SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ એક ઐતિહાસિક જૈન પ્રતિ णिम्मविओ वित्तेहि जणप्पमाणपासतको अ । तेण छछणचंदुज्जलमहप्पगुणमणिनिहाणस्स ॥ १८ ॥ अम्मत्थणाए सिरिसिद्धसेणसारस्स सिस्सरअणस्स । भत्तस्स सिरिजिणेसरसूरिस्त अ सव्वावज्जस्स ॥ १९ ॥ अणहिल्लवाडयपुरे रइ सेज्जंससामिणो चरिअं । साहज्जेणं पंडियजिणचंदगणिस्स सीसस्स ।। २० ॥ लिहिलं च पढममेअं गणिणा सिस्सेण विमलचंदेण । ईहतेण असमाणमत्तणो पुण्णप भारं ॥ २१ ॥ सं. १४७० माघ बदि ९ दुषदिने पुस्तकं मं. भादाकेन लिलेख ॥ ७ ॥ निर्मितो वृत्तजनप्रमाणप्रकाशतर्कश्च । तेन क्षणचन्द्रोज्जवलमाहात्म्यगुणमाणिनिधानस्य ॥ १८ ॥ अभ्यर्थनया श्रीसिद्धसेनसूरेः शिष्यरत्नस्य । भक्तस्य भीजिनेश्वरसूरश्च सर्वविदः ॥ १९ ॥ अणहिल्लपाटकपुर रचित श्रेयांसस्वामिनश्चरितम् । साहाय्येन पण्डितजिनचन्द्रगणे: शिष्यस्स ॥ २० ॥ लिखितं च प्रथममेतद् गणिना शिष्येण विमलचन्द्रेण । ईहमाणेनासामान्यमात्मन: पुण्यप्राग्भारम् ॥ २१ ॥ ભાષાન્તર ચંદ્રની જેમ ભવ(પક્ષે મહાદેવ)ને નીચો કરનાર, ઉત્તમ સત્વવાળા ઋષિઓ (પક્ષે ઉત્તમ સપ્તર્ષિઓ)થી સહિત, અસપત્ન પુણ્યથી ભરેલે ચંદ્રગચ્છ અહીં છે. ૧ તેમાં સરિઓની પરંપરામાં વાદીના દર્પને દળી નાખનાર, વાદી ગણધર શ્રીઅભયદેવસૂરિ ઉત્પન્ન થયા. ચોરાશી વાદમાં વિજય વડે જયપતાકા પ્રાપ્ત કરી હતી એવા તેમણે કીર્તિસ્તંભ સમાન "वाइमला' अन्य निर्माण यो. २-3
SR No.022836
Book Titlevastupalnu vidyamandal ane bija lekho
Original Sutra AuthorN/A
AuthorBhogilal J Sandesara
PublisherJain Office
Publication Year1948
Total Pages178
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy