Book Title: vastupalnu vidyamandal ane bija lekho
Author(s): Bhogilal J Sandesara
Publisher: Jain Office

View full book text
Previous | Next

Page 68
________________ એક ઐતિહાસિક જૈન પ્રશસ્તિ मह अजियसिंहसूरि अदेसि जेणं धरितु वयमुदं । घोरा २ विसयपिवासापिसाइआ सुहु निग्गदिआ ॥ ५ ॥ तो वद्धमाणसूरि सुदुद्धरखमावद्दणदक्खो | दिकुंज! ब्व गरुओ आसी दिसापावियपट्टो ॥ ६ ॥ ठविअं च तेण सिरिदेवचंदचंदप्पहत्ति सूरिजुगं । सप्पपासणे जेणं सूरचंदाइअं भुवणे ॥ ७ ॥ ताणं च मन्नणिज्जो मुणिवसहो सिस्सकद्धिसंपण्णो । आसी कुलभूसणगणि गच्छधुराधरणधोरेओ ॥ ८ ॥ जस्सित्थ पउमहत्थो कप्पदुमपल्लो ब्व जाण सिरे । जाओ सव्व वि आवकिअगीवार लच्छी ॥ ९ ॥ अह सिरिभदेसर सूरि गणहरो आसी जस्स चरिएन । कोउत्तरेण अव्जवि रोमंचिज्जति अंगाई ॥ १० ॥ जावज्जीवं एगन्तरोपवासिस्स जस्स आणाए । सिरिउज्जयंत तित्थं सज्जगसचिवेण उद्धरिअं ॥ ११ ॥ अथाजितसिंह सूरिर्यथेच्छं येन गृहीत्वा व्रतमुद्राम् । घोरा विषयपिपासापिशाचिका सुष्ठु निग्रहिता ॥ ५ ॥ तदा वर्धमानमूरिः सुदुर्भरक्षमावहनदक्षः | दिकुंजर इव गुरुक आसीत् दिशाप्राप्तप्रतिष्ठः ॥ ६ ॥ स्थापितं च तेन श्रीदेवचन्द्रचन्द्रप्रमेति सूरियुगम् । सत्पथप्रकाशने च सूर्यचन्द्रायितं भुवने ॥ ७ तेषां च माननीयो मुनिवृषभः शिष्यलब्धि संपन्नः । आसीत् कुलभूषणगणिर्गच्छधुराधरणधौरेयः ॥ ८ ॥ यस्यात्र पद्महस्तः कल्पद्रुमपलवमिव यस्य शिरसि । जातः सर्वमध्यावकितग्रीवया लक्ष्म्या ॥९॥ अथ श्रीभद्रेश्वरसूरिर्गणधर आसीद्यस्य चरितेन । लोकोत्तरेणाद्यापि रोमानीयन्तेऽङ्गानि ॥ १० ॥ यावज्जीवं एकान्तरोपवासिनो यस्याशया । श्रीउब्जयन्ततीर्थं सज्जनसचिवेनोद्धृतम् ॥ ११ ॥ २ भूपा: घारे fe

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178