Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 135
________________ टताया ५२५ टतीयः प्रकाशः । कायजीवरक्षणान्मुखे धूलिप्रवेशरक्षणाच्चो पयोगि। पीठफलकयोवर्षासु पनककुन्यादिसंसक्तायां भुवि भूशयनस्य प्रतिषिहत्वाच्छय. नासनादावुपयोगः । शय्यासंस्तारकयोश्च शीतोष्णकालयोः शयनादावुपयोगः । वसतिश्च निवासार्थ यतीनामत्यन्तोपकारिणी। यदाह 'जो देइ उवस्मयं मुणिवराण गंगगुणजोगधारीण । तेणं दिसा वस्थमपाणसयणासणविकप्पा ॥ १ ॥ जं तस्य ठियाण भवे सब्वेसिं तेण तेसिमुवीगो । रक्सपरिपालणा वि, अतो दिसा एव ते सव्वे ॥ २ ॥ 'सीयायवचोराणं दंसाणं तह य बालमसगाणं । . रक्वंतो मुणिवसभे सुरलोयसुहं समज्जिणइ ॥ ३ ॥ एवं यदन्यदप्यौधिकमोपग्रहिकं वा धर्मोपकरणं तत्साधूनां धारयतां न दोषः ; तद्दातृणां तु सुतरां गुण एव ॥ उपकरणमानं तु (१) यो ददात्युपाश्रयं मुनिकराणामनेकगुण योगधारिखाम् । तेन दत्ता वस्त्रानपानशयनासनविकल्पाः ॥ १॥ (२) यत्तत्र स्थितानां भवेत् सर्वेषां तेन तेषामुपयोगः । रक्षापरिपालना अपि, अतो दत्ता एव ते सर्वे ॥ २ ॥ (२) शीतातपचौरेभ्यो दंशेभ्यस्त था च बालमशकेभ्यः । ___ रक्षन् मुनिवृषभान् सुरलोकसुखं समर्जति ॥ ३॥

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204