________________ प्रास्ताविकम् कपिलकणादगौतमव्यासजैमिन्याद्याचार्याणां पद्यायामनितरसाधारणप्रतिभा. धना आचार्यशङ्करचरणाः प्रतितिष्ठन्ति दर्शने / परवति विपश्चिवपश्चिमविभावितैः शाङ्करभाष्यव्याख्यानस्तापदाचार्यचरणलोकोत्तरप्रातिभ्यमञ्जसाभिव्यज्यते। शाङ्करभाष्यमधिकृत्य पद्मपादविरचिता पञ्चदशिकेत्याख्या प्रथमा प्रथते व्याख्या, वाचस्पतिमिवप्रणीता भामत्याख्या द्वितीया चकास्तीति विदन्ति तद्विदः / आनन्दगिरिगोविन्दानन्दाभ्यामपि न्यायनिर्णयो रत्नप्रभेति टीके प्रटोकिते शाङ्करभाष्यस्य। शाङ्करमतमवलम्ब्य स्वातन्त्र्येण संदृब्धो ग्रन्थो नष्कम्र्य सिद्धिनामक आचार्यशिष्येण सुरेश्वरेण तच्छिष्येण सर्वशमुनिना प्रणीतं पद्यन्द्धं 'संक्षेपशारीरकम्' इत्यभिधं ग्रन्थं व्याचख्यौ षोडशशततमस्त्रीस्तशताब्दभवो नृसिंहाश्रमो जगन्नाथाश्रम. गीर्वाणेन्द्रसरस्वतीशिष्यः / नृसिंहाश्रमकृता संक्षेपशारीरकतत्त्वबोधिनीत्याख्या व्याख्या सरस्वतीभवनग्रन्थमा गया नवषष्टितमप्रसूनतया पञ्चभागेषु 1936 तम. खैस्ताब्दादारभ्य 1941 तमनस्ताब्दं यावत् प्रकाशमुपता। धर्मराजाध्वरेन्द्र नारायणाश्रम भट्टोजियोक्षिता सिंहाश्रमस्य प्रमुखाः शिष्याः प्रसिताः सन्ति / अप्पय दीक्षितस्तु नृसिंहाश्रमसमकालिकः। विनमण्डली. मण्डनस्यास्यावतवेदान्त विषयिणी वैतुषी विश्रता / नव्यन्यायप्रपुष्टयेवमीयग्रन्यभाषया नृसिंहाश्रमस्यान्यशास्त्रपाटवमपि विज्ञायते / जयतीर्थो विद्वान् न्यायसुधाग्रन्थेऽद्वैतवेदान्तसिद्धान्तान् निरास्थत् सोपरम्भम् / तन्निराचिकीर्षया नृसिंहाश्रमेण विरचितस्तावद् 'अद्वैतवीपिका' इत्याख्योऽयं प्रकृतो ग्रन्थस्तद्ग्रन्थेषु शीर्षग्यतां भजते। सरस्वतीभवनग्रन्थमालाया अष्टादशोत्तरशततम