________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चाउम्मासियं वा ६ दोमासियं वा पंचमासियं वा ७ जे मिक्खु तेमासियं चउमासियं वा ८ तेमासियं वा पंचमासियं वा ९ चाउम्मासियं वा पंचमासियं वा १० त्रिकसंयोगे दश भंगा इमे तद्यथा जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा, एएस परिहारठाणाणमभयरमिइत्यादि १ जे भिक्खू मासियं वा दोमासियं वा चउमासियं वा २ मासियं वा दोमासियं वा तिमासियं वा पंचमासियं वा ३ मासियं वा तेमासियं वा चउमासियं वा ४ मासियं वा तेमासियं वा पंचमासियं वा ५ मासियं वा चउमासियं वा पंचमासियं वा ६ दोमासियं वा तेमासियं वा चउमासियं वा ७ दोमासियं वा तेमासियं वा पंचमासियं वा ८ दोमासियं वा चउमासियं वा पंचमासियं वाह तेमासियं वा चउमासियं वा पंचमासियं वा १० पंचचतुष्कसंयोगे भंगा इमे जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा चउमासियं वा एएसिं परिहारठाणाणमन्त्रयरं परिहारठाणमित्यादि १ जे भिक्खू मासियं वा दोमासियं वा तेमासियं वा पंचमासियं वा २ मासियं वा दोमासियं वा । चउमासियं वा पंचमासियं वा ३ मासियं वा तेमासियं वा चाउमासियं वा से वा पंचमासियं वा ४ दोमासियं वा तेमासियं वा चाउमासियं वा पंचमासियं वा ५ यस्त्वेकः पंचकसंयोगे भंगः स साक्षात् सूत्रे गृहीतः। सूत्रं बहुसोवि एमेवेति यथादिमसकलसूत्रपंचकसंयोगे प्रदर्शनपरं तृतीयसूत्रमुक्तमेव अनेनैव प्रकारेण बहुशः शब्दविशेषिते द्वितीयसूत्रपंचकसंयोगप्रदर्शनपरं बहुसोवीति एतदविशेषितं चतुर्थ सूत्रं वक्तव्यं, तद्यथा जे मिक्खू बहुसो मासियं बहुसो दोमासियं, बहुसो तेमासियं वा, वहुसो वा चाउमासियं बहुसो पंचमासियं वा एएसिं परिहारट्ठाणाणं बहुसो पडिसेवित्ता आलोएजा, अपलिउंचिय आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउमासियं वा पंचमासियं वा; पलिउंचियं आलोए
तमामय वा पंचमासियासियं वा ४ दोमबासो
For Private and Personal Use Only