanvIti / vidheyAnanvayItyarthaH upalakSaNavyAvRttaye uttaravizeSaNam, vizeSaNalakSaNe vizeSyavyAvRttaye vyAvartakAmatyuktam / upalakSaNavyAvRttaye kriyAnvayoti / upalakSaNalakSaNe yasya kasyacidAgantukasya upalakSaNatAvAraNAya vyAvartakamityuktam / upAdhyAdinivRttaye itaraditi draSTavyam / mahAvAkyAnAmakhaNDArthatve bAdhakAntaraM codayati- nnviti| padArthazodhakavAkyotthajJAnena jIvaparabhedabhramAnivRtteH mahAvAkyamarthavadityAzaGkyAhana ceti / tdyogaaditi| bhedbhrmaayogaadityrthH| brahmaNo'dvitIyatva vAstavabhedAbhAvAdevopapadyate / sa ca jIbasya bAdhyatve'pi saMbhavatotyAzaya tvaMpadArthazodhaka vAkyaparyAlolocanayA jIvasyAbAdhyatva nizcayAnmavamityAha--na ca jIvetyA dnaa| t| eveti / jIvAbhedenAdvitIyatvanizcayAdebetyarthaH / jIvaparAbhedasAdhakayuktInAM mahAvAkyAGgatvena tena vinA nAvAntaravAkyamAtrAt abhedasiddhirityabhipretya prihrti--maivmityaadinaa| Page #85 -------------------------------------------------------------------------- ________________ saTIkAdvaitadIpikAyAm bhavam / advaitavAkyAddhi brahmaNo jIvAbhedo na siddhayati ghaTAderiva jIvasvarUpasyopa.nApi tnnishcysNbhvaat| na ca niSprapaJcasvaprakAzAtmanA nirNItajIvasvarUpasya dho na saMbhavatIti vAcyam / tannirNAyakavAkyasya mahAvAkyazeSatvena tena vinA tadasiddhaH / . tathAhi ---na tAvadatArthasiddhaye tannirNaya; tasyoktavidhayA'nyathApi saMbhavAta nApi niSprapaJcasvaprakAzAtmatattvaM svata evaM pratipAdyama upayogAbhAvAt / prayojanasyabrahmavidApnoti paraM taratizokamAtmaviditi zrutidvayaparyAlocanayA pripnycaatmbrhmaabhednishcyaadhiintvaat| vAkyadayasya svasvArthe paryavasannatvena tatastadabhedAsiddhazca / ato mahAvAkyameva abhedayogyatAsiddhayarthaM niSprapaJcAtmatatvamapekSata iti tanni gAyakavAkyaM mahAvAkyazeSameva / na ca jIvasvarUpasya bAdhe bandhamokSayoyadhikaraNyaM syAditi tasya muktikAlInatve nirNIte adveta. zrutyA tadabhedaH siddhayatIti vAcyam / jIvasvarUpaviSayANAM nyAyAnAM tadviSayavAkyazeSatayA'taccheSatvAt / ___ evaM satyAdivAkyamapi mahAvAkpazeSameva tAvanmAtra ta puruSArthA siddhaH / tasyodAhRtazrutidvayaparyAlocanayA pratyagabhinnabrahmajJAnAdhInatvAt / tadabhedasya mahAvAkyaM vinaa'praapteH| mahAvAkyaM vinA jIvaparabhedazrutivirodhenAdvaitavAkyasya niraGkuzAdvaitatAtparyakalpanAyogAcca / azanAyAdirAhityaM nissprpnycpdaarthH| tadasiddhe reti / tvaMpadArthasvarUpavizeSanirNayAsiddharityarthaH / svata eveti / svAtantryeNaiva puruSArthahetutvenetyarthaH / / tarati zokamAtmaviditi zravaNAt anupayogo'si : ityAzaGkayAha.. prayojanasyeti / phalajanakaM pratipannAbhedajJAnaM parasparaikavAkyatApannAvAntaravAkyA pAbhava bhvissytiityaashngkyaah--baardyspeti| ekaikasvArthamAtre paryavasannAbhidhAnatvenetarAkAGkSAbhAvAt tenaikavAkyatAnupapatteH na raktapaTanyAyAt ekavAka taa| tadvizeSaNavizeSyAdyabhAvAt / na hi ghaTo bhavati paTo bhavati iti vAkyayorapi raktapaTanyAyAdekavAkyatA bhavati tadvat / na caikaprayojanavazAt parasparAnvayaitivAcyam / prayojanasyAbhedabodhAyattatayA tahetuvAkyazeSatayA prayojanaparyavasAyitvasaMbhavena prspraanvyklpnaa'yogH|nhi bahnirasti vAyurastIti vAkyayoH prayojata vazAdekavAkyatAdRSTati bhaavH| tvaMpadArthanirNayasya svata upayogAbhAvasAdhanaphalamAha-ata iti / evamapi jIvasvarUpaviSayanyAyAnugRhItAdvaitavAkyAdevAbhedabodhasiddheH kiM mahAvAkyenetyAzajhyAha--- na ca jIveti / tadviSayavAkyeti / jIvasvarUpaviSayakaM yadvAkyaM yoyaM vijJAnamayaH (prANeSa) ityAdi taccheSatayA ttpdaarthvaakyshesstvaadityrthH| tatpadArthamAtrajJAnAdapi prayojanAbhAvAt tadvAkyamapi mhaavaakyaanggmityaah--evmityaadinaa| brahmavidAptotiparaM taratizokamAtmavit shrutidvypdenocyte| Page #86 -------------------------------------------------------------------------- ________________ 57 caturthaH paricchedaH nanu bhedazruteranuvAdatvAnna svArthatAtparyam 'nAnyo'to'sti' iti zrutizca jIvaparabhedaM niSedhatItyuktam / satyaM / jIvaparabhedaniSedhazrutinyAyayostadabhedapramApakavAkyazeSatvAt / anyathA sAmAnyato hitasAdhanatAbodhakotpattividherevArthavAdopasthApitasvargamAdAya paryavasAnasaMbhavAt adhikAravidhimAtraM nirarthaka syAt tatracaMdaMparyabhede prakRte'pi tathetyalamanayA crcyaa| taduktaM bhagavatA naarden| tattvamasyAdivAkyotthaM jJAnaM mokSasya sAdhanam / jJAne tvanAhate siddhe sarvaM brahmamayaM bhavet // iti / ata evaMtasya svargakAmAdhikAravAkyasyeva mahAvAkyatvam / nApyaprayojakatvaM ekavAnudraSTavyamityAdyakhaNDArthatAtparyagrAhakazrutivirodhaprasaGgasya bipakSe bAdhakatarkasya satvAt / caitanyAtiriktasya mithyAtvena zAstrapratipAdyatvAyogAcca / kiJcAkhaNDArthatvAbhAve vAkyaM niviSayaM syAt / samAnAdhikaraNavAkyasya taadaatmyaatiriktsNsrgbodhe'smrthtvaat| jovaparayozca guNaguNyAdivat bhinnatve sati abhinnasattAkatvalakSaNatAdAtmyasya bhedamithyAtvaM vinA'sambhavAt / mithyAbhedasya pramANazAstrApratipAdyatvAt / jIvaparayoH guNaguNyAdibhAvAbhAvAcca / bhedazrutedurbalatvAn nAdvaitazrutisaMkocakateti zaGkate-nanu bhedeti / bhedazruteratatparatvamaGgIkRtya tanniSedhakazrutinyAyAnAM mahAvAkyazeSatayA tadabhAve na bhedApavAdasiddhirityAha---sAmati / zeSiviSayanyAyAnugRhItAvAntaravAkyenaiva mahAvAkyAkSepe'tiprasaGgamAha--anyayeti / utpattivAkye abhISTaM bhAvayediti vidhyarthatvAt tahi sAdhanatAvagatiH gurumate'pi tatraiva vizvajinnyAyenAdhikAraH kalpayituM zakya' iti ki svrgkaamaadivaakyenetyrthH| adhikAravAkyazravaNAdevotpattivAkyAnAM karmasvarUpapratipattimAtraparatA tAdarsena kalpyata ityAzaGkyAha--tatra ceti / mahAvAkyotthajJAnAdeva puruSArtha ityatra vRhannAradIyavacanamudAharati---taduktamiti / tattvamAdivAkyasya mahAvAkyatvaM na pAribhASikaM tasyaiva phalavattvenAnyazeSitbAdityAha----ata eveti / mahAvAkyasyAkhaNDArthatve bAdhakAbhAtrAduktahetoraprayojakatetyAzaya nirAkaroti--- nApyaprayojakatvamityAdinA / kiJcAtra gAmAnayetyAdAviva tAdAtmyAtiriktasaMsargasya zuklaH paTa ityAdAviva tAdAtmyarUpasyArthAntarasyAsaMbhavAt akhnnddaarthtvmaavshykmityaah--kinycetyaadinaa| tathApyabhedasyApi saMsargatvAt kathaM tadviSayasyAkhaNDArtha Page #87 -------------------------------------------------------------------------- ________________ 58 saTIkAdvaitadIpikAyAm na cAbheda eva saMsargoM vaakyaarthH| bhinnayorabhedAyogAt svarUpamAtrAbhodasya saMsargatvAbhAvAt / tathA ca parizeSAt vAkya khaNDArthaniSThameva / navInAbhiprAryAnarAsa: atrAha navIna:-tadAzritatvAjjIve taditi vyapadezaH samarthaH padavidhirityatra samarthapadAzritovidhiH samartha iti padenocyate iti mahAbhASyokteH / sarvAH prajAH sadAyatanAH satpratiSThAH iti vAkyazeSAcca / athavA brAhmaNo'sya mukhamAsIt iti vat zarIraviziSTatvena tato jAtatvAditi vyapadezaH / igyaNaH samprasAraNamityatra kAkAjjAtaH kAkaH zyenAjjAtaH zyenaH evaM saMprasAraNAjjAtaH samprasAraNa iti mhaabhaassyoktH| sanmUlAH somyemAH sarvAH prajA iti vAkyazeSAcca / athavA 'dhAnyamasi dhinuhidevAn' 'ityatra taNDule dhAnyazabdabata tadadhInasyAt tdvypdeshH| prANa hi somya mana' iti vAkyazeSa jIvasyezvarAdhInatvokteH yadadhInA yasya sattA tattadityeva bhaNyate iti mahAbhAratoktazca / athavA atidezo'yaM tdvttvmsiityrthH| bahugaNetyAdisUtre vahugaNavatuDatayaH sngkhyaavdbhvnti| antareNApi vati atidezo'vagamyate iti mhaabhaassyoktshc| evaM ca satyekasminneva pade lakSaNeti / rAmAjamatAnuvAdaH cirantanadAsastu zarIrabAcinAM devamanuSyAdizabdAnAM zarIriparyantatvadarzanAta, jovasya yasyAtmA zaroraM ityAdizrutyA IzvarazarIratvAt tattvamasIti byapadezaH zarIrazarIribhAvanibandhana ityAha / upAsanA paramiti kecit / tnn| tvamityata Aha--na ca bheda eveti / saMsargatvAbhAvAditi / saMsargasva saMsargibheda mAnAdhikaraNatvaniyamAt tadrahitasya sNsrgtvaabhaavaadityrthH| parotprekSitAM prishessaasiddhimnuvdti--atraaheti| tadAzrite tadvayapadezaH kva dRSTa iti vIkSAyAmAha---samartha iti jIvasya brahmAzritatve kiM mAnaM yena jIvena vyapadezaH syAt ityata Aha---sarvA iti / evamuttaratrApi draSTavyam / antaregApi vatimiti / saMkhyAvaditi pratyayaM vinApItyarthaH ekasminnevetyarthaH / tatpada eva sarvatrAzritatvAdyarthalakSaNetyarthaH / jIvaparayoH zarIrazarIribhAvanibandhanaM sAmAnAdhikaraNyaM tvaMpadArthasya jIvarUpazarIrayuktAntaryAmiNaH tatpadArthena paramAtmanA'bhedabodhanAditi zvetamRkchRGgadhArimataM tadapyanuvadati---cirantaneti / tadAzritatvAt tadvyapadeza ityatra ki vastutastadAzrayatvamabhipretaM uta kalpitaM ? nAdyaH jIvaparAbhedasya zratismRtinyAyazatasiddhatayA jIvasya vastutaH parAzritatvAyogAt / nApi dvitIyaH kalpitasya tattvAvedakatiprameyatvAyogAt ityupapAdayati---tanna vidherityAdinA / ArAmaparimANeti / tadatrasya pratyakSatayA madhyamapari Page #88 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH vidheHsamarthapadAdhitatvavata jIvasya brahmAzritatvasya vAstavasyAsaMbhavAt / aupAdhiko hi jIvaparayormeda: "yathAhyayaM jyotirAtmA vivasvAn apobhinnA bahudhaiko'nugacchan / upAdhinA kriyate bhedarUpaH deva. kSetraSvevamajo'yamAtmA"ekodevaH sarvabhUteSu gUDhaH ityAdizruteH / " sa eSa iha praviSTa" iti parasyaiva jIvabhAvenAnupravezazrutezca / anupraviSTo'ntaryAbhyeva na jIvaH iti cenna, "sabA eSa bhatAni indriyANi SirAja devatAH kozAMzca sRSTvA pravizya anUDho mUDha iva vyavaharannAste mAyayaiva tasmAdadvaya evAyamAtmA sanma tro nityaH" ityAdizrutiSu anupraviSTasya mUDhatvavyavahartRtvAdizravavat / na cAntaryAmo mUDhaH vyavahartA vaa| anena jIvenetyanupraviSTe jIvazabdaprayogAcca / jIvANutvani rAsaH kriJca na taavdnnujiivH| 'eSa mahAnaja AtmA' iti zrutivirodhAt ArAmaparimANazrutivirodhAcca / aNutve prtyksstcaanupptteH| viruddhadeze aparyAyotpatra sukhaduHkhakRti dvayAyogAcca ityuktam / nApi sarvagataH / ahamanubhavagocarasya sarvagatatve pramANAbhAvAt / anumAnAnAM dharmigrAhakapramANabAdhAt / zrutezca brahmAtmanava tasya vibhutvaM pratIyate / ato'hamanubhavAt madhyamaparimANo jIvaH tasya ca svAbhAvikatve kAryatvaprasaGgAta kRtahAnAdiprasaGgAta vidhimokSazAstrAnadhyayanaprasaGgAcca aupAdhikamevavAneva parAMzo jiivH| sa ca bhedo'pAramAthikaH tadabhinne tabhedasya tatsamAnasattvasyAyogAta / tathA ca kalpitabhedavAna jIvaH tena tadAzritatvamapi kalpitameveti tatparo vedo'pramANaM syAt bAdhitArthakatvAt / savAyatanAH satpratiSThA iti vAkyenaiva tatsiddheritaravaiyarthyaprasaGgAcca / jIvajanmanirAsa: etena tajjAtatvamapi vyAkhyAtam / jIvasya svarUpeNotpattyayogAt / mAyA tttulyprimaagbodhishrutiviruddhpnnutvmityrthH| aparyAyeti chedH| avayavabhedena yugapadutpannayoH sutraduHkhayoH vRttidvayasya cAyogAdizyarthaH / dharmigrAhakapramANabAdha diti / ahamihai veti dharmigrAhakAhapratyayena pricchinntvgrhaadityrthH| kiM ca sadAyatanA ityatrava spaSTaM sadrapabrahmAzritatvAbhidhAnAt tadarthakatattvamAdivAkyaM vyarthaM syAt / na ca tasyaiva punarabhyAsaH, tattvamasIti bahudhA'bhedAbhyAsavaditi vAcyam tatrAnyAzaGkAnirasanapUrvakAbhyAsasaMbhavAt na tathA'tretyabhipretyAha--- sadAyatanA iti / tajjAtatvAttadvayapadeza ityatrApi uktadoSamatidizati eteneti / Page #89 -------------------------------------------------------------------------- ________________ saTokAdvaitadIpikAyAm zarIraviziSTasya kevalajIvAdanyatve tasya tsmaadnissptteH| ananyatve'pi zarIramAtrasyavotpatteH / sanmUlA ityanenaitatsiddheritaravaiyarthyAcca / dhAnyamasItyatrApi dhAnyAdhInatva pratipAdyate viniyogabalAt dhAnyazabdena kathaJcit taNDalA evopasthApyante / tadadhInatvasthApyavAstavasya zAstrApratipAdyatvAt / vAkyAntareNa tasya siddhtvaacy| yadadhInA yasya sattetyAdi bhAratavacanaM ca tava na sAdhu / tadakAryasya jIvasya vastuto bhinnasya tadadhInasattAkatvAyogAt / kalpitabhedasyaiva tadadhInasattAkatvAt / tadvadityatidezo'pyanupapannaH / atidezajJApakAbhAvAt / bahuguNetyAdisUtre tu eka_vetyAdivat katipayetyAdiprayogasiddhayarthaM vati vinApyatideza AdataH / na ceha tathA kizcit tena vinA'nupapannamasti / na ca tvaMpadamukhyArthalAma eva pryojnm| tvaMpadavAcye zvetaketau brahmasArUpyasya bAdhitatvAt / na ca muktau tadvaditi vaakyaarthH| muktivAcakapadAbhAvAt tvaMpadena muktiviziSTajIvalakSaNAyAM atidezakalpakAbhAvAt / asoti vAkyArthasya vartamAnatvazruti kevalajIvasya tasmAdbrahmaNaH aniSpatteH tatra tadvayapadezAyogAdityarthaH / zarIramAtrasyaiveti / vizeSyasya jIvasya nityatvAt tata uktadoSAdityarthaH / tadadhInatvAttadvyapadeza ityatra paroktodAharaNaM tAvadUSayati--dhAnyamasIti / dhAnya masIti dRSadi taNDulAnadhivapati iti vAkyana dhAnyamasIti mantrasya taNDulAdhivApe viniyuktatvAt lakSaNayA dhAnyapadena taNDulAH smAryante indrapadeneva gArhapatyaH na tu teSAM dhAnyAdhInatvaM tadartha ityarthaH / / parAbhinne jIve vAstavatadadhInatvAsaMbhavAt kalpitameva tattatreti na tasyAtrAbhidhAnamityAha---tadadhInatvasyeti / vAkyAntareNeti / prANabandhanaM hi somya mana iti vAkyenetyarthaH / atra paramAtmA prANapadArthaH / mana upAdhiko jIvo mana ityuktH| atidezapakSaM dRSTAntavaiSamyeNa dUSayati---tadvadityAdinA / mukhyArthalAbha eva prayojanamiti taccAtidezakamiti shessH| tatra kimatidezArthaH caturbhujatvAdisAdRzyaM kiM vA nityajJAnAdimattvaM ? nAdya ityAha-tvaMpadavAcya iti / atidezakalpakAbhAvAditi / tvaMpadamukhyArthatvaM hi tatkalpaka tasya lakSakatve kuto'tidezasiddhirityarthaH / asIti padavirodhAdapi na muktI sAdRzyaM tadvAkyArtha ityAha-asIti / dvitIyamudbhAvayati-nityajJAnAdimattvamiti / nityajJAnAnanda deH bhAvarUpAvidyAtiriktenAvaraNAyogAt / tasyAzca tvayA'nabhyupagamAt / tavAnupalaMbhavirodho dunivAra iti dUSayati-nAvidyAmiti / jIvAzritanityajJAnAdikaM cAvidyamAnamityAha-jIvAtirikteti / Page #90 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH virodhAcca nityajJAnAdimattvamatidezazabdArthaH / na cAnubhavavirodhaH / AvRtatvAditi ceta na, avidyAM vinA prakAzAvaraNAnupapatteH / jIvAtiriktajJAne pramASAbhAvAt / jIvadharmajJAnasyAnityatvAnubhavena bAdhitatvAcca / atattvamasi ipta padacchedanirAsaH yattu satyAtmA atattvamasIti padachedaH bhinnazakunidRSTAntabalAt / zabdo nitya ityatra ghaTadRSTAntenAnitya iti cheda iveti| tat atiphlgu| Izvara bhedasya pratyakSasiddhatvenAjijJAsitasya cApratipAdyatvAta / ekavijJAnAdhInasarvavijJAna-advitIyatva pratijJA tadupapAdanAdyanekopakramavirodhAcca dRSTAntamAtravalAta bhedopadeze tadvadeva jIvasya zakunitvaM brahmaNo'cetanatvaM ca vivakSitaM syAt anyathA dRSTAntavaiSamyAt ahaM brahmAsmi, tat tvameva tvameva, tatvamAtmA brahmaiva brahmAsmaiva na vicikitsyaM ityAdimahAvAkyeSu tvaduktakalpanAyogAcca / tasmAdAcInamatamarvAMcInameva / cirantanadAsamatanirAkaraNam yattu cirantanadAsamataM, tattuccham manuSyAdizabdAnAmAtmanIva tvaMzabdasyAntaryAmiNi lakSaNA kiMvA mukhyArthatvameva / nAdyaH, antaryAmilakSaNAM vinA'nupapattyabhAvAt / na ca brAhmaNAdizabdAnAmapi na lakSaNeti vAcyam / brAhmaNatvasya tadviziSTasya vA tadarthatvAt zarIrAtiriktAtmanazca tadubhayAtiriktatvAt / / na dvitIyA, tvaMzabdasya saMbodhyamAtravAcakatvAt antaryAmiNazca saMbodhyA - sadeva somyedamagra AsIdekamevAdvitIyaM ityupakramya aitadAtmyamidaM sarvaM tatsatyaM sa "AtmA ityetena brahmaNaiva sRSTyAdikathanapurassaraM ArambhaNAdhikaraNanyAyena tasyAdvitIyatvaM pratipAditamanAlocayatA navInena atidaurbhAgyAt tattvamasyAdivAkyotthamityAdismRtyA ayamAtmA brahmeti zrutyA ca viruddhaH padavibhAgaH kRtH| sa cAtituccho'pi durjanaramaNIyatvAnnirAkAryaH iti tamanUdya nirAkaroti-yatvityAdinA / zakunisUtradRSTAnteti / yathAhi zava niH sUtreNa pratibaddha ityuktazakunisUtradRSTAntagatabhedavalAdityarthaH / atattvama- sIti kalpanAmAtrAnna taveSTasiddhiH / etAdRzakalpanAgandharahitAnAmabhedabodhakamahA. vAkyAnAM zatazaH zravaNAdityAha--ahaM brhmaarmiityaadinaa| arvAcInameveti / nikRSTa heyameveti yAvat / zRGgimataM pramANayuktihInatvAdupekSyamityAha-yattvityAdinA / . manuSyabrAhmaNAdipadAnAM Atmani zaktatvAt teSAmAtmanIva ca kiM tvaMpadasyAntaryA.. miNi lakSaNetyuktamayuktamityAzaGkyAha-na ca brAhmaNAdIti / tvaMpadasyAntaryAmI Page #91 -------------------------------------------------------------------------- ________________ 62 saTIkAdvaitadIpikAyAm danyatvAt / jIvasya paramAtmazarIratvAbhAvAcca / na hi jIvaH prsybhogaaytnm| na ca sAkSAtprayatnAdhiSTheyatvAt taccharIratvaM / aGagulyAderapi sAkSAtprayatnA. dhiSTheyatvAt antyAvayavitvasya jIve'bhAvAt / brahmaNi prayatnAbhAvAcca / upAsanAparatvaM tu bahudhA''cAryaireva nirastamiti na nirAkriyate / ato lakSaNayA so'ya. miti vAkyavat tattvamasyAdivAkyamakhaNDArthaniSThamiti tadarthasAkSAtkArAniratizayAna dabrahmAvAptirUpA muktiH brahma veda brahmava bhavatIti shruteH| tasmAdahamanubhavagocarAtiriktaM akatrabhoktRsvabhAvasvaprakAzotmakaM avidyayA vibhakta miga pratIyamAnaM tvaMpadalakSyamuddizyopaniSadasya mAyayA jagadupAdAnanimittabhUtasya vastuto nivizeSasya satyajJAnAnandAnantAtmanaH tatpadalakSyasya svarUpamASAbhedo mahAvAkyena pratipAdyata iti siddham / zrutirayamiti vaktu yanna zaknoti yasmin vaTatarutalavAsI maunamAste mahIyAn / atulanijavibhUtestasya devasya bhUyAta naramRgavapuSo'yaM prItaye'dvaitadopaH // 1 // vAcakapadasya tadyakte zarIriNi prvRttiH| na ca tadasti jIve shriirlkssnnaabhaavaadityaah-jiivsyeti| nanu sAkSAtprayatnajanyavyApAravattvameva zarIralakSaNaM tacca jIve'pyasti tasyApi sAkSAdIzvaraprayatnAdhiSTheyatvAdityAzaGkyAha-na ca sAkSAditi / aGgalyAderapIti / tathA ca zarIratadavayavayoH bhedAt avyve'tivyaaptirityrthH| antyAvayavitve satIti vizeSaNAnnoktadoSa ityAzaGkyAha-antyAvayavitvasyeti / aupaniSadatvavAde brahmaNi nityasya cAnityasya ca prayatnasya nirAsAcca na tatprayatnAdhiSTheyatA jIvasyetyabhipretyAha-brahmaNIti / mahAvAkyAnAmarthAntarAnirUpaNAt pArizeSyAdakhaNDArthatvaM siddhamityAha-ata iti / vAdivipratipattinirAkaraNena vedAntAnAmakhaNDArthatvanirdhAraNe. nAsya prakaraNasya paramaprayojanamAha-iti tadartheti / paricchedacatuSTayasyakavAkyatAM darzayan tadarthamupapAditamupasaMharati-tasmAditi / yataH IzvaraprItyartha eva svadharmaH vIryavattaro bhavati ato mananAtmakasvadharmAcaraNarUpagranthamIzvare samarpayati-zratirayamiti / nirapekSazrutirapi ayamiti amukasvarUpa iti vaktuM zaktyA bodhayituM na zaknoti / yasmin viSaye mahIyAn mahezvaro'pi vaktumasamarthaH vaTatarumUlamAzritya maunaM yathA tathA'ste ataH atulanijavibhUteH niratizayasvAbhAvikamahimApannasya' naramRgavapuSaH pratyakparAbhinnAkhaNDacidrUpasya prItaye ayaM advaitadIpo bhavatvityarthaH / Page #92 -------------------------------------------------------------------------- ________________ caturthaH paricchedaH kRtiyamamarendronnidramauliprabhaughapramuditapadapIThazrIpatereva viSNoH / na mama nimeSepyaprabhorakSatA'stu sphuTabahuvikRtirvA nAtra me kiJcidenaH // 2 // kiyadIpa paripItaM yat kadAcit prasaGgAt vimalapadasarojakSAlanAmbho gurornaH / zamayati hRdi tApaM vardhayatyAtmavidyA jalanidhimapi viSNo bhaktimetadvidhatte // 3 // ahaM kiyAneSa guroH prasAdaH kvavA'marendrarmanasAyalabhyaH / prasAdine devavare murArau na kiJcidaprApyamiheti manye / iti zrImataramahaMsaparivrAjakAcAryabhagavajjagannAthAzramaziSyazrImannRsiMhAzramakRtau advaitadIpikAyAM caturthaH paricchedaH asmin granthe zabdato'rthato vA doSapratItAvapi ( terapi) na mayyaparAdho mantavya IzvarasyaivAtra svatantratayA tatkartRtvAJca / mayA ca tatpreraNayaiva pratipadaM pravRttatvAt / tatazcaitasya stutyA nindayA vA na mama harSAdiriti zamaM darzayati-kRtiriyamiti / nirmlprkaashtvmunnidrpdaarthH| . amarendrANAmunnidramauliprabhAyAH oghaH pramuditaH namaskArakAle tiraskRto yena tAdRzaM padapIThaM yasya tasya' shriipterityrthH| aprabhoH asamarthasya akSatA nirdoSA sphuTabahuvikRtiH svasvAnekadoSayuktA vA'stu / atra me na kiJcidenaH avadyamityarthaH / nAnAvAdinirAkaraNena svamataniSkarSahetoH granthasya gurvanugrahAdeva samAptatvAt gurumabhipUjayati-kiyadapIti / iissdpiityrthH| tadapi na zraddhayA kintu nimittAntarAdityAha-prasaMgAditi / yadaMbhaH paripItaM etacchamayatItyanvayaH / anyeSAM kimityetAdRzagurvanugraho neti zaGkA nirAkurvan tasyezvaraprasAdalabhyatayA'tidurlabhatAmAhaahamiti / iti zrImatparamahaMsa parivrAjakAcAryabhagavannRsiMhAzramapUjyapAdaziSya nArAyaNAzramaviracite advaitadIpikAvivaraze AnandadIpikAkhyaH caturthaH pariccheda Page #93 -------------------------------------------------------------------------- _ Page #94 -------------------------------------------------------------------------- ________________ caturthaparicchede mudraNAzuddhiparihAraH 6... " 1 7 upAntye ra 5 5 22 brahmavAcyameva- iti paThanIyam brahmajAtyAdyAdhAravyakti niSedhena nimittAbhAvAt na nirastatvAt lakSyameva vAcyasaMbandhitayA aparyavasAnAlabhyasya nupalambhAt tathAceti lAkSaNiketi AzaGkAyAmAha mukhyArthAnvayatvAt lakSyapada praznottareSa prakRSTaprakAzo jijJAsitatvAditi ekasmAditi jijJAsitA tAvanmAtrAnna tadbrahma-brahmaiveda ekadhaiva : 12 32 TI. 2 222" " Page #95 -------------------------------------------------------------------------- ________________ / kha ] 48 10 nivizegaSaratA anumAnAdvAzatru anyUnAnatirikta evedantvadhIH kRtiriya takartRtvAcca 61 TI. 2 Page #96 -------------------------------------------------------------------------- ________________ vividhAlaya gopAya . AMITIA Scho tama