Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
हतीयः प्रकाशः ।
५४० किं बहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनया वर्तनीयम् । ननु हिंसैव श्रावकेण प्रत्याख्याता ततो बन्धादिकरणेऽपि न दोषो हिंसाविरतेरखण्डितत्वात् ; अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करण व्रतभङ्ग एव, विरतिखण्डनात् । किञ्च । बन्धादीनां प्रत्याख्येयत्वे व्रतयत्ता 'विशौर्येत ; प्रतिव्रतमतिचारवतानामाधिक्यादिति। एवं च न बन्धादीनामतिचारतति । उच्यते -सत्यं हिंसैव प्रत्याख्याता न बन्धादयः, केवलं तत्प्रत्याख्याने अर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसी. ' पायत्वात्तेषाम् । न च बन्धादिकरणेऽपि व्रतभङ्गः किन्वतिचार एव। कथम् । इह विविधं व्रतम्- अन्तवृत्त्या बहिवृत्त्या च ; तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात्परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्त्तते न च हिंसा भवति, तदा निर्दयताविरत्यनपेक्षप्रवृत्तत्वेनान्तवृत्त्या व्रतस्य भङ्गः, हिंसाया अभावाच्च बहिवृत्त्या पालनमिति । देशस्य भञ्जनाद्देशस्यैव पालनादतिचारव्यपदेशः प्रवर्तते। तदुक्तम्न मारयामीति कतव्रतस्य विनैव मृत्यं क इहातिचारः ? । निगद्यते यः कुपितो वधादीन् करोत्यसो स्थानियमाऽनपेक्ष: ॥१॥ मृत्योरभावानियमोऽस्ति तस्य कोपाहयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च पूज्या अतीचारमुदाहरन्ति ॥ २ ॥
(१) क विशीर्यते।
Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204