Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 198
________________ ५८८ - योगशास्त्रे _ 'जा जयमाणस्म भवे विराहणा सुत्तविहिसमग्गस्म । सा होइ निज्जरफला अब्भस्थ विसोहिजुत्तस्म ॥ १ ॥ *परमरहस्ममिसीणं समत्तगणिपिडगब्भरिप्रसाराण। परिणामिअं पमाणं निच्छयमवलम्बमाणाणं ॥ २ ॥ यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिः, तस्य मा भूज्जिनबिम्बादिविधापनमपि। यदाहु: 'देहाइनिमित्तं पि हु जे कायवहम्मि इह पयन्ति । जिणपूाकायवहम्मि तेसिमपवत्तणं मोहो ॥ १ ॥ इत्यलं प्रसङ्गेन । जिनागमक्षेत्रे च खधनवपनं यथा-जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदनमहामन्त्रायमाणो . धर्माधर्मकृत्याकत्यभक्ष्याभक्ष्यपेयापेवगम्यागम्यसारासारादिविवेचनहेतुः संतमसे दीप इव, समुद्रे दोपमित्र, मरौ कल्पतरुरिव, संसार दुरापः । जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते। यदवोचाम स्तुतिषु यदीयसम्य वबलात् प्रतीमो भवादृशानां परमाप्तभावम् । कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाय ॥१॥ (१) या यतमानस्य भवेद् विराधना सूविधिसमयस्य । सा भवति निरफलाऽभ्यर्थ नाविशोधियुक्ताय ॥ १ ॥ (२) परमरहस्य मृषीणां समस्त गणिपिट कम्तमाराणाम् । परिणामितं प्रमाणं निशयमवलम्बमानानाम् ॥ २ ॥ (३) देहादिनिमित्तमपि खलु ये कायवधे रह प्रवर्तन्ते ।। जिनपूजाकायवधे तेषामप्रवर्तन मोहः॥॥

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204