Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
टतीयः प्रकाशः ।
५११
कर्तव्यत्वात् । प्रतिव्रतं च संक्षेपकरणस्य विभिन्न व्रतत्वे हादश व्रतानीति संख्या विरोध: स्यात् ॥ ८४ ॥ अथ टतीयं शिक्षाव्रतमाह --
चतुष्पी चतुर्थादिकुव्यापारनिषेधनम् । ब्रह्मचर्यक्रियास्नानादित्यागः पोषधव्रतम् ॥८५॥ चतुष्पर्वी अष्टमी चतुर्दशी-पूर्णिमा-अमावास्यालक्षणा, चतुर्णां पर्वाणां समाहारश्चतुष्यर्वी। पर्वशब्दोऽकारान्तोऽप्यस्ति ; तस्यां चतुर्थादिकं तपः, कुव्यापारस्य सावद्यव्यापारस्य निषेधः, ब्रह्मचर्यक्रिया ब्रह्मचर्यस्य करणं, स्नानादेः शरीरसत्कारस्य त्यागः। आदिशब्दादुहर्तनवर्णकविलेपनपुष्यगन्धविशिष्टवस्त्राभरणादिपरिग्रहः । पोषं पुंष्टिं प्रक्रमाद्धम्मस्य धत्ते पोषध: स एव व्रतं पोषधव्रतम् । सर्वतः पोषध इत्यर्थः । विविधं हि पोषधव्रतं देशतः सर्वतश्च । तत्राहारपोषधो देशतो विवक्षितविकृतेरविकतराचामाम्लस्य वा सक्कदेव हिरेव वा भोजनमिति । सर्वतस्तु चतुर्विधस्थाप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम् ; कुव्यापारनिषेधपोषधस्तु देशत एकतरस्य कस्यापि कुव्यापारस्याकरणं, सर्वतस्तु सर्वेषामपि कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणं, ब्रह्मचर्यपोषधोऽपि देशतो दिवैव रानावेव वा, सक्कदेव हिरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम् ; सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्यपालनम् । देशतः सानादेः शरीरसत्कारस्यैकतरस्याकरणं सर्वतस्तु सर्वस्यापि तस्याकरणम् ; इह च देशतः कुव्यापारनिषेधपोषधं
Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204