Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयो विभाग
TT 11
श्री व्यव- त्रय प्रारोपणामासा उभयमीलने पंचमासाः शोधिता जाता अष्टादश इयमारोपणा प्रथम स्थाने तृतीयेति त्रिभागस्थाः हारसूत्रस्य क्रियंते, जाता एकैकस्मिन् भागे षट् षट् तत्राद्यो भागः पंचदशभिर्गुण्यते, जाता नवतिः, अत्र पक्षो झोष इति तेभ्यः
EI पंचदश शोधिता जाता पंचसप्ततिः ७५ ।। शेषौ द्वावपि भागावेकत्र मीलितौ जाता द्वादश, ते पंचभिर्गुण्यंते जाता षष्ठिः नंतर
त पूर्वराशौ प्रतिप्यते, जातं पंचत्रिंशंशतं ॥ तन्त्र स्थापनादिवसाः विंशतिरारोपणादिवसा: पंचविंशतिः उभयमीलने
पंचचत्वारिंशत् प्रक्षिप्ता जातमशीतं शतमेवमन्यत्रापि भावनीयं, नवरमेतत्कर्म क्वचिदेव प्रतिनियतेषु पदेपुकर्त्तव्यं, नावश्यं ॥ ३॥ सर्वत्रेति संप्रति गुणकारवशेन यथा कृत्स्नारोपणापरिज्ञानं भवति तथा प्रतिपादयति;
जेण उ परम गुणिएहोऊणं सो न होइ गुणकारो॥ तस्सु वरि जेण गुणे होइ समं सह गु
जेणउ पएण गुणिया पदमेकद्विव्यादिकं येन पदेन दशादिलक्षणेन गुणिते आरोपणादिवसे षण्मासपरिमाणमशीतं दिवसशतमूनमुपलक्षणमेतत् अधिकं वा भवति, समकरणं प्रतीत्य गुणकारो न भवति, यथा पाक्षिक्या आरोपणाया दशादिकस्तथाहि विंशिकायां स्थापनायां पाक्षिकी आरोपणा दशभिर्गुणिता, जाताः पंचाशंशतं १५० ॥ तत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातं सततं शतं १७० ।। तदेवं दशभिर्गुणने ऊनाः षण्मासा एकादशभिर्गुणने अधिका इति पाक्षिक्या| मारोपणायां समकरणं प्रतीत्य न दशादिको गुणकार इतीयमकृत्स्नारोपणेति प्रतिपत्तव्यं, तस्सुवरिमेत्यादि तस्याधिकृतस्य
विंशिकादिरूपस्य पदस्योपरि त्रिंशत्प्रभृतिके स्थापनापदे येन गुणकारेण दशादिलक्षणेन गुणने पएमासदिवसपरिमाणं | समं भवति, स तत्र गुणकारस्तेन गुणकारेण सा आरोपणा तस्मिन् स्थापनापदे कृत्स्नेत्यवगंतव्या यथा पाक्षिक्येवारोपणा
For Private and Personal Use Only

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330