Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 323
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsuri Gyanmandie द्वितीयो विभागा। श्री व्यवहारसूत्रस्य पीठिकानंतरः। ॥६६॥ गच्छोपग्रहं करोति, गच्छोपग्रहणं च कुर्वन् भगवदाज्ञां पालयति, ततो मरुकवत् स पूज्यः, सर्व च तस्य प्रायश्चित्तं मुच्यते इत्यदोपः, तथा चाह, मरुकसमानो गुरुरिति पूज्यते, अत एव च से तस्य पूर्व प्रायश्चितं मुच्यते, साधुः पुनर्यथा वणिक तथा द्रष्टव्यः, ततः सर्व प्रायश्चित्तं वाह्यते, अथवा वणिक् मरुयनिही य पुणो इत्यत्र वणिग्दृष्टांतोऽगीतार्था नाम् , मरुकहटांतोगीतार्थानामुभयेषामपि यादृशः, षण्मासालोचनायामाचार्यस्य विनयोपचारः करणीयस्तथा मासिकालोचनायामपि इत्यत्रार्थे निधिदृष्टांतस्तथा चाह; अहवामहानिहिम्मी जो उवयारो स एव थोवेवि । विणया दुवयारो पुण,जो छमासे समासे वि॥२७७॥ ___अथवेति निधिशब्दस्यार्थातरार्थदृष्टांते चोपदर्शने महानिधावुत्खनितव्ये, यो यादृश उपचारः क्रियते, स एव तादृश एव स्तोकेपि निधावुत्खनितव्ये करणीयः,एवमपराधालोचनायामपि यादृशः परमासालोचनायां विनयाद्युपचारः क्रियते, आदिशब्दात् प्रशस्तद्रव्यक्षेत्रकालभावपरिग्रहः स तादृशो मासेपि मासिकायामपि कर्त्तव्यः, अत्राह परो यदिदं सूत्रखंडं यूयं प्ररूपयथ तेण परं पलिउंचए वा अपलिउंचिए वा ते चव छम्मासा इति, स किमेष सर्वस्यापि नियम उत पुरुषविशेषस्य ? सरिराह ॥ सुबहूहिंवि मासेहिं छम्मासाणं परं न दायव्वं । अविकोवियस्स एवं विकोविए अन्नहा होइ ॥२७॥ पण्मासेम्पः परतः सुबहुभिरपि मासैः प्रतिसेवितैः प्रायश्चित्तं पण्मासानां परं सप्तमासादिकं न दातव्यं, किंतु षण्मासा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330