Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | एसेव य दिलुतो, विन्भंगिकएहिं विज सत्थेहिं । भिसज्जा करेंति किरियं, सोहेति तहेव पुव्वधरा ॥२६२॥ ___ एष एव घृतकुटलक्षण औपधलक्षणो वा दष्टांतश्चतुर्दशपूर्विणोपि योजनीयः, यतो यथा भिपजो भिषग्वरा विभंगिकृतै वैद्यशास्त्रैविभंगिवत् चतुर्भगिकविकल्पनाऽपि तथा रोगापनयनक्रियां कुर्वति, तथा चतुर्दशपूर्वधरास्त्रयोदशपूर्वधरा यावदभिन्न दशपूर्वधरा जिनोपदिष्टः शास्त्रेजिना इव चतुर्भगविकल्पतः प्रायश्चित्तप्रदानेन प्राणिनोपराधमलिनान् शोधयंति, ततस्तत्रापि * घृतकुटदृष्टांतः केवलोषधदृष्टांतो वा योजनीय इति, आह परः ननु जिनाः केवलज्ञानसामर्थ्यतः प्रत्यक्षे रागादिवृद्ध्यवृद्धी पश्यंति, ततस्ते चतुर्भगविकल्पतः प्रायश्चित्तं ददतु, तथा शुद्धिदर्शनाच्चतुर्दशपूर्विणस्तु साक्षात् नैवेक्षते ततः कथं ते तथादधुरिति, नैष दोषः, तेषामपि तथाज्ञानात , तथाचात्र नाकिकादृष्टांतः।। नालीए परुवणया, जह तीए गतो उ नज्जए कालो ॥ तह पुव्वधरा भावं, जाणंति विसुज्झए जेण ॥ २६३ ॥ नालिका नाम घटिका, तस्याः पूर्व प्ररूपणा कर्त्तव्या, यथा पादलिप्तकृतविवरणे कालज्ञाने सा चैवं;दाडिमपुप्फागरा लोहमयी नालिगा उ कायव्वा ।। तीसे तलंमि छिदं छिद्दपमाणं च मे सुणह ॥१॥ छन्नउयमूलबालेहिं तिवस्स जाया एगयकुमारीए । उज्जुकयपिडिएहिं कायव्वं नालियाछिदं ॥२॥ अहवा दुवस्स जाया एगयकुमारीए पुच्छबालेहिं । विहिं विहिं गुणेहिं तेहिं उ कायव्वं नालियाछिदं ॥३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330