Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 319
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रस्य पीठिका नंतरः। तम ॥ ४ ॥ | संघयणं जह सगडं धित्तीउधोजेहि होंति उवणीया।बिय तिय चरिम भंगे, तं दिजइ जंतरड़ वोढुं ।२७ ।। द्वितीयो यथा शकटं तथा संहननं शकटस्थानीयं संहननमित्यर्थः, धृतयो धुधौरेयैर्भवत्युपनीता उपनयं नीनाः धौरेवतुल्या विभागः। | धृतय इति भावः अत्रापि भंगचतुष्टयं, तत्र प्रथमे भंगे यावदापन्नं तत्सर्वं दीयते, द्वितीये धृत्यनुरूपं, तृतीये संहननानुरूपं, चतुर्थे धृतिसंहननानुरूपं तथा चाह, बियतियेत्यादि, द्वितीयतृतीये चरमे भंगे तत् प्रायश्चित्तं धृत्याद्यऽनुरूपं दीयते, यत् शक्नोति बोडुमिति, सांप्रतमाचार्यमधिकृत्य दोषाणामेकत्वं यथोपपद्यते तथा भाव्यते, तत्र स्वामित्वप्राप्तस्तेन दृष्टांतस्तमेवाह ।।निवमरणमूलदेवो श्रासेहि वासे य पट्टि नउ दंडो। संकप्पियगुरुदंडो मुच्चइ जं वा तरइ वोढुं ॥२७१॥ एगत्थ नगरे राया अपुत्तो मतो. तत्थवि रजचिंतगेहिं तत्थ देवयाराहणनिमित्तं आसो य हि वासीयो, हत्थीय, इतो य मूलदेवो चोरियं करतो आरखगेहिं गहितो, तेहिं रजचिंतगेहिं बज्झो आणंतो नगरं हिंडाविजह, इतो य सो सो हत्थी , य मुक्को तेहिं अठारसपयइपरिवारहिं दिछो मूलदवो आसेण हिसियं, पट्ठी अजिड्डीया, हथिणा गुलुगुलाइयं गंधादकं करे घेत्तुं अहिसित्तो खंधे य अड्डितो, सामुद्रिकलक्षणपाठकैरादिष्ट एष राजा इति, तस्य चोरिकापराधाः सर्वेमुक्ताः, राज्य स्थापितस्तथाचाह नृपमरणमभूत् ततोऽश्वोधिवासितोऽश्वाधिवासःकृतः, तेनाश्वेन मूलदेवस्य पृष्टं दत्तं, ततो मूलदेवो राजा बभूव, न पुनस्तस्य चौरिकादंडः कृतः एष दृष्टांतोऽयमुपनयः एकस्य साधोबहुश्रुतस्य अपराधे प्रायश्चित्तं दंडो गुरुकः संकल्पित प्राचार्याश्च कालगताः स चाचार्यपदयोग्य इत्याचार्यः स्थापितः गच्छे च सूत्रार्थ तदुभयादिभिः संहः कर्तव्यः ॥१४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330