________________
॥ १७ ॥
Jain Education International
u
तथा - समान कुलशीला दिचिरगोत्रजैर्वैवाद्यमन्यत्र बहुविरुद्धेभ्य इति २ । तथा - दृष्टादृष्टवाधामीतता इति ३ ।
तथा - शिष्टचरितप्रशंसन मिति ४ ।
तथा-अरिषड्वर्गत्यागेनाविरुद्धार्थप्रतिपन्येन्द्रियजय इति ५ ।
तथा - उपप्लुतस्थानत्याग इति ६ ।
तथा - स्वयोग्यस्याssश्रयणमिति ७ ।
तथा - प्रधानसाधुपरिग्रह इति ८ ।
तथा - स्थाने गृहकरणमिति । अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं चेति । लक्षणोपेत गृहवास इति । निमित्तपरीक्षेत । तथा अनेक निर्गमादिवर्जन मिति ९ ।
तथा - विभवाद्यनुरूप वेषो विरुद्धत्यागेनेति १० ।
तथा - आयोचितो व्यय इति ११ ।
तथा - प्रसिद्धदेशाचारपालनमिति १२ ।
For Private & Personal Use Only
11 20 11
www.jainelibrary.org