Book Title: vastupalnu vidyamandal ane bija lekho
Author(s): Bhogilal J Sandesara
Publisher: Jain Office

View full book text
Previous | Next

Page 104
________________ કેટલાક ઐતિહાસિક શિલાલેખે तत्प्रदत्तसत्तम मीयु(३६)गप्रधानपदधारक तवचनेन च नयनशररसरसा मितसंवति (१६५२) माषसितदा(३७)दशीशुभतिथौ अपूर्वपूर्वगुम्निायसापितपञ्चनप्रकटीकृतपञ्चपीरप्राप्तप (३८) रमवर तदादिविशेष श्रीसंघोन्नतिकारक विजयमान गुरुयुगप्रधान श्री १०८ (३९) श्रीजिनचन्द्रसूरीश्वराणां श्रीपातिसाहिसमक्ष स्वहस्तस्थापित आचार्य (४. ) श्रीजिनसिंहसूरिसपरिकराणामुपदेशेन मोसवालशातीय मन्त्रिभीम सन्ताने (४१) मं० चांपाभार्या सहवदे, तत्पुत्रमं० महिपति तद्भार्या अमरी तत्पुत्रमं० वस्तपाल (४२) तद्भार्या सिरियादे; तत्पुत्रमं० तेजपाल तमार्या श्री. भानू तत्कुक्षिसरामराक अ (४३) र्थिजनमनोमिमतपूरणदे. वसाल देवगुरुपरमभक्त विशेषतो जिनधर्मानुरकस्वां (४४) त अकेशवंशमण्डण साह अमरदत्त भार्था रतनादे: तत्पुत्ररत्न कुंअरजी तद्भार्या सोभागदे, वहिनि बाई वाछी; पुl बाई जीवणी प्रमुख. पुत्रपौत्रादिसारपरिवारयुतेन (४५) तेन श्रीअणहल्लपुरपत्तनश्रृंगारसारसुरनरमनोनुरजन सुरगिरिसमानचतुर्मुख (४७) विराजमान विधिचैत्य कारितम् ।। श्रीपाषधशाला पाटकमध्ये ॥ तदनुकर (४८) करणकायकुप्रनित (१) संवत् अछई ४१ वष वैशाख वदि द्वादशी वासरे गुरु (४९) वारे रेवतीनक्षत्रे शुभवेलायां महामहःपूर्व प्रतिमा श्रीवाडीपार्श्वनाथस्य स्था (५०) पिता ।। एतत्सर्व देवगुरुगोत्रजदेवीप्रसादेन वंद्यमानं पूज्यमानं । समस्त भोस (५१)धेन सहितेन चिरं जीयात् || कल्याणमस्तु । एषा पट्टिका पं० उदयसागरगणिना लिपी (५२) कृता। पं० लक्ष्मीप्रमोदमुनिआदरेण । कोरिता गजधरगलाकेन । शुभं भवतु नित्यम् ॥ [भाषान्तर-श्री पारीपाश्वनाथ संघर्नु, मने येत्य मांधनानु કલ્યાણ કરે! પાટણમાં રહેલા શ્રીવાડપુર પાર્શ્વનાથ લક્ષ્મી, ઉદય અને શ્રેય કરે ! ચિત્યમાં શ્રી બૃહત્ ખરતરગચ્છની ગુર્નાવલીના લેખનપૂર્વક પ્રશસ્તિ લખીએ છીએ. અહંતને નમસ્કાર ! પાદશાહ શ્રીઅકબરના રાજ્યમાં વિક્રમ સંવત ૧૬૫૧ના માગશર સુદ નવમી અને સોમવારના દિવસે પૂર્વભાદ્રપદ નક્ષત્રમાં શુભ મુહૂર્તમાં (ચૈત્ય બાંધવાનો) આરંભ કરવામાં આવ્યું. (गुर्वावली-) शासनाधीश श्रीमहावी२२वाभानी अविछिन्न ५२ પરાથી ચાલી આવતી પાટે ઉદ્યોતનસૂરિ થયા. ૧.

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178