Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
५६६
योगशास्त्रे
अमी उक्तस्वरूपा: पञ्चातिचाराः, भोजनतो भोजनमाश्रित्य, त्याज्या वर्जनीयाः। भोगोपभोगमानस्य च व्याख्यानान्तरंभोगोपभोगसाधनं यद्रव्यं तदुपार्जनाय यत्कर्म व्यापारस्तदपि भोगोपभोगशब्देनोयते, कारण कार्योपचारात् । ततश कर्मत: कर्माथित्य, खरं कठोरं प्राणिबाधकं यत्कर्म कोट्टपालनगुप्तिपालनवौतपालनादिरूपं तत्त्याज्यं, तस्मिन् खरकर्मत्यागलक्षण भोगोपभोगवते, पञ्चदश मलानतिचारान् संत्यजेत् । ते च कर्मादानशब्देनोयन्ते, कर्मणां पापप्रकृतीनामादानानि कारणानीति कृत्वा ॥८॥
तानेव नामत: श्लोकहयेन दर्शयति
अङ्गारवनशकटभाटकस्फोटजीविका । दन्तलाक्षारसकेशविषवाणिज्यकानि च ॥ १० ॥ यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा । ।
दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥ १०१ ॥ जीविकाशब्दः प्रत्येकं सम्बध्यते । अङ्गारजीविका १ वनजीविका २ शकटजीविका ३ भाटकजीविका ४ स्फोटजीविका ५ । उत्तरार्धेऽपि वाणिज्यशब्दः प्रत्येकम भिसम्बध्यते। दन्तवाणिज्यं ६ लाक्षावाणिज्यं ७ रसवाणिज्यं ८ केशवाणिज्यं ८ विषवाणिज्यं १० ; यन्त्रपौडा ११ निर्लाञ्छनं १२ असतीपोषणं १३ दवदानं १४ सर:शोषः १५ इत्येतान् पञ्चदशातिचारान् त्यजेत् ॥ १०० ॥ १०१ ॥
Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204