SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ १२ વસ્તુપાલનું વિદ્યાસડળ અને બીજા લેખ जस्स अ आएसेणं संतुयसचिवेण सज्जणेणं च । उदअम्मि बिहि सवित्थरा गरुआ रहता ॥ १२ ॥ ततो पालियतिक्खखग्गधारा सरिच्छवयचरिओ । सिरिअजिअ सिंहसूरि जाओ सब्वाइसाइगुणो ॥ १३ ॥ अविसंगयागमत्थं जेणं आगामिणं सुतेणं । व कस्स चितं चमक्किअं दुक्कुहस्सावि ॥ १४ ॥ तेलि सिरिभद्देसर सूरिहिं पाविओ नियपयम्मि | सिरिअजयसिंह सूरिहिं पुण्ण समस्थाणं" अस्थाणं ६ ॥ १५ ॥ वागरणतक्कसाहित्तछंद सिद्धंत जोइसाईणं । पारं वच्छलवसेण लंभिओ कौलमाणेण ॥ १६ ॥ सिरिदेव [भद्दसूरि ] संजाओ विदुमुहाई । विहिभाई पगरणाई जेण जणाणुग्गाहट्ठाए ॥ १७ ॥ यस्य चादेशेन शान्तुकसचिवेन सज्जनेन च । वोदये विहिता सविस्तरा गुरुका रथयात्रा ॥ १२ ॥ ततः पातितीक्ष्णखङ्गधारासदृक्षव्रत चारित्र्यः | श्री अजित सिंहसूरिर्जातः सर्वातिशार्यागुणः ।। १३ ॥ अविसंगतागमार्थे यस्यागमिकस्य भूयमाणस्य । भुवने न कस्य चित्तं चमस्कृतमसहिष्णोरपि ॥ १४ ॥ तैः श्रीभद्रेश्वरसूरीभिः प्रापितो निजपदेषु । श्रीभजितसिंहसूरिभिः पूर्णसमस्तानामर्थानाम् ॥ १५ ॥ व्याकरणतर्कसाहित्यछन्दसिद्धान्तज्योतिषादीनाम् । पारं वात्सल्यवशेन लम्भितः कालमानेन ॥ १६ ॥ श्रीदेवभद्रसूरिः संजातस्तत्त्वबिन्दुप्रमुखानि । वीतानि प्रकरणान्येन जनानुग्रहार्थम् ॥ १७ ॥ 3 भूण पाठ: जेणं अविसंगायगमत्थं ४ भूण था: सुणतेण भ भूण पाठ: पुणसमत्थाण ९ भूज पाह: अत्थाण
SR No.022836
Book Titlevastupalnu vidyamandal ane bija lekho
Original Sutra AuthorN/A
AuthorBhogilal J Sandesara
PublisherJain Office
Publication Year1948
Total Pages178
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy