SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ॥ १७ ॥ Jain Education International u तथा - समान कुलशीला दिचिरगोत्रजैर्वैवाद्यमन्यत्र बहुविरुद्धेभ्य इति २ । तथा - दृष्टादृष्टवाधामीतता इति ३ । तथा - शिष्टचरितप्रशंसन मिति ४ । तथा-अरिषड्वर्गत्यागेनाविरुद्धार्थप्रतिपन्येन्द्रियजय इति ५ । तथा - उपप्लुतस्थानत्याग इति ६ । तथा - स्वयोग्यस्याssश्रयणमिति ७ । तथा - प्रधानसाधुपरिग्रह इति ८ । तथा - स्थाने गृहकरणमिति । अतिप्रकटातिगुप्तमस्थानमनुचितप्रातिवेश्यं चेति । लक्षणोपेत गृहवास इति । निमित्तपरीक्षेत । तथा अनेक निर्गमादिवर्जन मिति ९ । तथा - विभवाद्यनुरूप वेषो विरुद्धत्यागेनेति १० । तथा - आयोचितो व्यय इति ११ । तथा - प्रसिद्धदेशाचारपालनमिति १२ । For Private & Personal Use Only 11 20 11 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy