SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ એક ઐતિહાસિક જૈન પ્રશસ્તિ मह अजियसिंहसूरि अदेसि जेणं धरितु वयमुदं । घोरा २ विसयपिवासापिसाइआ सुहु निग्गदिआ ॥ ५ ॥ तो वद्धमाणसूरि सुदुद्धरखमावद्दणदक्खो | दिकुंज! ब्व गरुओ आसी दिसापावियपट्टो ॥ ६ ॥ ठविअं च तेण सिरिदेवचंदचंदप्पहत्ति सूरिजुगं । सप्पपासणे जेणं सूरचंदाइअं भुवणे ॥ ७ ॥ ताणं च मन्नणिज्जो मुणिवसहो सिस्सकद्धिसंपण्णो । आसी कुलभूसणगणि गच्छधुराधरणधोरेओ ॥ ८ ॥ जस्सित्थ पउमहत्थो कप्पदुमपल्लो ब्व जाण सिरे । जाओ सव्व वि आवकिअगीवार लच्छी ॥ ९ ॥ अह सिरिभदेसर सूरि गणहरो आसी जस्स चरिएन । कोउत्तरेण अव्जवि रोमंचिज्जति अंगाई ॥ १० ॥ जावज्जीवं एगन्तरोपवासिस्स जस्स आणाए । सिरिउज्जयंत तित्थं सज्जगसचिवेण उद्धरिअं ॥ ११ ॥ अथाजितसिंह सूरिर्यथेच्छं येन गृहीत्वा व्रतमुद्राम् । घोरा विषयपिपासापिशाचिका सुष्ठु निग्रहिता ॥ ५ ॥ तदा वर्धमानमूरिः सुदुर्भरक्षमावहनदक्षः | दिकुंजर इव गुरुक आसीत् दिशाप्राप्तप्रतिष्ठः ॥ ६ ॥ स्थापितं च तेन श्रीदेवचन्द्रचन्द्रप्रमेति सूरियुगम् । सत्पथप्रकाशने च सूर्यचन्द्रायितं भुवने ॥ ७ तेषां च माननीयो मुनिवृषभः शिष्यलब्धि संपन्नः । आसीत् कुलभूषणगणिर्गच्छधुराधरणधौरेयः ॥ ८ ॥ यस्यात्र पद्महस्तः कल्पद्रुमपलवमिव यस्य शिरसि । जातः सर्वमध्यावकितग्रीवया लक्ष्म्या ॥९॥ अथ श्रीभद्रेश्वरसूरिर्गणधर आसीद्यस्य चरितेन । लोकोत्तरेणाद्यापि रोमानीयन्तेऽङ्गानि ॥ १० ॥ यावज्जीवं एकान्तरोपवासिनो यस्याशया । श्रीउब्जयन्ततीर्थं सज्जनसचिवेनोद्धृतम् ॥ ११ ॥ २ भूपा: घारे fe
SR No.022836
Book Titlevastupalnu vidyamandal ane bija lekho
Original Sutra AuthorN/A
AuthorBhogilal J Sandesara
PublisherJain Office
Publication Year1948
Total Pages178
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy