________________
१२
વસ્તુપાલનું વિદ્યાસડળ અને બીજા લેખ
जस्स अ आएसेणं संतुयसचिवेण सज्जणेणं च । उदअम्मि बिहि सवित्थरा गरुआ रहता ॥ १२ ॥ ततो पालियतिक्खखग्गधारा सरिच्छवयचरिओ । सिरिअजिअ सिंहसूरि जाओ सब्वाइसाइगुणो ॥ १३ ॥ अविसंगयागमत्थं जेणं आगामिणं सुतेणं ।
व कस्स चितं चमक्किअं दुक्कुहस्सावि ॥ १४ ॥ तेलि सिरिभद्देसर सूरिहिं पाविओ नियपयम्मि | सिरिअजयसिंह सूरिहिं पुण्ण समस्थाणं" अस्थाणं ६ ॥ १५ ॥ वागरणतक्कसाहित्तछंद सिद्धंत जोइसाईणं ।
पारं वच्छलवसेण लंभिओ कौलमाणेण ॥ १६ ॥
सिरिदेव [भद्दसूरि ] संजाओ विदुमुहाई । विहिभाई पगरणाई जेण जणाणुग्गाहट्ठाए ॥ १७ ॥
यस्य चादेशेन शान्तुकसचिवेन सज्जनेन च । वोदये विहिता सविस्तरा गुरुका रथयात्रा ॥ १२ ॥ ततः पातितीक्ष्णखङ्गधारासदृक्षव्रत चारित्र्यः | श्री अजित सिंहसूरिर्जातः सर्वातिशार्यागुणः ।। १३ ॥ अविसंगतागमार्थे यस्यागमिकस्य भूयमाणस्य । भुवने न कस्य चित्तं चमस्कृतमसहिष्णोरपि ॥ १४ ॥ तैः श्रीभद्रेश्वरसूरीभिः प्रापितो निजपदेषु । श्रीभजितसिंहसूरिभिः पूर्णसमस्तानामर्थानाम् ॥ १५ ॥ व्याकरणतर्कसाहित्यछन्दसिद्धान्तज्योतिषादीनाम् । पारं वात्सल्यवशेन लम्भितः कालमानेन ॥ १६ ॥ श्रीदेवभद्रसूरिः संजातस्तत्त्वबिन्दुप्रमुखानि । वीतानि प्रकरणान्येन जनानुग्रहार्थम् ॥ १७ ॥
3 भूण पाठ: जेणं अविसंगायगमत्थं
४ भूण था: सुणतेण
भ भूण पाठ: पुणसमत्थाण
९ भूज पाह: अत्थाण