Book Title: Vyavahar Sutram
Author(s): Manekmuni
Publisher: Jain Shwetambar Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहारसूत्रस्य पीठिका -
नंतरः ।
॥ ८४ ॥
906
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्स्ना आरोपणाः सदृशाभिलापा भावनीया: संप्रति आलोचकमुखात् प्रतिसेवितमासाग्रं श्रुत्वा तन्मासाग्रस्थापनायामारोपणायां च स्थापयित्वारोप्य च परस्मै विविक्तमुपदर्शयेदित्युपदेशमाह । ठवणारोवणमासे, नाऊणं तो भणाहि मासग्गं । जेण समं तं कसिणं, जेणऽहियं तं च झोसग्गं ॥ २४९ ॥
आलोचकमुखात् प्रतिसेवितमा सपरिमाण माकर्ण्य तदनंतरमेतावतो मासाः स्थापनायामेतावंत रोपणायामिति ज्ञात्वा ततः संचयमासाग्रं विविक्तमालोचकाय भख, प्रतिपादय, यथाऽष्टापंचाशत् प्रतिसेवितमासा आलोचकमुखादुपलब्धाः, तत आचार्येण स्थापना रोपणादक्षेण विंशिकास्थापना पंचाशशतिका चारोपणा स्थापिता तत्र स्थापनारोपणादिवसानामेकत्र मीलने जातं सप्ततं शतं ॥ १७० ॥ ततः षणमासदिवसेभ्योऽशीतिश तसंख्येभ्यः शोधितं स्थिताः पश्चात् दश, तेषामधिकृतया पंचाशशतिकया आरोपणया भागो हियते तत्र भागो न लभ्यते इति चत्वारिंशं शतं प्रक्षिप्तं, ततो भागे दृते लब्ध एकोमास इयमारोपणा अष्टाविंशतिमासनिष्पन्ना अष्टाविंशतितमा चेति एकोऽष्टाविंशत्या गुणितो जाता भ्रष्टाविंशतिः । २८। तत एवमालोचकाय कथयति, यथा द्वौ स्थापनामासौऽष्टाविंशतिरारोपयामासा एते मिलितात्रिंशत् अष्टाविंशतिरन्ये मासा आरोपणाया भागे हुते लब्धा एवं सर्वत्र संचयमासाग्रलोचकाय विविक्तं भयनीयमिति, येन पुनरारोपणा भागहारेण भागे द्रियमाणे झोषविरहेण समं शुध्यति, तत्कृत्स्नमारोपणं द्रष्टव्यं येन यावत्प्रमाणेन तु दिवस मीलनचिंतायां षण्मासपरिमाणमधिकं भवति, तच्च तावत्प्रमाणं पुनर्झषाग्रं झोषपरिमाणमवसातव्यं यथा विंशिकायां स्थापनायां पाक्षिक्यामारोपणायां पंचेति एतेन झोषपरिमाणलक्षणमुक्तं द्रष्टव्यं; --
For Private and Personal Use Only
18+3+**++++*03-03
द्वितीयो
विभागः ।
॥ ८४ ॥

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330