Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभागः।
श्री व्यव- ITI सव्वेसिं ठाणाणं, उक्कोसारोवणा भवे कसिणा। सेसा चत्ता कसिणाता खलु नियमा अणुक्कोला॥२२८॥ हारसूत्रस्य प्रथम स्थापनारोपणास्थाने त्रिंशत् स्थानानि तेषां च सर्वेषामपि स्थानानामंतिमारोपणा उत्कृष्टा भवति, ताश्च सर्वसंपीठिका
ख्यया त्रिंशत् एताश्च नियमतो झोषविरहिता इति कृत्स्नाः, शेषाश्चोत्कृष्टारोपणाव्यतिरिक्तानामारोपणानां मध्ये झोषविरहिनंतरः। ततया कृत्स्नारोपणाश्चत्वारिंशत् ताश्च खलु नियमाभियमेन अनुत्कृष्टा जघन्यामध्यमावाइत्थर्थ एता उत्कृष्टानां मीलिता जाताः || १||
सप्ततिः, अथ कास्ता अनुत्कृष्टाश्चत्वारिंशत् कृत्स्ना इत्यत आह; वीसाए ऊवीसा चत्त असीयाय तिणि कसिणाओ। तीसाए पक्खपणवीस तीस. पगणाय पण्णसयरी २२६ चत्ताए वीस पणतीस सत्तरी चेव तिण्णि कसिणाओ। पणयालाए पक्खो पणयाला चेव दो कसिणा।२३० पन्नाए पन्नठी पणपन्नाए य पण्णवीसा य । सहि ठवणाए पक्खो वीसा तीसा य चत्ताय ॥ २३१ ॥ | सयरीए पणपण्णा, तत्तो पण्णत्तरीए पक्ख पणतीसा। असतीए ठवणाए वीसा पणुवीस पण्णा सा ॥२३२॥ | नउईए परखतीसा पणयाला चेव तिण्णि कसिणाओ।सतीयाए वीस चत्तापंचुत्तरि पक्ख पणवीसाउ २३३। दसुत्तरसइयाए पणतीसा वीस उत्तरे पक्खो। वीस तीसा य तहा कसिणाओ तिगिण वीए य ॥ २३४ ॥ तीसुत्तर पणवीसा पणतीसे पक्खिया भवे कसिणा। चत्तला वीसाऊ, पण्णासं पक्खिया कसिणा॥३३५॥
॥
१॥
For Private and Personal Use Only

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330