Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
तृतीयः प्रकाश:।
४८७
'पिसुग्णामब्भासन्भूयभूयघायाइवयणपणिहाणं । मायाविणो अइसंधणपरस्म पच्छवपावस्म ॥ २ ॥ तह तिब्बकोहलोहाउलस्म भूत्रोवघायणमणज्ज । परदब्वहरणचित्तं परलोगावायनिरवेक्वं ॥ ३ ॥ सहाइविसयसाहणधणसंरक्षणपरायणमणिटुं । सव्वाभिसंकणपरोवघायकलुसाउलं चित्तं ॥ ४ ॥ एयं चउब्विहं रागदोसमोहंकियस्म जीवस्म ।
रोहमाणं संसारवडणं निरयगइमूलं ॥ ५ ॥ एवमातरौद्रध्यानात्मकमपध्यानमनर्थदण्डस्य प्रथमो भेदः । पापकर्मोपदेशिता वक्ष्यमाणा द्वितीयः । हिंसोपकारिणां शस्त्रादीनां दानमिति तृतीयः । प्रमादानां गौतनृत्तादीनामाचरणं चतुर्थः । शरीरादिनिमित्तं यः प्राणिनां दण्डः सोऽर्थाय प्रयोजनाय दण्डोऽर्थदण्डस्तस्य शरीराद्यर्थदण्डस्य यः प्रतिपक्षरूपोऽनर्थदण्डो निष्पयोजनो दण्ड इति यावत् ; तस्य त्यागोऽनर्थदण्डविरतिस्तृतीयं गुणवतम् ।
(१) पिशुनासभ्यासतद्भभूतधातादिवचनप्रणिधानम् ।
मायाविनोऽतिसन्धानपरस्य प्रच्छन्न पापस्य ॥ २ ॥ तथा तीव्रक्रोधलोभाकुलस्य भूतोपघातनमनार्यम् ।
परद्रव्यहरणचित्तं परलोकापायनिरपेक्षम् ॥ ३ ॥ (३) शब्दादिविषयसाधनधनसंरक्षणपरायणमनिष्टम् ।
सर्वाभिशङ्कनपरोपघातकलुषाकुल चित्तम् ॥ ४ ॥ (४) एवं चतुर्विध रागहेषमोहाङ्कितस्य जीवस्य ।
रौद्रध्यानं संसारवर्द्धनं नरकगतिमूलम् ॥ ५ ॥
Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204