________________
વસ્તુપાલનું વિઘામડળ અને બીજા લેખે
(७) श्रीसीमन्धरस्वामिशोधितरिमन्त्राराषक श्रीवर्धमानसरि ॥ तत्पप्रभाकर अणहिलपत्तनाधीशदुर्लभराजसंसच्चैत्यवासिपक्षावक्षेपाऽशीत्यधिकदशशतसंवत्सरप्राप्तखरतरवि (९) रुद भोजिनेश्वरसरि ॥ तत्पट्ट० । श्रीजिनचन्द्रसूरि ॥ तत्पट्ट । शासनदेव्युपदेशप्रकटित (१०) दुष्टकुष्टप्रमाथहेतुस्तम्भनपाश्वनाथ नवाणि वृत्यायनेकशासकरणप्राप्तप्रतिष्ठ मी (११) अभयदेवसूरि ॥ तत्पट्ट० लेखरूपदशकुलकप्रेषणप्रतिबोधितवागडदेशीयदशसहस्रश्रावक सुविहितकठिनक्रियाकरण पिण्डविशुक्ष्यादिप्रकरणप्ररूपण जिनशासन(१३)प्रभावक भीजिनवल्लभसूरि ॥ तत्पट्ट । स्वशक्तिवशीकृतचतुःषष्टियोगिनीचक्रदिपम्चा(१४)शदीरसिन्धुदेशीयपीर अम्बडयावकरलिखितस्वर्णाक्षरवाचनाविभूतयुगप्रधा (१५) नपदवीसमलंकृत पचनदीसाधकमीजिनदत्तसूरि ॥ तत्प० । भीमालउशवालादिप्रधान (१६) भीमहतीयाणप्राविधेिक नरमणिमण्डितमालस्थल मीजिनचन्द्रपरि ॥ तत्प० । भण्डारीने( १७)मिचन्द्रपरीक्षितप्रबोधोदयादिगन्धरूपषत्रिंशदादशोषितविधिपक्षमीजिनपतिसूरि ॥ (१८) तत्प० । लाडउलविजापुरप्रतिष्ठितमीशान्तिवीरविषिचैत्यमोजिनेश्वरसूरि ॥ तत्प० । (१९) भीजिनप्रबोधसूरि ॥ तस्पट्ट । राजचतुध्यप्रतिबोधोदबुदराजगच्छसंचाशोभित (२०) श्रीजिनचन्द्रसूरि ॥ तत्प० । भी अजयमण्डनखरतरवसतिप्रतिष्ठापक विख्याता (२१) तिशयलक्ष श्रीजिनकुशक. सरि ॥ तत्प० । चीजिनपथसरि ॥ तत्पह० । मोजिनलम्धिसू (२२) रि। तत्प० मीजिनचन्द्रसूरि ॥ तत्प० । देवाशनावसरवासप्रक्षेपोदितसंघपतिपदा (२३) बुदय मीबिनोदयसरि. ॥ तत्प० । मोजिनराजसारे । तत्प० । स्वानस्थानस्थापित (२४) सारणानभाण्डागारमोजिनभद्रसरि ॥ तत्प० । श्री जिनचन्द्रसरि ॥ तत्पट्ट पञ्च (२५) यक्षसापक विशिष्टक्रिय श्रीजिनसमुद्रसूरि ॥ वत्प० ॥ तपोध्यान विधानचमत्क (२६) तमीसिकंदरपातिसाहिपंचशतबंदिमोचनसम्मानित मीबिनहंससूरि । तरपट्ट०(२७) पननदीसाधकाधिकध्यानवलशकलाकृतयबनोपद्रवातिशयविराजमान भी (२८) जिममाणिक्यसूरि ।। तत्पट्टालंकार सारदुबारवादिविजयलक्ष्मीशरण पूर्वाक (२९) यासमुखरण स्थानस्थानप्राप्तजय प्रतिदिनवर्षमानोदय सदयसमय त्रिभुवन(३०) बनवशीकरणप्रवणप्रणवध्यानोपाचामितपवित्रसूरिमन्त्र विजितमय दू (३१) रीकृतसककवादिस्मय निजपादविहारपाविवावनितळ अनुक्रमेण संवत् (३२) १६४८ श्री स्तम्मतीर्थचर्तुमासकस्थानसमुद्भ. वामितमहिममवणदर्शनोत्कं (३३) ठितजलालदीनप्रभुपातिसाहिश्रीमदकम्मरसमा. कारणमिन स्वगुणगण (३४) तन्मनोनुरचन समाश्वासितसकलभूतहाखिलजन्तुमुखकारि आषाढाटाहि (३५) कामारिफरमाण भीस्तम्भतीर्यसमुद्रमीनरक्षणकरमाण