Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तावत्संख्याकं भागं करोति कृत्वा चाद्यं तिपंचगुणमिति त्रिपंचगुखं पंचदशगुणं करोति. शेषं समस्तमनेकभागात्मकमपि मंपिंड्य पंचभिर्गुणयेत् . ततः स्थापनादिनगुताः षण्मासा भवंति, एतत्कर्म पंचदशादिष्वारोपणासु कर्त्तव्यं, एकादिषु चतुदशदिनपर्यतासु पुनरारोपण्डासु यावत्यारोपणादिनानि तावद्भिगुणयितव्यं. एवं संचयमासानां मध्ये यावतो मासाद | यत् गृहीतं तदिनपरिमाणाभिधानतो मासपरिमाणविषयलक्षणमभिहितं संप्रत्येतदेव प्रकारांतरणाभिधित्सुराहजनिमि भवे रुतणा ततिभागं तस्स पनरसहिं गुणए । ठवणारोवणसहिया छम्भासा होंति नायव्वा २३८ ये संचयमासास्ते पूर्व स्थापनारोपणामासविशुद्धाः कर्त्तव्याः ततो जइमीति यतितमा प्रथमा द्वितीया तृतीया इत्यादि आरापणा ततिभागस्थास्ते कर्तव्याः तत्र यद्यकभागस्थास्ततः सर्वानपि पंचदशभिर्गुणयति. गुणने च कृते स्थापनारोपणादिवसाहिता झोपविशुद्धास्ते षण्मासा भवंति, अथानेककभागस्थास्तर्हि अनेकस्य भागस्य आद्यं भागं पंचदशभिर्गुण येत् , शेषान् समस्तानपि पंचगुणानिति वाक्यशेषस्तेन स्थापनारोपणादिवससहिताः षण्मासा ज्ञातव्या भवंति, तद्यथा विंशतिदिनायां स्थापनायां पंचदशदिनायां चारोपणायां त्रयोदश संचयमामास्तेभ्य एक आरोपणामासो द्वौ स्थापनामासावुभयमीलने त्रयो मासाः शोधिता जाता दश मासा इयमारोपणा प्रथम स्थाने प्रथमेति ते दश मासा एकभागस्थाः क्रियते, कृत्वा पंचदशभिर्गुयते, जात पंचाशं शतं ॥ १५० ।। अत्र झोषः पंचक इति पंच ततो विशोधिता जातं पंचचत्वारिंशं शतं १४ ॥ तत्र स्थापनादिवसा विंशतिः प्रागेपणादिवसाः पंचदशेति मीलिताः पंचत्रिंशत् ते प्रक्षिप्ते, जातमशीतं शतमिति, तथा विंशतिदिनायां स्थापनायां पंचशितिदिनायां आरोपणायां त्रयोविंशतिः संचयमानाः तेभ्योद्वौ स्थापनामासो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330