Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य
पीठिकाs
नंतरः ।
॥ ६३ ॥
*****K++++***-**
********
www.kobatirth.org
त्वेकमेव गुरुतरकं प्रायश्चित्तं दीयते इति द्वितीये मंगे बहुप्रतिसेवितमशठेन सता सर्व न स्मृतं तद्यदि पश्चादालोचयति, तथापि यथा प्रथमे भंगे गुरुतरकमेकं शेषं प्रायश्चित्तानामाच्छादकं दत्तं तथात्रापि अशठभावेन नालोचितवान् ततो यावंति प्रायश्चित्तान्यालोचयति तावंति दीयते इति तृतीयेपि भंगे बहुप्रतिसेवितमतोऽशठस्य सत एकनिषद्ययालोचना न समाप्तिमुपगता, ततो यस्मिन् दिने समाप्तिमुपयाति तस्मिन् दिने प्रथमभंगक इवैकं गुरुतरकं प्रायश्चित्तं दातव्यं, अथ शठतया अन्यस्मिन् अन्यस्मिन्नहन्यालोचयति, तर्हि यावत्यपराधपदानि आलोचयति, तावंति प्रायश्चित्तानि दातव्यानि, चरमभंगेपि यद्यशठभावतो विस्मृततया बहुप्रतिसेवनातो वा अनेकेषु दिवसेष्वालोचना समाप्तिं गच्छति, ततस्तत्रापि प्रथमभंगक sai गुरुतरमघाटनं प्रायश्चित्त देयमथ मायावितया ततो यावत्यपराधपदानि तावति प्रायश्चित्तानि दातव्यानीति, इह गारी दृष्टांत पूर्वमुपक्षिप्तमिदानीं कथयति,
गावी पीयावासी, हारिया भायणं च ते भिन्नं । श्रज्जेव ममं सुहयं कारउ पडओवि ते नट्टो || २६७॥ गावराहदंडे ने कहेय गारिहम्मंती । एवंणे गपएसुवि दंडो लोगुत्तरे एगो ॥ २६८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गृहस्था रथकारस्य भार्या, एकापराधदंडे शून्ये गृहे चाप्रविष्टइत्येकस्यापराधस्य दंडे पिट्टनलक्षणे भर्त्रा क्रियमाणे हन्यमानाऽचिंतयत् बहवोऽपराधा मया कृतास्ततो मा प्रतिदिवसमेव मां हन्यात् किं अद्यैव मां सुहतां करोतु, एवं चितयित्वा अन्यानप्यपराधान् कथयति, यथा गौर्वत्सेन पीता, किमुक्तं भवति, गां वत्सो धावितवान् तथा वासी च हारिता कापि
For Private and Personal Use Only
****+403603003
द्वितीयो
विभागः ।
॥ ६३ ॥

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330