Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
५५८
टतीयः प्रकाश: । चारिणं वा स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः । शेषास्त्रयः स्त्रियाः पूर्ववत् ॥ ८४ ॥
अथ पञ्चमव्रतस्याऽतिचारानाहधनधान्यस्य कुप्यस्य गवादेः क्षेत्रवास्तुनः ।
हिरण्य हेनश्च संख्याऽतिक्रमोऽत्र परिग्रहे ॥६५॥ अत्र श्रावकधर्मोचित परिग्रहवते यः संख्याऽतिक्रमः सोऽतिचार: कस्य कस्येत्याह-धनं गणिमधरिममेयपरीक्ष्यलक्षणम् । यदाह--
'गणिमं जाईफलफोप्फलाइ धरिमं तु कुश्मगुडाइ ।
मेज्ज चोप्पडलोणाइ रयणवत्थाइ परिच्छेज्नं ॥ १ ॥ धान्यं सप्तदशविधम् । यदाह
व्रीहिर्यवो मसूरो गोधूममुहमाषतिलचणकाः । अणव: प्रियङ्गुकोद्रवमकुष्टकाः शालिराढक्यः ॥ १॥ किञ्च कलायकुलत्थौ सणसप्तदशानि धान्यानि । धनं च धान्यं च धनधान्यं तस्य धनधान्यस्य । अत्रोत्तरत्र च समाहारनिर्देशः परिग्रहस्य पञ्चविधत्वज्ञापनार्थः। तथा सति यतिचारपञ्चकं सुयोजं भवति । कुप्यं रूप्यसुवर्णव्यतिरिक्तं कांस्य
(१) गणिमा जातिफलपूगफलादि धरिमा तु कुङ्कमगुडादि ।
मेयं म्रक्षणलवणादि रत्न वस्त्रादि परिच्छेद्यम् ॥ १ ॥
Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204