SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्ति विभूषितं. पोगशाखम् प्रस्तावना ॥१८॥ तथा-गर्हितेषु माढमप्रवृत्तिरिति १३। तथा-सर्वेष्ववर्णवादत्यागो विशेषतो राजादिष्विति १४।। तथा-असदाचारैरसंसर्ग इति । संसर्गः सदाचारैरिति १५ । तथा-माता-पितृपूजेति । अनुद्वेजनीया प्रवृत्तिरिति १६ । तथा-भर्तव्यभरणमिति । तस्य यथोचितं विनियोग इति । तत्प्रयोजनेषु बद्धलक्षतेति । अपायपरिरक्षो द्योग इति । गर्थे ज्ञानस्वगौरवरक्षे इति १७ । तथा-देवातिथिदीनप्रतिपत्तिरिति । तदौचित्यावाधनमुत्तम निदर्शनेनेति १८ । तथा-सात्म्यतः कालभोजनमिति १९ । तथा-लौल्यत्याग इति २०। तथा-अजीर्णे अभोजनमिति २१ । तथा-बलापाये प्रतिक्रियेति २२। तथा-अदेशकालचर्यापरिहार इति २३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy