________________
કેટલાક ઐતિહાસિક શિલાલેખે तत्प्रदत्तसत्तम मीयु(३६)गप्रधानपदधारक तवचनेन च नयनशररसरसा मितसंवति (१६५२) माषसितदा(३७)दशीशुभतिथौ अपूर्वपूर्वगुम्निायसापितपञ्चनप्रकटीकृतपञ्चपीरप्राप्तप (३८) रमवर तदादिविशेष श्रीसंघोन्नतिकारक विजयमान गुरुयुगप्रधान श्री १०८ (३९) श्रीजिनचन्द्रसूरीश्वराणां श्रीपातिसाहिसमक्ष स्वहस्तस्थापित आचार्य (४. ) श्रीजिनसिंहसूरिसपरिकराणामुपदेशेन मोसवालशातीय मन्त्रिभीम सन्ताने (४१) मं० चांपाभार्या सहवदे, तत्पुत्रमं० महिपति तद्भार्या अमरी तत्पुत्रमं० वस्तपाल (४२) तद्भार्या सिरियादे; तत्पुत्रमं० तेजपाल तमार्या श्री. भानू तत्कुक्षिसरामराक अ (४३) र्थिजनमनोमिमतपूरणदे. वसाल देवगुरुपरमभक्त विशेषतो जिनधर्मानुरकस्वां (४४) त अकेशवंशमण्डण साह अमरदत्त भार्था रतनादे: तत्पुत्ररत्न कुंअरजी तद्भार्या सोभागदे, वहिनि बाई वाछी; पुl बाई जीवणी प्रमुख. पुत्रपौत्रादिसारपरिवारयुतेन (४५) तेन श्रीअणहल्लपुरपत्तनश्रृंगारसारसुरनरमनोनुरजन सुरगिरिसमानचतुर्मुख (४७) विराजमान विधिचैत्य कारितम् ।। श्रीपाषधशाला पाटकमध्ये ॥ तदनुकर (४८) करणकायकुप्रनित (१) संवत् अछई ४१ वष वैशाख वदि द्वादशी वासरे गुरु (४९) वारे रेवतीनक्षत्रे शुभवेलायां महामहःपूर्व प्रतिमा श्रीवाडीपार्श्वनाथस्य स्था (५०) पिता ।। एतत्सर्व देवगुरुगोत्रजदेवीप्रसादेन वंद्यमानं पूज्यमानं । समस्त भोस (५१)धेन सहितेन चिरं जीयात् || कल्याणमस्तु । एषा पट्टिका पं० उदयसागरगणिना लिपी (५२) कृता। पं० लक्ष्मीप्रमोदमुनिआदरेण । कोरिता गजधरगलाकेन । शुभं भवतु नित्यम् ॥
[भाषान्तर-श्री पारीपाश्वनाथ संघर्नु, मने येत्य मांधनानु કલ્યાણ કરે! પાટણમાં રહેલા શ્રીવાડપુર પાર્શ્વનાથ લક્ષ્મી, ઉદય અને શ્રેય કરે ! ચિત્યમાં શ્રી બૃહત્ ખરતરગચ્છની ગુર્નાવલીના લેખનપૂર્વક પ્રશસ્તિ લખીએ છીએ.
અહંતને નમસ્કાર ! પાદશાહ શ્રીઅકબરના રાજ્યમાં વિક્રમ સંવત ૧૬૫૧ના માગશર સુદ નવમી અને સોમવારના દિવસે પૂર્વભાદ્રપદ નક્ષત્રમાં શુભ મુહૂર્તમાં (ચૈત્ય બાંધવાનો) આરંભ કરવામાં આવ્યું.
(गुर्वावली-) शासनाधीश श्रीमहावी२२वाभानी अविछिन्न ५२ પરાથી ચાલી આવતી પાટે ઉદ્યોતનસૂરિ થયા. ૧.